समाचारं

आरएमबी विनिमयदरः उच्छ्रितः अस्ति! ११ सितम्बर् दिनाङ्के अद्य प्रातःकाले षट् प्रमुखाः वार्ताः किण्वनं कुर्वन्ति स्म!

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. अगस्तमासे आरएमबी-विनिमयदरेण उल्लासः जातः! अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः ७.२२६१-निम्न-स्तरात् प्रबलतया पुनः उत्थितः, ७.०८८१-पर्यन्तं च १३८० आधार-बिन्दु-वृद्धिः अभवत्

यदि मन्दं विपण्यस्थितिः परिवर्तयितुं भवति तर्हि सुसमाचारस्य श्रृङ्खलायाः आवश्यकता भविष्यति। यथा, अमेरिकादेशे जूनमासे महङ्गानि सर्वत्र पतिता, येन निःसंदेहं फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीयाः सम्भावना वर्धते एतस्याः पृष्ठभूमितः आरएमबी-रूप्यकस्य मूल्यं मासे १३८० अंकैः वर्धितम् ।

अवश्यं, यदि फेडरल् रिजर्व् वास्तवमेव व्याजदरेषु कटौतीं करोति तर्हि तस्य प्रतिक्रियारूपेण अमेरिकी-डॉलर-सूचकाङ्कः पतति, आरएमबी-विनिमय-दरः निष्क्रियरूपेण वर्धयितुं शक्नोति, यत् निःसंदेहं आरएमबी-उपरि अवमूल्यनस्य दबावं न्यूनीकरिष्यति परन्तु ए-शेयर-विपण्यस्य कृते विविधकारणानां कारणात् अधुना विदेशीयनिवेशस्य डिग्री अधिका नास्ति, तथा च केचन प्रमुखाः विदेश-बैङ्काः अद्यापि ए-शेयर-विषये स्वस्य रेटिंग् न्यूनीकरोति

2. दिग्गजाः निरन्तरं चालनं कुर्वन्ति, चिकित्सा-उद्योगेन च विलयस्य अधिग्रहणस्य च नूतना तरङ्गः आरब्धा ।

अस्मिन् वर्षे स्वास्थ्यसेवा-उद्योगे विलयानां अधिग्रहणानां च संख्या सर्वेषु उद्योगेषु द्वितीयस्थानं प्राप्तवती, अस्मिन् क्षेत्रे क्रियाकलापं दर्शयति मिण्ड्रे मेडिकल इत्यस्य विकासस्य अतिरिक्तं चाइना रिसोर्सेस् सञ्जिउ इत्यनेन अपि अद्यैव ६.२ अरब युआन् मूल्येन तास्ली इत्यस्य २८% भागं प्राप्तुं योजना कृता

ज्ञातव्यं यत् चीन-संसाधन-सञ्जिउ-संस्थायाः पूर्व-कुन्याओ-समूहस्य अधिग्रहणस्य अनन्तरं ए-शेयर-सूचीकृत-कम्पनीयाः एतत् द्वितीयं अधिग्रहणम् अस्ति । चिकित्सा-उद्योगे नूतनानां उत्पादपङ्क्तयः अधिग्रहणं, विलय-अधिग्रहणयोः माध्यमेन औद्योगिकशृङ्खलायाः उपरि-अधः-प्रवाहयोः समेकनं च बृहत्-उद्यमैः प्रयुक्ता सामान्या पद्धतिः अस्ति