समाचारं

राष्ट्रियपदकक्रीडादलं पुनः पराजितम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियपदकक्रीडादलं पुनः पराजितम् ।

२०२६ तमस्य वर्षस्य विश्वकप-क्वालिफायर-क्रीडायाः एशिया-क्षेत्रस्य तृतीयचरणस्य समूह-ग-समूहस्य द्वितीय-परिक्रमे १० सेप्टेम्बर्-दिनाङ्के २०:०० वादने चीन-पुरुष-फुटबॉल-दलः स्वगृहे डालियान्-बैराकुडा-बे-फुटबॉल-क्रीडाङ्गणे सऊदी-अरब-विरुद्धं क्रीडितवान्

१४ तमे मिनिट् मध्ये चीनीयदलस्य खिलाडी जियाङ्ग शेङ्गलोङ्गः शिरः गोलं कृतवान्, येन सऊदी अरबस्य दलस्य खिलाडी अली रजमी स्वगोलं कृतवान् चीनीयपुरुषपदकक्रीडादलस्य अग्रता १-० अभवत्।

१९ तमे मिनिट् मध्ये वीएआर-पुष्ट्यानन्तरं सऊदी अरब-दलस्य खिलाडी मोहम्मद-कानो-इत्यस्य रेफरी-द्वारा रक्त-कार्ड्-द्वारा प्रेषणं कृतम् ।

३९ तमे मिनिट् मध्ये सऊदी अरबस्य खिलाडी हसन कादीशः गोलं कृतवान्, ततः स्कोरः १-१ अभवत् ।

५४ तमे मिनिट् मध्ये चीनीयदलस्य खिलाडी वाङ्ग शाङ्गयुआन् गोलं कृतवान् यत् आफ्साइड् इति निर्णीतम् ।

९० तमे मिनिट् मध्ये हसनकादीशः द्वितीयं गोलं कृतवान् । अन्ते राष्ट्रियदलं सऊदी अरबदेशेन सह १-२ इति स्कोरेन पराजितम् ।

पूर्वं सितम्बर्-मासस्य ५ दिनाङ्के २०२६ तमे वर्षे विश्वकप-एशिया-क्वालिफायर-क्रीडायाः समूह-ग-समूहस्य प्रथम-परिक्रमे चीन-देशस्य पुरुष-फुटबॉल-दलः जापानी-पुरुष-फुटबॉल-दलेन दूरं ०-७ इति स्कोरेन पराजितः अभवत् क्रीडायाः अनन्तरं मुख्यप्रशिक्षकः इवान्कोविच् मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् सः परिणामस्य विषये खेदं अनुभवति, प्रशंसकानां कृते क्षमायाचनां च कृतवान्। परन्तु चीनीयदलं कुशलं भविष्यति इति अद्यापि सः दृढतया विश्वसिति। इवान्कोविच् इत्यनेन अपि आग्रहः कृतः यत् चीनीयदलस्य शीर्ष-१८ समूहे चतुर्थस्थानं प्राप्तुं प्रयत्नस्य लक्ष्यं न परिवर्तितम्।

विश्वप्रारम्भिकस्पर्धायाः नियमानुसारं समूहे शीर्षद्वयं दलं प्रत्यक्षतया विश्वकपं प्रति गमिष्यति, तृतीयचतुर्थदलयोः प्लेअफ्-क्रीडायाः योग्यता च भविष्यति प्रथमे दौरस्य चीनदलस्य समूहे बहरीन्-दलेन आस्ट्रेलिया-दलं १-० इति स्कोरेन पराजितम्, इन्डोनेशिया-दलं च सऊदी-अरब-दलेन सह १-१ इति स्कोरेन बराबरी अभवत् जापानी-दलः ३ अंकैः + ७ गोल-अन्तरेण प्रथमस्थाने अस्ति, बहरीन-दलः ३ अंकैः + १ गोल-अन्तरेण द्वितीयस्थानं प्राप्नोति ।

सम्प्रति जापानदेशः बहरीनदेशश्च समूहस्य द्वितीयपरिक्रमे अद्यापि न क्रीडितवन्तौ । वर्तमानबिन्दुभ्यः न्याय्यं चेत् चीनीयदलं ० अंकैः अन्तिमस्थाने अस्ति ।

सम्पादकः वान जियान्यी

प्रूफरीडिंग : रण यांकिंग

प्रतिलिपि अधिकार कथन

securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।

पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया securities times इत्यस्य सहायकं wechat id: securitiestimes इत्यनेन सह सम्पर्कं कुर्वन्तु