समाचारं

"three sided finance" इति ब्रिटिशनियामकाः गूगलविरुद्धं न्यासविरोधीयुद्धे सम्मिलिताः भवन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

03:11
न्यूजीलैण्ड्देशस्य ऊर्जाप्रतियोगिताकार्यदलस्य योजना अस्ति यत् विद्युत्विपण्ये प्रतिस्पर्धां सुदृढां कर्तुं अष्टौ उपायान् स्वीकुर्वीत
समाचारानुसारं न्यूजीलैण्ड्देशस्य नवस्थापितस्य ऊर्जाप्रतियोगिताकार्यदलस्य कार्ययोजनायाः रूपरेखा प्रकाशिता अस्ति, यस्य उद्देश्यं न्यूजीलैण्डस्य विद्युत्विपण्ये प्रतिस्पर्धायाः पर्यवेक्षणं सुदृढं कर्तुं वर्तते। कार्यदले व्यापारपरिषदः, विद्युत्प्राधिकरणस्य, व्यापार-नवाचार-रोजगारविभागस्य च नियामक-प्रतियोगिता-विशेषज्ञाः सन्ति व्यापारसमितेः अध्यक्षः डॉ. जॉन् स्मॉलः अवदत् यत् अद्यतन-इन्धन-अभावेन नूतन-विद्युत्-उत्पादकानां स्वतन्त्र-विक्रेतृणां च विपण्यां निष्पक्ष-प्रतिस्पर्धां कर्तुं सहायतार्थं नियामक-कार्यं सुदृढीकरणस्य तात्कालिकतां पूर्णतया उजागरितम् अस्ति |. कार्यदलस्य मतं यत् वर्तमानकाले सर्वाधिकं महत्त्वपूर्णं कार्यं नूतनानां प्रतियोगिनां परिचयः अस्ति, विशेषतः विद्युत्प्रदायस्य सुरक्षां सुनिश्चित्य नूतनविद्युत्संस्थानानां निर्माणं शीघ्रं कर्तुं। इदानीं सौर-पवन-विद्युत्-उत्पादने निवेशं वर्धयितुं व्यापारपरिषद् थोक-अनुबन्धानां अनुकूलनस्य अन्वेषणं कुर्वती अस्ति । अन्यत् ध्यानं विद्युत् अन्त्यप्रयोक्तृणां विपण्यभागित्वं चयनात्मकतां च वर्धयितुं नियामकसुधारेषु वर्तते, येन विद्युत्प्रयोगस्य अनुकूलनं भवति, विद्युत्बिलानां न्यूनीकरणं च भवति कार्यदलेन विद्युत्वितरकाणां कृते अतिरिक्तप्रोत्साहनं प्रदातुं अपि दृष्टं यत् चरमकालेषु माङ्गदबावस्य न्यूनीकरणं भवति तथा च अल्पकालीनरूपेण संजालसंरचनायां अतिनिवेशः न भवति। कार्यदलेन विपण्यप्रतिस्पर्धायाः प्रवर्धनं ऊर्जासुरक्षासुधारं च उद्दिश्य कुलम् अष्टौ उपक्रमाः प्रस्ताविताः ।
अमेरिकी नियामकाः ब्लैक रॉक् इन्क इत्यस्य ग्लोबल इन्फ्रास्ट्रक्चर पार्टनर्स् इत्यस्य १२.५ अरब डॉलरस्य अधिग्रहणस्य अनुमोदनं कुर्वन्ति
रिपोर्ट्-अनुसारं अमेरिकी-सङ्घीय-ऊर्जा-नियामक-आयोगेन वैश्विक-संपत्ति-प्रबन्धन-विशालकायेन ब्लैकरॉक्-इत्यनेन १२.५ अरब-डॉलर्-पर्यन्तं वैश्विक-इन्फ्रास्ट्रक्चर-पार्टनर्स्-इत्यस्य अधिग्रहणस्य आधिकारिकरूपेण अनुमोदनं कृतम् अस्ति ग्लोबल इन्फ्रास्ट्रक्चर पार्टनर्स् ऊर्जा, परिवहनं, डिजिटल आधारभूतसंरचना, जल-अपशिष्टप्रबन्धनं च इत्यादिषु प्रमुखक्षेत्रेषु आधारभूतसंरचनानिवेशेषु केन्द्रितं विशेषज्ञसङ्गठनम् अस्ति
यूके-देशस्य नियामकाः गूगलविरुद्धं न्यासविरोधीयुद्धे सम्मिलिताः भवन्ति
अनेकाः न्यासविरोधी नियामकाः गूगलस्य डिजिटलविज्ञापनप्रथानां समीक्षायां सम्मिलिताः इति कथ्यते, येन डिजिटलविज्ञापनप्रौद्योगिकीबाजारे तस्य वर्चस्वस्य विषये जनचिन्ताः उत्पन्नाः। यूके-प्रतियोगिता-विपणन-प्राधिकरणेन (cma) शुक्रवासरे एकं वक्तव्यं जारीकृत्य गूगलस्य उपरि आरोपः कृतः यत् सः स्वस्य विपण्य-प्रभुत्वस्य दुरुपयोगं करोति, यूके-डिजिटल-विज्ञापन-बाजारे प्रतिस्पर्धां दमयति च। cma इत्यस्य अन्वेषणं google इत्यस्य विज्ञापनप्रौद्योगिकी आधारभूतसंरचनायाः त्रयः प्रमुखाः भागाः केन्द्रीकृताः सन्ति : विज्ञापनविनिमयः (adx), विज्ञापनसर्वरः (पूर्वं प्रकाशकानां कृते doubleclick), तथा च क्रयणमञ्चाः google ads तथा dv360 इति एतेषु प्रणालीषु हेरफेरं कृत्वा गूगलः स्पर्धां सीमितं करोति अन्येषां प्रतियोगिनां च हानिकारकं स्थापयति इति सीएमए-संस्थायाः मतम् । गूगलस्य सम्मुखं यत् संवीक्षणं भवति तत् विश्वस्य नियामकानाम् दबावेन नियमानाम् कठोरीकरणाय निरन्तरं भविष्यति।
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता ली रुओयी संवाददाता वांग ज़ुआन
सामग्रीस्रोतः : बाजारविनियमनार्थं राज्यप्रशासनस्य प्रतिस्पर्धानीतिमूल्यांकनकेन्द्रम्
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया