समाचारं

किं तैलविपण्यं निरन्तरं मन्दं भविष्यति ? ओपेक् अस्मिन् वर्षे आगामिवर्षे च वैश्विकतैलमागधवृद्धेः पूर्वानुमानं न्यूनीकरोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मंगलवासरे (10 सितम्बर) स्थानीयसमये ओपेक (पेट्रोलियमनिर्यातदेशानां संगठनम्) इत्यनेन स्वस्य नवीनतमं मासिकं प्रतिवेदनं प्रकाशितम् .

ओपेक-संस्थायाः भविष्यवाणी अस्ति यत् अस्मिन् वर्षे वैश्विक-तैल-माङ्गं प्रतिदिनं २०.३ मिलियन-बैरल्-पर्यन्तं वर्धते, आगामिवर्षे च प्रतिदिनं १७.४ लक्षं बैरल्-रूप्यकाणां वृद्धिः भविष्यति प्रतिदिनं बैरल्, २०२५ तमे वर्षे कुलमागधा प्रतिदिनं १०६ मिलियन बैरल् यावत् भविष्यति ।

प्रतिवेदनानुसारं वैश्विकतैलमागधवृद्धिः स्वस्थस्तरस्य एव वर्तते, यत् नूतनमुकुटमहामारीतः पूर्वं प्रतिदिनं १४ लक्षं बैरल् इति ऐतिहासिकसरासरीतः बहु अधिकम् अस्ति, मुख्यतया सशक्तविमानयात्रायाः, मार्गगतिशीलतायाः च कारणेन, तथैव गैर- oecd देशाः औद्योगिक, निर्माणं, कृषिक्रियाः च ।

नवीनतमप्रतिवेदने ओपेक्-सङ्घः अस्मिन् वर्षे वैश्विक-आर्थिक-वृद्धेः पूर्वानुमानं पूर्व-२.९% तः ३% यावत् वर्धितवान्, परन्तु तदपि आगामिवर्षे वैश्विक-आर्थिक-वृद्धेः २.९% पूर्वानुमानं निर्वाहितवान्

तस्मिन् एव काले अगस्तमासे ओपेकस्य कुलकच्चे तैलस्य उत्पादनं प्रतिदिनं १९७,००० बैरल् इत्येव न्यूनीकृत्य प्रतिदिनं २६.५९ मिलियन बैरल् यावत् अभवत्, यत् लीबियादेशे आपूर्तिविघटनेन न्यूनीकृतम्

वैश्विकमाङ्गस्य दृष्टिकोणस्य विषये वर्धमानचिन्तायां गतसप्ताहे अन्तर्राष्ट्रीयतैलमूल्यानां पतनं जातम्, अस्मिन् वर्षे सर्वाणि लाभाः मेटितानि इति कारणेन एषा प्रतिवेदना आगता।

वैश्विकतैलमूल्यानां मानदण्डः ब्रेण्ट् कच्चातैलस्य वायदाः मंगलवासरे प्रतिबैरल् ६९ डॉलरात् न्यूनः अभवत्, यत्र दिवसान्तर्गतस्य क्षयः प्रायः ४% अभवत्, यत् २०२१ तमस्य वर्षस्य डिसेम्बरमासात् नूतनं न्यूनतमं स्तरं प्राप्तवान्

तैलस्य मूल्येषु निरन्तरं मन्दतायाः कारणात् ओपेक्+ इत्यस्य पुनः उत्पादनस्य योजनायां विलम्बः अभवत् । ओपेक+ सम्प्रति प्रतिदिनं कुलम् प्रायः २२ लक्षं बैरल् उत्पादनं न्यूनीकर्तुं सम्झौतां कार्यान्वितवान् अस्ति, गठबन्धनेन मूलतः अक्टोबर् तः स्वैच्छिकं उत्पादनं कटौतीं शिथिलं कर्तुं निर्धारितम् आसीत्, परन्तु गतसप्ताहे उत्पादनवृद्धिं दिसम्बरमासपर्यन्तं स्थगितम्।

ओपेक्+ इति पेट्रोलियमनिर्यातदेशसङ्गठनस्य (ओपेक्) रूसस्य नेतृत्वे देशानां च गठबन्धनम् ।

बाजारपर्यवेक्षकाः वदन्ति यत् सम्प्रति तैलस्य मूल्यं सऊदी अरब-रूस-देशयोः बजटस्य सन्तुलनार्थं यत् आवश्यकं तस्मात् बहु न्यूनम् अस्ति।

ओपेक्+ इत्यस्य प्रमुखौ "वाक्कारौ" इति नाम्ना सऊदी अरब-रूस-देशयोः तैलमूल्यानां समर्थनस्य शक्तिः अस्ति । सऊदी अरबस्य "विजन २०३०" मध्यमदीर्घकालीन आर्थिकयोजनायां बहु धनस्य आवश्यकता वर्तते, रूसस्य सैन्यव्ययस्य निर्वाहार्थं तैलात् प्राप्तस्य राजस्वस्य अपि आवश्यकता वर्तते