समाचारं

वित्तपोषणस्य वित्तपोषणस्य च शेषः निरन्तरं न्यूनः भवति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए-शेयर-वित्तपोषणस्य वित्तपोषणस्य च शेषः निरन्तरं न्यूनः अभवत् । गतशुक्रवासरे वित्तपोषणस्य वित्तपोषणस्य च शेषः पुनः चतुर्वर्षेभ्यः अधिकेभ्यः नूतनं न्यूनतमं स्तरं प्राप्तवान्।

ए-शेयर-बाजारस्य समग्र-वित्त-शेषः निरन्तरं न्यूनः भवति । परन्तु समग्रतया ए-शेयर-विपण्यस्य वर्तमानवित्तपोषण-शेषः अद्यापि ऐतिहासिक-सरासरी-मध्यम-स्तरात् उपरि अस्ति ।

यद्यपि समग्रवित्तपोषणशेषः अद्यतनकाले न्यूनः भवति तथापि प्रतिभूतिऋणस्य शेषः अपि निरन्तरं न्यूनः अभवत् प्रतिभूतिऋणशेषस्य वर्तमानस्तरः अस्मिन् वर्षे न केवलं नूतनं न्यूनतमं स्तरं प्राप्तवान्, अपितु चतुर्वर्षेभ्यः अधिकेभ्यः नूतनं न्यूनतमं स्तरं अपि निर्धारितवान्।

समग्रवित्तपोषणशेषः निरन्तरं न्यूनः भवति, अधुना विगतसप्तमासेषु नूतनं न्यूनतमं स्तरं प्राप्तवान् ।

अद्यतने समग्रवित्तपोषणशेषः निरन्तरं न्यूनः अभवत् गतशुक्रवासरस्य समाप्तेः समये ए-शेयर-बाजार-वित्तपोषण-शेषः १,३७५.३९२ अरब-युआन् आसीत्, यत् विगतसप्तमासेषु नूतनं न्यूनतमम् आसीत्, ९ सितम्बर्-दिनाङ्के वित्तपोषणशेषः किञ्चित् पुनः उत्थितः अभवत् केवलं १,३७५.८७१ अब्ज युआन् आसीत् ।

रिपोर्टर इत्यनेन ज्ञातं यत् अस्मिन् वर्षे आरम्भे ए-शेयर-विपण्यस्य वित्तपोषण-शेषः एकदा १.६ खरब-युआन्-रूप्यकाणां समीपं गतः तथापि वर्षस्य आरम्भे तुल्यकालिकरूपेण द्रुतगतिना न्यूनतायाः कारणात् वित्तपोषण-शेषः अपि द्रुतगत्या न्यूनः अभवत्, १३७५.१७८ इत्येव पतितः अस्मिन् वर्षे फरवरी-मासस्य ८ दिनाङ्के अरब-युआन्-रूप्यकाणां मूल्यं प्राप्तम् । ततः परं वित्तपोषणसन्तुलनं तीव्रगत्या पुनः उत्थापितं, अस्मिन् वर्षे मार्चमासे पुनः १.५ खरब युआन्-रूप्यकाणि भङ्गयित्वा, ततः मासद्वयं यावत् १.५ खरब-युआन्-रूप्यकाणां परितः भ्रमति अस्मिन् वर्षे जूनमासात् आरभ्य वित्तपोषणसन्तुलनं पुनः अधोगतिप्रवृत्तिः आरब्धा, यावत् पुनः नूतनं न्यूनतां न प्राप्नोति ।

कालान्तरे दृष्ट्वा ए-शेयर-विपण्यस्य वित्तपोषण-सन्तुलनं एकदा हिंसक-उतार-चढावम् अनुभवति स्म, परन्तु सामान्यतया अन्तिमेषु वर्षेषु स्थिरं जातम् ऐतिहासिकदत्तांशैः ज्ञायते यत् ए-शेयर-बाजारस्य वित्तपोषण-शेषः २०१० तमे वर्षे शून्यात् आरब्धः ।चतुर्वर्षेभ्यः अनन्तरं २०१४ तमे वर्षे १ खरब-युआन्-अधिकं कृतवान् ।एकदा २०१५ तमस्य वर्षस्य जून-मासस्य १८ दिनाङ्के २.२७ खरब-युआन्-इत्यस्य ऐतिहासिक-उच्चतमं स्तरं प्राप्तवान् तदनन्तरं... market's rapid growth समायोजनस्य समये पश्चात् पतनम्।

समग्रतया ए-शेयर-विपण्यस्य वर्तमानवित्तपोषण-शेषः अद्यापि ऐतिहासिक-सरासरी-मध्यम-स्तरात् उपरि अस्ति ।

परन्तु विशिष्ट-उद्योग-वितरणस्य दृष्ट्या ए-शेयर-विपण्ये वर्तमान-वित्त-सन्तुलनं विषमरूपेण वितरितम् अस्ति । पवनदत्तांशैः ज्ञायते यत् यदि शेनवानस्य प्रथमस्तरीय-उद्योगानाम् अनुसारं वर्गीकृतं भवति तर्हि ९ सितम्बर्-मासस्य समाप्तिपर्यन्तं इलेक्ट्रॉनिक्स, गैर-बैङ्क-वित्तं, औषधजीवविज्ञानं, विद्युत्-उपकरण-उद्योगाः च वित्तपोषण-सन्तुलनस्य दृष्ट्या प्रथमस्थाने आसन्, सर्वे १०० अरब-युआन्-अधिकाः , तथा व्यापकं, सौन्दर्यस्य परिचर्या, वस्त्रं परिधानं च, सामाजिकसेवाः, पर्यावरणसंरक्षणं, लघुनिर्माणं अन्येषु उद्योगेषु च वित्तपोषणसन्तुलनं सर्वं 10 अरब युआनतः न्यूनम् अस्ति।

तदतिरिक्तं वर्षे वित्तपोषणशेषेषु परिवर्तनं दृष्ट्वा वर्षे सर्वेषां प्रमुखानां उद्योगक्षेत्राणां वित्तपोषणशेषः भिन्न-भिन्न-अवस्थायां न्यूनः अभवत् तेषु विद्युत्-शक्ति-उपकरणं, गैर-बैङ्क-वित्तं, औषध-जीवविज्ञानं, सङ्गणकं, मूलभूत-रसायनानि च अन्ये उद्योगाः वित्तपोषणशेषस्य न्यूनतायाः अग्रणीः आसन्, यत्र सञ्चितसरासरी १० अरब युआन् इत्यस्मात् अधिकं न्यूनीभूता । परिवहन, सामाजिकसेवा, पेट्रोलियम, पेट्रोकेमिकल इत्यादीनां उद्योगानां, व्यापक उद्योगानां च वित्तपोषणसन्तुलने बहु परिवर्तनं न जातम् ।

व्यक्तिगत-स्टॉकस्य दृष्ट्या, वर्षे ए-शेयर-बाजारस्य वित्तपोषण-परिमाणे समग्र-क्षयस्य अभावेऽपि, वर्षस्य कालखण्डे अनेकेषां व्यक्तिगत-शेयर-वित्तपोषण-शेषेषु विपण्यस्य विरुद्धं वृद्धि-प्रवृत्तिः दृश्यते स्म पवनदत्तांशैः ज्ञायते यत् ९ सितम्बर् पर्यन्तं वर्षे कुलम् १,२०० तः अधिकानां स्टॉकानां वित्तपोषणशेषः वर्धितः, येषु २०० तः अधिकैः स्टॉकैः स्वस्य वित्तपोषणशेषं १० कोटियुआनतः अधिकं वर्धितम्, यत्र wuxi apptec, hikvision, vail इत्यादयः सन्ति , तथा cnooc , wanfeng aowei, cosco shipping holdings, fii industrial इत्यादिषु वित्तपोषणशेषेषु 1 अरब युआनतः अधिकं वृद्धिः अभवत् ।

प्रतिभूतिऋणशेषः अद्यापि पतति

समग्रवित्तपोषणशेषः यदा न्यूनः भवति तदा प्रतिभूतिऋणशेषः अपि निरन्तरं न्यूनः भवति ।

पवनदत्तांशैः ज्ञायते यत् ९ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं ए-शेयर-विपण्ये प्रतिभूति-ऋणदानस्य शेषं १०.५५३ अरब-युआन् आसीत्, यत् अन्तिमेषु मासेषु अवनतिप्रवृत्तिः निरन्तरं भवति ज्ञातव्यं यत् उपर्युक्तः प्रतिभूति-ऋण-शेष-स्तरः न केवलं अस्मिन् वर्षे नूतन-निम्न-स्तरं प्राप्तवान्, अपितु चतुर्वर्षेभ्यः अधिकेषु नूतन-निम्न-स्तरं अपि स्थापितवान्

तथ्याङ्कानि दर्शयन्ति यत् अस्य वर्षस्य आरम्भे प्रथमव्यापारदिवसस्य समाप्तेः समये ए-शेयर-विपण्ये प्रतिभूति-ऋणस्य शेषः अद्यापि ७०.३८५ अरब-युआन् आसीत्, परन्तु ततः परं न्यूनतां गच्छति, फेब्रुवरी-मासे ५० अरब-युआन्-तः न्यूनः अभवत् तथा अगस्तमासे २० अरब युआन् इत्यस्मात् अपि न्यूनं भवति । ऐतिहासिकदृष्ट्या २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के ए-शेयर-विपण्ये प्रतिभूति-ऋणस्य शेषः एकदा १७३.८५८ अरब-युआन्-इत्यस्य ऐतिहासिकं शिखरं प्राप्तवान् । अनेकानाम् आँकडानां तुलनां कृत्वा ज्ञातुं शक्यते यत् अस्मिन् वर्षे आरभ्य ए-शेयर-विपण्ये प्रतिभूति-ऋणस्य सञ्चित-शेषः प्रायः ८५.०१% न्यूनः अभवत्, तथा च प्रतिभूति-ऋणस्य वर्तमान-शेषः ऐतिहासिक-शिखरात् प्रायः ९४% न्यूनः अभवत्

अस्मिन् वर्षे आरम्भात् प्रतिभूतिऋणप्रदानस्य पुनर्वित्तपोषणस्य च परिमाणस्य न्यूनता नीतिभिः महत्त्वपूर्णतया प्रभाविता अस्ति । अस्मिन् वर्षे फरवरी-मासस्य ६ दिनाङ्के चीन-प्रतिभूति-नियामक-आयोगस्य प्रवक्ता “द्वौ मार्जिन-”-प्रतिभूति-ऋण-व्यापारस्य विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्, प्रतिभूति-ऋण-व्यापारस्य पर्यवेक्षणं अधिकं सुदृढं कर्तुं त्रीणि उपायानि प्रस्तावितानि इति च अवदत् प्रथमं प्रतिभूतिपुनर्वित्तपोषणस्य नूतनपरिमाणं स्थगयितुं, प्रतिभूतिपुनर्वित्तपोषणस्य वर्तमानशेषं उच्चसीमारूपेण, प्रतिभूतिकम्पनीभिः प्रतिभूतिपुनर्वित्तपोषणस्य नूतनपरिमाणं कानूनानुसारं निलम्बयितुं, विद्यमानं स्टॉकं क्रमेण बन्दं कर्तुं च द्वितीयं प्रतिभूतिकम्पनीभ्यः ग्राहकव्यापारव्यवहारस्य प्रबन्धनं सुदृढं कर्तुं आवश्यकं भवति तथा च प्रतिभूतिकम्पनीनां उपयोगं सख्यं निषिद्धं भवति प्रतिभूतिऋणदानं निवेशकानां कृते प्रदत्तं भवति ये अन्तर्दिवसविपर्ययव्यवहारं (वेषधारिणः t+0व्यवहाराः) कार्यान्विताः भवन्ति तथा कानूनप्रवर्तनं चीनप्रतिभूति नियामकआयोगः प्रतिभूतिऋणप्रदानव्यापारस्य कानूनानुसारं अनुचितमध्यस्थतां अन्येषां अवैधक्रियाकलापानाञ्च कार्यान्वितुं प्रतिभूतिऋणव्यवहारस्य उपयोगे दमनं करिष्यति येन सुनिश्चितं भवति यत् प्रतिभूतिऋणप्रदानव्यापारः सुचारुरूपेण संचालनं करोति।

वित्तपोषणशेषस्य समग्ररूपेण अवनतिप्रवृत्त्या प्रभावितः ए-शेयर-बाजारे मार्जिन-वित्तपोषणस्य प्रतिभूति-ऋणस्य च शेषः अपि अद्यतने एव न्यूनः अभवत् अधुना एव गतशुक्रवासरे मार्जिन-वित्तपोषणस्य प्रतिभूति-ऋणस्य च शेषः पुनः एकवारं नूतनं प्रहारं कृतवान् विगतचतुर्वर्षेषु न्यूनम्।