समाचारं

परमाणुबम्बं वहन् "टॉर्नाडो" विमानेन नाटो रूसदेशाय किं सन्देशं प्रेषयति?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:08
रूस-युक्रेनयोः मध्ये प्रचलति दीर्घकालीनः संघर्षः पुनः रूस-नाटो-योः "परमाणुचिह्नं" प्रवर्धितवान् ।
विगतसप्ताहस्य समाप्तेः समये जर्मनीदेशस्य रक्षामन्त्रालयेन उक्तं यत् तस्य टॉर्नेडो-युद्धविमानाः सामरिकपरमाणुबम्बं वहितुं अमेरिकादेशे प्रशिक्षणं प्राप्नुवन्ति।
जर्मनीदेशस्य रक्षामन्त्रालयेन उक्तं यत् "साइलेन्ट पार्टनर" इति संयुक्तव्यायामस्य भागं ग्रहीतुं अमेरिकादेशं प्रति टॉर्नेडो-युद्धविमानद्वयं प्रेषितवान् इति अभ्यासस्य विषयेषु अन्यतमम् अस्ति अमेरिकादेशे वायुसेनास्थानकं 11 दिनाङ्कपर्यन्तं स्थास्यति।
नाटो-परमाणुसाझेदारी-सम्झौतेः अनुसारं टोर्नेडो-युद्धविमानं सम्प्रति जर्मनीदेशस्य निर्दिष्टं सामरिकं परमाणुबम्बप्रक्षेपणमञ्चम् अस्ति, भविष्ये तस्य स्थाने अमेरिकानिर्मितं एफ-३५ युद्धविमानं स्थापितं भविष्यति इति अपेक्षा अस्ति
पाश्चात्यजनमतेन उक्तं यत् अस्मिन् प्रशिक्षणे नाटो-रूपरेखायाः अन्तर्गतं परमाणु-मिशनस्य कृते आवश्यकानि युद्ध-क्षमतानि सुनिश्चित्य जर्मनी-देशः एतादृशेषु अभ्यासेषु भागं गृह्णीयात् |.
विशेषभाष्यकारः वाङ्ग किआङ्ग् इत्यनेन दर्शितं यत् अयं अभ्यासः दर्शयति यत् रूस-युक्रेन-सङ्घर्षे परमाणुसंकटः वास्तविकः सम्भावना अस्ति। तस्मिन् एव काले यूरोपे परमाणुशस्त्रनियोजनं वर्धयितुं अमेरिकादेशस्य कृते एषः अपि स्पष्टः संकेतः अस्ति, अपि च अस्मिन् रूसदेशाय परमाणुप्रहारस्य सहजतया उपयोगं न कर्तुं चेतावनी अपि अस्ति
समाचारपत्रं पश्यन्तु : फाङ्ग लिआङ्ग
सम्पादकः हाओ मियाओमियाओ
सम्पादकः : फाङ्ग लिआङ्ग
प्रतिवेदन/प्रतिक्रिया