समाचारं

रूसस्य चेतावनीम् अवहेलयन्तु! पश्चिमदेशः युक्रेनदेशाय सैन्यसाहाय्यं वर्धयति, स्वीडेन्देशः च नूतनसाहाय्यपरिक्रमस्य घोषणां करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, सितम्बर १० (सम्पादक बियान चुन) २.स्वीडिश-देशस्य रक्षामन्त्री पाल जोन्सन् सोमवासरे, २०१९ तमे वर्षे उक्तवान् ।स्वीडेन्देशः युक्रेनदेशाय १७ तमे दौरस्य सैन्यसहायतां प्रदास्यति यस्य कुलमूल्यं ४.६ अर्ब स्वीडिशक्रोनर् (प्रायः ४४३ मिलियन अमेरिकीडॉलर्) भविष्यति ।

स्वीडेन्देशः पूर्वं युक्रेनदेशस्य अनेकैः युद्धवाहनानां समूहैः सहायतां कृतवान् नूतनसहाय्ये एतेषां युद्धवाहनानां कृते तोपगोलानि, ग्रिपेन्-युद्धविमानानां स्पेयरपार्ट्स् च सन्ति, यद्यपि स्वीडेन्देशेन अद्यापि युक्रेनदेशाय एतत् युद्धविमानं प्रदातुं निर्णयः न कृतः

जोन्सन् इत्यनेन उक्तं यत् नूतने सहायतायां युद्धनौकाः, क्षेपणास्त्राः, छलावरणसाधनाः च सन्ति, तथैव युक्रेनदेशस्य रक्षाक्रयणस्य समर्थनार्थं धनं च अन्तर्भवति। एतेषां उपायानां निर्णयः कीव-देशेन सह निकटसहकारेण कृतः ।

स्वीडिश-देशस्य रक्षामन्त्रालयेन विज्ञप्तौ उक्तं यत्, “४.६ अरब-सेके-रूप्यकाणां मूल्यस्य एतत् सहायता-सङ्कुलं युक्रेनस्य सैन्य-आवश्यकतानां पूर्तिं करोति, (युक्रेनस्य) भविष्यस्य कार्याणां कृते स्वतन्त्रतां च सृजति

वक्तव्ये इदमपि बोधितं यत् युक्रेनदेशाय इदानीं तस्य रुचिकरं jas-39 gripen युद्धविमानं प्रदातुं "साध्यः विकल्पः नास्ति यतः एतत् f-16 युद्धविमानानाम् प्राथमिकताप्रवर्तने बाधां जनयिष्यति" इति।

परन्तु जोन्सोन् पत्रकारसम्मेलने अवदत् यत् - "अस्माभिः आशास्ति यत् पश्चात् युक्रेनदेशाय ग्रिपेन्-युद्धविमानानि प्रदातुं शक्नुमः" इति ।

नवीनतमसहायतां सहितं २०२२ तमस्य वर्षस्य फरवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् युक्रेन-देशाय स्वीडेन्-देशस्य कुलसैन्यसहायता ४८ अर्ब-स्वीडिश-क्रोनर् (प्रायः ४.६३ अब्ज-अमेरिकीय-डॉलर्) अतिक्रान्तवती अस्ति

अगस्तमासस्य अन्ते २०२२ तमस्य वर्षस्य आरम्भे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् परं रूस-देशेन युक्रेन-देशे बृहत्तमं वायु-आक्रमणं कृतम् ।

यथा यथा रूस-युक्रेन-सङ्घर्षः नूतनपदे प्रविशति तथा तथा युक्रेनदेशेन अद्यैव अमेरिका-देशस्य अन्येषां च पाश्चात्य-सहयोगिनां उपरि दबावः वर्धितः, तेषां कृते अधिकं सैन्यसमर्थनं दातव्यं, सैन्यलक्ष्येषु आक्रमणार्थं पश्चिमैः प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं च अनुमतिः दत्ता रूसदेशः ।

ब्रिटिशसर्वकारेण शुक्रवासरे उक्तं यत् युक्रेनदेशं रूसी-ड्रोन्-आक्रमणात्, क्षेपणास्त्र-बम्ब-प्रहारात् च देशस्य रक्षणाय सहायतार्थं १६२ मिलियन-पाउण्ड् (२१३ मिलियन-डॉलर्) मूल्यस्य ६५० लघु-बहु-भूमिका-क्षेपणानि प्रदास्यति।

गतसप्ताहस्य आरम्भे एव समाचाराः उद्भूताः यत् अमेरिकादेशः युक्रेनदेशं रूसदेशस्य गभीरं गन्तुं समर्थं दीर्घदूरदूरपर्यन्तं क्रूजक्षेपणानि प्रदातुं सौदान् समीपे अस्ति, परन्तु कीवदेशेन कतिपयान् मासान् प्रतीक्षितव्यं भविष्यति यतः वाशिङ्गटनदेशेन तान्त्रिकविषयान् लोहं कर्तुं आवश्यकम् अस्ति।

रूस-यूक्रेन-सङ्घर्षे पाश्चात्य-देशानां वर्धमान-व्यवहारस्य प्रतिक्रियारूपेण रूस-देशः परमाणु-शस्त्र-प्रयोगस्य विषये स्वसिद्धान्तेषु संशोधनं करिष्यति इति अद्यैव रूस-देशस्य उपविदेशमन्त्री सर्गे-र्याब्कोव्-महोदयः चेतावनीम् अयच्छत् |.

(बियन चुन, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया