समाचारं

फोक्सवैगनः जर्मनीदेशस्य रोजगारप्रतिश्रुतिसम्झौतां ३१ दिसम्बर् दिनाङ्के समाप्तं करिष्यति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के फोक्सवैगनः जर्मनीदेशस्य रोजगारप्रतिश्रुतिसम्झौतां ३१ दिसम्बर् दिनाङ्के समाप्तं करिष्यति।

【पूर्व प्रतिवेदन】

इतिहासे प्रथमवारं फोक्सवैगन-कम्पनी व्ययस्य कटौतीं कर्तुं जर्मन-संस्थानानि बन्दं कर्तुं विचारयति

ब्लूमबर्ग्-संस्थायाः अनुसारं फोक्सवैगन-कम्पनी जर्मनीदेशे व्ययस्य अधिकं कटौतीं कर्तुं कारखानानि बन्दं कर्तुं विचारयति, यत् निःसंदेहं जर्मनी-देशस्य चान्सलर-श्कोल्ज्-सर्वकाराय अन्यत् महत् आघातम् अस्ति

सोमवासरे जारीकृते वक्तव्ये उक्तं यत् सम्भाव्यपरिहाराः फोक्सवैगनस्य मुख्ययात्रीकारब्राण्ड्-समूहानां अपि च अन्येषां समूह-संस्थानां लक्ष्यं कुर्वन्ति। विशिष्टानि उपायानि २०२९ पर्यन्तं रोजगारस्थिरतां सुनिश्चित्य कम्पनी-सङ्घयोः मध्ये सम्झौतां समाप्तुं प्रयत्नाः अपि सन्ति । यदि अस्मिन् समये कारखानः बन्दः भवति तर्हि ८७ वर्षीय-इतिहासस्य मध्ये प्रथमवारं फोक्सवैगन-कम्पनी जर्मनीदेशे कारखानम् बन्दं कृतवती भविष्यति

फोक्सवैगनस्य मुख्यकार्यकारी अधिकारी ओलिवर ब्लूमः एकस्मिन् वक्तव्ये अवदत् यत् आर्थिकवातावरणं कठिनतरं भवति, नूतनाः खिलाडयः च यूरोपे प्रवेशं कुर्वन्ति।

पृथक् वक्तव्यस्य अनुसारं कार्यसमित्याः अध्यक्षा डैनियला कावालो इत्यनेन उक्तं यत् कम्पनी गोल्फ् तथा टिगुआन् मॉडल् निर्माय स्वस्य मूलब्राण्ड् इत्यस्य सम्भाव्यहानिविषये विस्तरेण चर्चां कर्तुं बैठकं कृत्वा प्रबन्धनेन दुर्बलं कार्यं कृतम्। कम्पनी अवदत् यत् जर्मनीदेशे न्यूनातिन्यूनं एकं बृहत्तरं कारनिर्माणसंस्थानं, पार्ट्स् प्लाण्ट् च बन्दं कर्तुं योजना अस्ति, तथैव वेतनसौदां त्यक्त्वा।