समाचारं

हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकस्य केन्द्रीयधावनमार्गे परीक्षणविमानयानानि सम्पन्नानि सन्ति, त्रयः धावनमार्गाः पूर्णतया कार्यरताः सन्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हाङ्गकाङ्ग, ९ सितम्बर् (xi tianqi) हाङ्गकाङ्गविमानस्थानकप्राधिकरणेन ९ दिनाङ्के घोषितं यत् हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकस्य पुनर्विन्यस्तस्य मध्यधावनमार्गस्य परीक्षणविमानयानं सम्पन्नम्, येन सूचितं यत् त्रयः धावनमार्गाः पूर्णसञ्चालनार्थं सज्जाः सन्ति।
ए.ए प्रक्रियाः तथा उड्डयनक्षेत्रस्य भूप्रकाशव्यवस्था मध्यवर्ती धावनमार्गे , अन्तर्राष्ट्रीयनागरिकविमानसङ्गठनस्य मानकानां अनुरूपम्। ए.ए.
विमानस्थानकप्राधिकरणेन उक्तं यत् त्रि-रनवे-प्रणाली हाङ्गकाङ्ग-अन्तर्राष्ट्रीय-विमानस्थानकं २०३५ तमे वर्षे अपेक्षितस्य १२ कोटि-यात्रिकाणां दीर्घकालीन-विमान-यातायात-माङ्गं पूर्तयितुं परिवहनक्षमतां प्रदास्यति, तथा च हाङ्गकाङ्ग-अन्तर्राष्ट्रीय-विमानस्थानकस्य अग्रणीं समेकयिष्यति क्षेत्रे विमाननकेन्द्रस्य स्थितिः ।
२०२२ तमस्य वर्षस्य नवम्बरमासे हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकस्य उत्तरधावनमार्गस्य सेवायां स्थापनानन्तरं त्रिधावनमार्गव्यवस्थायाः विकासाय पुनर्विन्यासार्थं मध्यधावनमार्गः अस्थायीरूपेण बन्दः भविष्यति
प्रतिवेदन/प्रतिक्रिया