समाचारं

स्पेसएक्स स्पेशल एक्स्प्रेस् : विश्वस्य प्रथमं वाणिज्यिकं अन्तरिक्षयात्रां कर्तुं अरबपतिः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गिलिस्, पोटीट्, आइजैक्मैन्, मेनन् च प्रथमं वाणिज्यिकं अन्तरिक्षयात्रां करिष्यन्ति।
अन्तरिक्षयात्रिकाणां वाहनातिरिक्तक्रियाकलापस्य योजनाबद्धचित्रम्।
अन्तरिक्षयात्रा अन्तरिक्षसूट।
"पोलारिस् डॉन" मिशनस्य योजनाबद्धचित्रम् ।
बीजिंगसमये १० सितम्बर् दिनाङ्के १७:२३ वादने अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (spacex) इत्यस्य स्वामित्वेन "ड्रैगन"-अन्तरिक्षयानेन सुसज्जितं "फाल्कन ९" रॉकेटं फ्लोरिडा-नगरस्य केनेडी-अन्तरिक्षकेन्द्रात् प्रक्षेपितम्, यत्र चत्वारः अमेरिकनजनाः जहाजे आसन् .पञ्चदिवसीयः "पोलारिस् डॉन" मिशनः : चतुर्णां निजीअन्तरिक्षयात्रिकाणां दलं अन्तरिक्षयानेन सवारः पृथिव्याः विकिरणमेखलासु प्रविशति तथा च प्रथमं वाणिज्यिकं अन्तरिक्षयात्रां कर्तुं योजनां करोति, येन हालदशकेषु मानवैः प्राप्तस्य सर्वोच्चस्य ऊर्ध्वतायाः नूतनः अभिलेखः स्थापितः
स्पेसएक्स् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् ड्रैगन-अन्तरिक्षयानं १२ सितम्बर् (गुरुवासरे) आगामि-अन्तरिक्ष-यात्रायाः सज्जतायै द्विदिनात्मकं श्वसन-पूर्व-प्रक्रियाम् आरभेत |.
अरबपतिस्य 'टिकटस्य' मूल्यं कोटि-कोटि-रूप्यकाणि भवति
"पोलारिस् डॉन" इति मिशनस्य घोषणा मूलतः २०२२ तमे वर्षे अभवत्, अमेरिकीप्रौद्योगिकी अरबपतिना आइजैक् मान् इत्यनेन अन्यग्रहाणां उपनिवेशीकरणस्य स्पेसएक्स् इत्यस्य लक्ष्यं प्रवर्तयितुं प्रक्षेपितम्
अस्मिन् विमानयाने भागं गृह्णन्तः चत्वारः अन्तरिक्षयात्रिकाः सर्वे "शौकियाः" सन्ति, परन्तु ते सर्वे एयरोस्पेस् क्षेत्रेण सह निकटतया सम्बद्धाः सन्ति ।
आइजैकमैन् प्रोजेक्ट् पोलारिस् इत्यस्य केन्द्रव्यक्तिः आसीत्, मिशनस्य सेनापतिः च आसीत् । सः धनं परिश्रमं च योगदानं दत्तवान्, स्पेसएक्स् इत्यनेन सह व्ययस्य भागं कृतवान्, यस्य मूल्यं लक्षशः डॉलरं भविष्यति । किशोरावस्थायां सः shift4payments इति संस्थां स्थापितवान्, प्रथमं भाग्यं च प्राप्तवान् । वर्जिन् गैलेक्टिकस्य रिचर्ड ब्रैन्सन्, ब्लू ओरिजिनस्य जेफ् बेजोस् इत्येतयोः पश्चात् अन्तरिक्षं प्रति उड्डीयमानः तृतीयः अरबपतिः अपि आइजैक्मैन् अस्ति ।
अरबपतिः, प्रौद्योगिकी-उद्यमी च इति स्थितिः अस्ति चेदपि आइजैक्मैन् अन्तरिक्षयात्रा-उत्साही इति वक्तुं शक्यते । २०२१ तमस्य वर्षस्य सितम्बरमासे सः इतिहासे प्रथमे सर्वनागरिककक्षीय-अन्तरिक्ष-अन्तरिक्ष-अन्तरिक्ष-अन्तरिक्ष-मिशन-मध्ये भागं गृहीतवान्, सेनापतिरूपेण च कार्यं कृतवान् । २०२४ तमे वर्षे आइजैकमैन् पृथिव्याः ध्रुवप्रदेशानां परितः एड्वान्स् २ इति मानवयुक्तं मिशनं कर्तुं योजनां करोति, यत् डिसेम्बरमासस्य अन्ते भविष्यति इति अपेक्षा अस्ति
अन्यः चालकदलस्य सदस्यः पोटीट् इति वायुसेनायाः पूर्वविमानचालकः अपि वर्षत्रयपूर्वं इन्स्पिरेशन ४ मिशन इत्यत्र भागं गृहीतवान् । अन्ये द्वे स्पेसएक्स्-कर्मचारिणौ स्तः, मेनन्, गिलिस् च क्रमशः विमानस्य चिकित्साकर्मचारिणः, मिशनविशेषज्ञौ च रूपेण कार्यं कुर्वतः ।
अस्य कार्यस्य सम्पादनात् पूर्वं चालकदलस्य वर्षद्वयाधिकं प्रशिक्षणं प्राप्तम् । आइजैकमैन् अवदत् यत् - "किमपि अधिकं जोखिमं भवतु, एतत् मिशनं मूल्यवान् अस्ति। वयं न जानीमः यत् अस्य अर्थः किम्, परन्तु एतत् कृत्वा एव वयं मानवजातेः प्रक्षेपवक्रं यथार्थतया परिवर्तयितुं शक्नुमः, अस्माभिः च अस्मिन् दिशि प्रथमं सोपानं ग्रहीतव्यम् ." " इति ।
अन्तरिक्षे उड्डीयमानं दूरतमं दूरं भङ्गयन्
"पोलारिस् डॉन" इति मिशनं अमेरिकादेशस्य केनेडी-अन्तरिक्षकेन्द्रे ३९ए-इत्यस्मात् प्रक्षेपणानन्तरं रॉकेटस्य प्रथमः द्वितीयः च चरणः सफलतया पृथक् अभवत् । रॉकेटस्य प्रथमः चरणः अटलाण्टिकमहासागरे मानवरहितपुनर्प्राप्तिजहाजे सफलतया अवतरत् । प्रक्षेपणस्य द्वादशनिमेषेभ्यः अनन्तरं ड्रैगन-अन्तरिक्षयानं रॉकेटात् सफलतया पृथक् भूत्वा अन्तरिक्षं प्रति उड्डीयमानम् आसीत् ।
यथा यथा चालकदलः ड्रैगनस्य प्रणालीनां जाँचं करोति तथा तथा उड्डयननियन्त्रकाः केबिने आक्सीजनस्य स्तरं वर्धयितुं सावधानीपूर्वकं नियन्त्रितां ४५ घण्टानां प्रक्रियां आरभेत तथा च चालकदलस्य रक्तात् नाइट्रोजनं दूरीकर्तुं सहायतार्थं वायुदाबं धीरेण न्यूनीकरोति। अस्य दीर्घस्य "पूर्व-श्वासस्य" उद्देश्यं अस्ति यत् अन्तरिक्षयात्रिकाणां कृते उड्डयनस्य तृतीयदिने अन्तरिक्षयात्रायाः अनन्तरं विसंपीडनरोगः न भवेत्
पूर्वनिर्धारितकक्षां प्राप्त्वा ड्रैगनस्य अन्तरिक्षयानस्य थ्रस्टराः प्रज्वलिताः भविष्यन्ति, पृथिव्याः १४०० किलोमीटर् ऊर्ध्वं च प्राप्नुयुः यदि मिशनं सफलं भवति तर्हि मेनन्, गिलिस् च पृथिव्याः दूरतमाः महिलाः इति अभिलेखान् अपि स्थापयिष्यन्ति । इदानीं अन्वेषणस्य समयः अस्ति इति स्पेसएक्स्-उपाध्यक्षः विलियम गेर्स्टेन्मेयरः अवदत् ।
अस्य मिशनस्य मुख्यं केन्द्रं अन्तरिक्षपदयात्रा भविष्यति, परन्तु एतत् केचन गौणलक्ष्याणि अपि निर्वहति, केचन अन्तरिक्षविमानस्य अभिलेखान् अपि भङ्गयिष्यति ।
आइजैकमैन् स्वस्य विस्तृतं पञ्चदिवसीयं यात्रासूचीं साझां कृतवान् प्रथमत्रिदिनानां कार्याणि तुल्यकालिकरूपेण भारीनि आसन्: प्रथमदिवसस्य कार्यं मुख्यतया सूक्ष्मउल्कापिण्डस्य कक्षीयमलिनतायाः जोखिमः कदा न्यूनतमः भविष्यति इति पुष्टिं कर्तुं आसीत्, येन पोलारिस् डॉन इत्यस्य गन्तव्यस्थानं निर्धारितं भवति स्म १४०० किलोमीटर् ऊर्ध्वतायां प्रस्थानसमये द्वितीयदिने किञ्चित् वैज्ञानिकं शोधं सम्पन्नं भविष्यति, ४० तः अधिकानि प्रयोगानि च, तत्सह, अन्तरिक्षयात्रायाः सज्जतायै विमानं, अन्तरिक्षसूटं च दोषरहितं सुनिश्चितं भविष्यति तृतीयदिने वाहनातिरिक्तक्रियाकलापाः भविष्यन्ति, अयं अन्तरिक्षपदयात्रा च द्वौ घण्टां यावत् भवितुं शक्नोति । तस्मिन् समये आइजैकमैन्, गिलिस् च टेदरद्वारा "अन्तरिक्षयात्रा" करिष्यन्ति, पोटीट्, मेनन् च समर्थनं दातुं कैप्सूलमध्ये एव तिष्ठतः । पोलारिस् डॉन परियोजना सम्पूर्णं अन्तरिक्षयात्रायाः लाइव प्रसारणं करिष्यति, यत्र केबिनस्य अन्तः बहिश्च बहुविधाः कॅमेराः स्थापिताः सन्ति ।
पञ्चदिवसीयस्य अभियानस्य कालखण्डे चालकदलः ड्रैगन-अन्तरिक्षयानस्य स्टारलिङ्क्-उपग्रहानां च मध्ये लेजर-सञ्चार-सम्बद्धस्य परीक्षणं अपि करिष्यति, अपि च ३१ संस्थानां सहकारेण ३६ जैव-चिकित्सा-प्रयोगाः, अनुसन्धानं च करिष्यति
अद्यपर्यन्तं सर्वाधिकं खतरनाकं अन्तरिक्षयात्रां प्रयतस्व
ईवा एकः साहसिकः क्रियाकलापः अस्ति । २००० तमे वर्षात् आरभ्य मनुष्याः २७० तः अधिकाः अन्तरिक्षयात्राः कृतवन्तः, परन्तु कोऽपि अव्यावसायिकः अन्तरिक्षयात्री कदापि वाहनातिरिक्तक्रियाकलापं न कृतवान् । अस्मिन् समये चत्वारः अन्तरिक्षयात्रिकाः प्रथमवारं अत्यन्तं खतरनाकं अन्तरिक्षयात्रायाः प्रयासं करिष्यन्ति।
जोखिमस्य मुख्यः स्रोतः अस्ति ड्रैगन-अन्तरिक्षयानस्य विसंपीडनकक्षस्य अभावः । सामान्यतया यदा अन्तरिक्षयात्रिकाः अन्तरिक्षयात्राम् अथवा वाहनातिरिक्तं कार्यं कुर्वन्ति तदा ते अन्तरिक्षसूटं धारयित्वा सीलबद्धकक्षे प्रविशन्ति । मुक्तस्थानं प्रविष्टुं पूर्वं अस्मात् कक्षात् वायुः बहिः शोष्यते स्म, शेषं स्टेशनं सीलबद्धं वायुपूरितं च त्यक्त्वा ।
तृतीये दिने ड्रैगन-अन्तरिक्षयानं प्रायः २ घण्टापर्यन्तं विसंपीडितं भविष्यति तथा च अन्तरिक्षयानस्य सम्पूर्णं अन्तःभागं अन्तरिक्षस्य संपर्कं करिष्यति यतोहि अन्तरिक्षयात्रिकाणां कृते तुल्यकालिकरूपेण सुरक्षितस्य विसंपीडनकक्षस्य अभावः अस्ति
यथा आइजैकमैन् अवदत्, तदा अन्तरिक्षयानस्य सुरक्षां विस्मरन्तु, "इदं भवतः कारस्य सुरक्षा इव अस्ति, भवतः धारितवस्त्रस्य आधारेण अन्तरिक्षसूट् अस्माकं अन्तरिक्षयानं भविष्यति।
नूतने अन्तरिक्षसूट् इत्यत्र अपि जोखिमः प्रतिबिम्बितः अस्ति । सूट्-मध्ये हेड-अप-प्रदर्शनम्, हेल्मेट्-कैमराणि, नूतनं संयुक्त-गतिशीलता-वास्तुकला च सन्ति । हेल्मेट् वास्तविकसमये स्पेससूट्-दाबः, तापमानं, सापेक्षिक-आर्द्रतायाः च सूचनां प्रदाति । यद्यपि वैक्यूम-कक्षेषु अन्तरिक्षसूटस्य व्यापकरूपेण परीक्षणं कृतम् अस्ति तथापि अन्तरिक्षेण विध्वस्तानां उपकरणानां अपेक्षया नूतनानि यन्त्राणि अधिकं जोखिमपूर्णानि भवन्ति ।
तदतिरिक्तं पोलारिस् डॉन् मिशनस्य विकिरणस्य सम्भाव्यसूक्ष्मउल्कापिण्डानां च निवारणं करणीयम्, ये अपि जोखिमेषु अन्यतमाः सन्ति ।
संकलक/सञ्चारक हे बोकी
सम्बन्ध
अमेरिकी-अन्तरिक्षयात्रिकस्य अन्तरिक्षयात्रा ८ दिवसात् ८ मासेषु परिणमति
संयोगवशं यथा स्पेसएक्स् प्रथमव्यापारिक-अन्तरिक्ष-यात्रायाः सज्जतां कुर्वन् अस्ति, तथैव पुरातन-अमेरिकन-विमान-विशालकायः बोइङ्ग्-इत्येतत् नूतन-आलोचनस्य सामनां कुर्वन् अस्ति
७ सितम्बर् दिनाङ्के स्थानीयसमये बोइङ्ग् इत्यस्य "स्टारलाइनर्" इति अन्तरिक्षयानं पृथिव्यां अवतरत्, येन अन्तरिक्षयानस्य प्रथमस्य मानवयुक्तस्य परीक्षणस्य उड्डयनमिशनस्य समाप्तिः अभवत् ।
सुरक्षाकारणात् अन्तरिक्षयानेन अन्तरिक्षयात्रीद्वयं बैरी विल्मोर्, सुनी विलियम्स च एकत्र न प्रत्यागतवन्तौ आगामिवर्षस्य फेब्रुवरीमासे ड्रैगन-अन्तरिक्षयानेन पृथिव्यां प्रत्यागन्तुं शक्यते। फलतः तेषां मूलतः अन्तरिक्षे अष्टदिनानि यावत् "व्यापारयात्रा" कर्तुं निर्धारितम् आसीत्, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके प्रायः अष्टमासान् यावत् स्थातव्यम् आसीत्
अमेरिकी अन्तरिक्षयानं २०११ तमे वर्षे निवृत्तम् अभवत् ।बोइङ्ग् तथा स्पेसएक्स् इत्यनेन २०१४ तमे वर्षे नासा इत्यस्मात् मानवयुक्तं अन्तरिक्षयानपरियोजना अनुबन्धं प्राप्तम् यत् क्रमशः "स्टारलाइनर" मानवयुक्तस्य अन्तरिक्षयानस्य निर्माणार्थं तथा च "ड्रैगन" अन्तरिक्षयानस्य मानवयुक्तसंस्करणस्य निर्माणार्थं संयुक्तराज्यसंस्थायाः अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं प्रति परिवहनं कृतम् अन्तरिक्षयात्री ।
नासा-संस्थायाः लक्ष्यं अस्ति यत् २०३० तमे वर्षे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं कक्षां त्यक्त्वा पुनः प्राप्तुं पूर्वं वर्षे एकवारं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति क्रमेण अन्तरिक्षयात्रिकाणां परिवहनं करणीयम्
२०२० तमे वर्षे अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीयाः ड्रैगन-अन्तरिक्षयानेन प्रथमं मानवयुक्तं परीक्षण-उड्डयनं सम्पन्नम् अस्ति । बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-अन्तरिक्षयानपरियोजनायां बहुवारं विघ्नाः अभवन्, योजनायाः तुलने तस्य प्रगतिः सप्तवर्षेभ्यः विलम्बिता अस्ति ।
संकलक/सञ्चारक हे बोकी
प्रतिवेदन/प्रतिक्रिया