समाचारं

केषुचित् स्थानेषु निष्क्रियकृषिसुविधानां अन्वेषणम् : लक्षशः युआन्-रूप्यकाणां निवेशः अभवत्, परन्तु केचन नष्टाः वा क्षतिग्रस्ताः वा अभवन् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सिन्हुआ व्यूपॉइण्ट्" इत्यस्य एकः संवाददाता अद्यैव हेइलोङ्गजियाङ्ग-प्रान्तस्य लिण्डियन-मण्डले साक्षात्कारं कृतवान् तथा च ज्ञातवान् यत् स्थानीयक्षेत्रेण यत् निर्माणार्थं महतीं धनं व्ययितम्, तेषु केचन बृहत्-परिमाणेन सिञ्चन-उपकरणानाम् उपयोगः अधुना न भवति भूमौ नग्नाः स्थिताः, यस्य भागाः घटकाः च नास्ति, केचन अनावृष्टिप्रतिरोधकाः जलकूपाः अपि अलङ्काराः अभवन्;

"सामान्यजनाः तस्य उपयोगं कर्तुं न शक्नुवन्ति, देशेन च व्यर्थं धनं व्ययितम्।"

कथ्यते यत् कतिपयानां कृषिसम्बद्धानां परियोजनानां "निर्माणं किन्तु उपयोगः न" इत्यादीनां समस्यानां प्रतिक्रियारूपेण लिण्डियन-मण्डलेन काउण्टी-मध्ये कृषि-सम्बद्धानां परियोजनानां निर्माणार्थं सुविधानां निरीक्षणार्थं परियोजनानिरीक्षण-सुधारयोजना निर्मितवती अस्ति

द्वितीयवर्षे उपकरणानि नष्टानि भवितुम् आरभन्ते, तृतीयवर्षे किमपि न अवशिष्यते ।

लिण्डियन-मण्डलं कदाचित् ग्रेटर-खिंगान्-पर्वतानां दक्षिण-पर्वतेषु दरिद्रता-निवारणार्थं प्रमुखं काउण्टी आसीत्

अचिरेण पूर्वं संवाददातारः लिण्डियन-मण्डलस्य अनेकनगरान् ग्रामान् च गत्वा दृष्टवन्तः यत् क्षेत्रेषु केचन बृहत्-प्रमाणेन सिञ्चन-सिञ्चन-उपकरणाः उपयोक्तुं न शक्यन्ते, भागाः लुप्ताः वा भग्नाः वा, केचन च "मार्गे" इति कारणेन विच्छेदिताः " " .

सिजिकिङ्ग्-नगरस्य सिन्फु-ग्रामे एकस्मिन् मक्काक्षेत्रे स्प्रिंकलर-सिञ्चन-उपकरणानाम् एकः "बृहत् शेल्फ्" क्षेत्रे नग्नः स्थितः आसीत् । संवाददाता दृष्टवान् यत् उपकरणस्य टायराः समतलाः सन्ति, मोटर्, नोजल इत्यादयः भागाः न दृश्यन्ते, ट्रांसफार्मरः अपि अदृश्यः अस्ति

यदा संवाददातृभिः प्रश्नः कृतः तदा सिन्फुग्रामपक्षशाखायाः सचिवः संवाददातारं नेतवान् यत् सः एकस्य कृषकस्य गृहे षट् वा सप्त वा ट्रान्सफॉर्मर् अन्वेषितवान्। "अहं तस्य हानिः भयभीतः अस्मि, अतः अहम् अत्र एव स्थापयामि।"

विशालः सिञ्चनसिञ्चनसाधनं विच्छेदितवान्। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता यांग ज़ुआन्

सिजिकिङ्ग्-नगरस्य सिन्मिन्-ग्रामे एकस्य गजस्य कोणे बृहत्-सिञ्चन-सिञ्चन-उपकरणस्य भागानां विशालः ढेरः स्थापितः अस्ति । “एकवारमपि तस्य उपयोगः न कृतः, केवलं रैकाः चक्राणि च अवशिष्टानि सन्ति।” वर्ष।

स्थानीयकार्यकर्तृणां मते उपर्युक्तानि बृहत्-परिमाणेन सिञ्चन-सिञ्चन-उपकरणं "जलबचना-अन्न-वृद्धि-कार्याणां" कार्यान्वयनस्य समये निर्मितम् आसीत् अवगम्यते यत् २०१२ तः २०१५ पर्यन्तं प्रासंगिकविभागाः चतुर्णां पूर्वोत्तरप्रान्तानां स्वायत्तक्षेत्राणां च समर्थनार्थं “जलबचना-अन्नवृद्धि-कार्याणि” कार्यान्वितवन्तः

लिण्डियन-काउण्टी-जल-कार्य-ब्यूरो-प्रभारी-सम्बद्धस्य व्यक्तिस्य मते, तस्मिन् समये काउण्टी-जल-कार्यालय-ब्यूरो-इत्यस्य बोली-निर्माणस्य उत्तरदायित्वं आसीत्, यत् २०१२, २०१४, २०१५ च वर्षेषु त्रयः चरणाः कार्यान्वितम्, यत्र ८ नगराणि समाविष्टानि काउण्टी, यत्र कुलनिवेशः प्रायः २० कोटि युआन् अस्ति । परियोजनायां ५८ बृहत्-परिमाणेन सिञ्चन-सिञ्चन-उपकरण-निकायाः, तथैव जलस्रोत-कूपाः, ट्रांसफार्मर्, दग्ध-केबल्-इत्यादीनि सहायक-उपकरणाः च सन्ति

सिजिकिङ्ग्-नगरस्य अतिरिक्तं संवाददाता लिण्डियन-नगरम् इत्यादिषु अनेकस्थानेषु अपि गत्वा अवाप्तवान् यत् अनेके बृहत्-प्रमाणेन सिञ्चन-सिञ्चन-उपकरणाः "निर्मिताः किन्तु न प्रयुक्ताः, निर्मिताः च किन्तु उपयोगः कठिनः" इति अवस्थायां सन्ति

संवाददाता ज्ञातवान् यत् लिण्डियन-मण्डले "जलबचना-अनाज-वृद्धि-कार्याणि" इति परियोजनायाः निर्माणं सम्पन्नं जातं ततः परं ग्रामेभ्यः कृषकेभ्यः च समर्प्य सर्वाणि उपकरणानि "यः कोऽपि लाभं प्राप्नोति" इति सिद्धान्तानुसारं प्रबन्धितवती, पञ्जीकरणं च कृतम् प्रत्येकं ग्रामे । संवाददाता सिन्फु ग्रामे उपकरणप्रबन्धनस्य स्थितिं साक्षात्कारं कुर्वन् आसीत् ग्रामस्य लेखाकारः गृहे नासीत् इति कारणेन ग्रामस्य कार्यकर्तारः लेजरं न निर्मितवन्तः।

कृषकाणां गृहेषु संगृहीताः परिवर्तकाः। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डोङ्ग बाओसेन्

लिण्डियन काउण्टी जलसंरक्षण ब्यूरो इत्यस्य एकस्य प्रासंगिकस्य व्यक्तिस्य अनुसारं "जलबचना तथा अनाजवृद्धिक्रिया" इत्यस्य भागः यत् बृहत्-परिमाणस्य सिञ्चन-सिञ्चन-उपकरणस्य केवलं प्रायः ६०% भागः एव अनुपलब्धानां अथवा क्षतिग्रस्तानां सहायकसामग्रीणां कारणेन उपयोगी भवति

बृहत्-प्रमाणेन सिञ्चन-सिञ्चन-उपकरणानाम् अतिरिक्तं केचन ग्रामिणः अवदन् यत् विगत-कतिपयेषु वर्षेषु विभिन्नेषु ग्रामेषु निर्मितानाम् अनावृष्टि-प्रतिरोधीनां जलकूपानां अपि समस्याः सन्ति

लिण्डियन-मण्डलस्य बह्वीषु ग्रामेषु संवाददातारः ज्ञातवन्तः यत् अनावृष्टि-प्रतिरोधीनां जलकूपानां रक्षणार्थं प्रयुक्ताः केचन लोहगृहाणि क्षतिग्रस्ताः, केषुचित् सहायक-उपकरणं नास्ति, केचन अपि अन्तर्धानं कृतवन्तः

लिण्डियन-मण्डले जलस्रोतकूपस्य रक्षणं कुर्वन् लोहपत्रगृहं क्षतिग्रस्तं जातम्, तस्य सहायकसाधनं न प्राप्तम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डोङ्ग बाओसेन्

सिजिकिङ्ग्-नगरस्य सिन्फु-ग्रामे संवाददाता दृष्टवान् यत् कूपगृहे जलपम्पः नास्ति, कूपगृहस्य बहिः केवलं एकान्तदूरभाषस्तम्भाः एव आसन्, यत्र तारसम्बद्धता नासीत् "जलस्रोतकूपः केवलं अलङ्कारः एव। यदि वसन्तऋतौ अनावृष्टिः भवति तर्हि वयं केवलं क्षेत्राणां सिञ्चनार्थं धनं व्ययितुं शक्नुमः।"

किमर्थं “निर्माणं किन्तु न प्रयोगः” ?

साक्षात्कारं कृतवन्तः कृषकाः तृणमूलकार्यकर्तारः च पत्रकारैः अवदन् यत् केषाञ्चन बृहत्-प्रमाणेन सिञ्चन-सिञ्चन-उपकरणानाम्, जलकूपानां च "निर्माणस्य परन्तु उपयोगः न" इति पृष्ठे बहवः कारणानि सन्ति

बहवः साक्षात्कारिणः अवदन् यत् बृहत् कृषिक्षेत्रेषु अथवा समीपस्थेषु कृषिभूमिषु बृहत् सिञ्चनसिञ्चनसाधनं अधिकं उपयुक्तम् अस्ति। लिण्डियन काउण्टी जलसंरक्षणब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् स्थानीयजनाः बृहत् सिञ्चनसाधनं "बृहत् सिञ्चनयन्त्राणि" इति वदन्ति। लिण्डियन-मण्डले कृष्यमाणः भूमिक्षेत्रः सीमितः अस्ति, सामान्यजनैः संकुचिताः राशनक्षेत्राणि अल्पानि सन्ति, भूखण्डाः च विकीर्णाः सन्ति, अतः "बृहत्-स्प्रेकरणाय" उपयुक्तं नास्ति अपि च तस्य संचालनेन परितः कृषकाणां कृषिभूमिः मर्दयित्वा विग्रहाः उत्पद्यन्ते ।

केचन ग्रामिणः अवदन् यत् "बृहत् स्प्रे" ग्रामजनानां सहमतिम् विना प्रत्यक्षतया भूमौ निर्मितम्, केचन उपकरणानि च अद्यावधि "अस्पृष्टानि" सन्ति

तदतिरिक्तं उच्चः उपयोगव्ययः, उच्चः अनुरक्षणव्ययः च समस्याः सन्ति । केचन तृणमूलकार्यकर्तारः अवदन् यत् एतादृशः "बृहत् स्प्रे" एकरूपेण आदेशितः भवति, भग्नाः चेत् स्पेयर पार्ट्स् क्रेतुं कठिनं भवति, मूल्यमपि अधिकं भवति एकः कृषकः पत्रकारैः उक्तवान् यत् क्षेत्रेषु सिञ्चनार्थं "बृहत्स्प्रेयर"-इत्यस्य उपयोगः व्यय-प्रभावी नास्ति ते प्रायः क्षेत्राणां सिञ्चनार्थं बृहत्-बाल्टी-जलं आकर्षयितुं चतुश्चक्र-वाहनानां उपयोगं कुर्वन्ति ।

लिण्डियन-मण्डले एकस्मिन् विशाले स्प्रिंकलर-सिञ्चन-उपकरणे एकः सपाटः टायरः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डोङ्ग बाओसेन्

"इदं महत् भारं, अतः तस्य ध्वंसनं श्रेयस्करम्।" सिन्मिन्-ग्रामे "बृहत्-सिञ्चकानां" द्वौ सेट्-समूहौ स्तः, कृषकाणां कृते प्रतिवर्षं १,००० युआन्-रूप्यकाणां क्षतिपूर्तिः आवश्यकी अस्ति ।

तदतिरिक्तं केचन "बृहत्स्प्रे" क्षेत्रेषु कृषियन्त्राणां, उपकरणानां च संचालने अपि बाधां जनयिष्यन्ति ।

"केचन ग्रामजना: तत् ध्वस्तं कर्तुम् इच्छन्ति, परन्तु काउण्टी जलकार्यालयः वदति यत् एतत् ध्वस्तं कर्तुं न शक्यते। एतत् ध्वस्तं कर्तुं न शक्यते, तस्य उपयोगः अपि कर्तुं न शक्यते। यदि एतत् तत्र स्थितं त्यक्तं भवति तर्हि वस्तूनि नष्टानि भविष्यन्ति, अद्यापि वयं उत्तरदायी स्मः। " केचन ग्रामकार्यकर्तारः शिकायतुं प्रवृत्ताः।"

अनावृष्टिप्रतिरोधी जलस्रोतकूपानां विषये केचन ग्रामजनाः अवदन् यत् केषुचित् जलस्रोतकूपेषु दूरभाषस्तम्भाः स्थापिताः सन्ति किन्तु तेषां शक्तिः न प्रज्वलिता, अतः केचन जलस्रोतकूपाः उच्चस्तरेन न निर्मिताः, तेषां परिचर्या च न कृता यतः तेषां निर्माणानन्तरं, एवं "अर्ध-पक्वं परियोजना" अभवत् ।

सिजिकिङ्ग्-नगरे यदा संवाददातारः अनावृष्टि-प्रतिरोधी-जलस्रोतकूपानां निर्माण-मानकानां, प्रबन्धन-स्वामित्वस्य, पर्यवेक्षणस्य च विषये पृष्टवन्तः तदा न तु दलस्य सचिवः, न च सिजिकिङ्ग्-नगरस्य मेयरः स्पष्टम् उत्तरं दत्तवान्

कृषिसम्बद्धानां परियोजनानां प्रबन्धनं रक्षणं च सुदृढं कर्तुं बहुविधाः उपायाः कुर्वन्तु

चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः केन्द्रीयसमितेः निर्णयः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्याः आधुनिकीकरणस्य प्रवर्धनस्य च विषये" चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च प्रस्तावितः यत् "दीर्घं सुधारयन्तु -term management mechanism of assets formed by national investment in poverty eviation." चीनीयसामाजिकविज्ञानअकादमीयाः ग्रामीणविकाससंशोधनं संस्थायाः सहायकसंशोधकः कुई काई इत्यादयः विशेषज्ञाः च अवदन् यत् दरिद्रतानिवारणस्य कृते विरुद्धयुद्धकाले निर्मितसम्पत्त्याः कृते राज्यनिवेशः जनानां लाभाय भवति, दीर्घकालीनभूमिकां च निर्वहति इति सुनिश्चित्य दरिद्रता, दीर्घकालीननियोजनं, कठोरप्रबन्धनतन्त्राणि च आवश्यकानि सन्ति।

लिण्डियन-मण्डलेन निर्मितस्य अन्वेषण-सुधार-योजनायाः अनुसारं लिण्डियन-मण्डले "उपयोगाय उपलब्धाः, मरम्मतानन्तरं उपलब्धाः, अनुपयोगी च" इति अनुसारं काउण्टी-मध्ये कृषिसम्बद्धानां परियोजनानिर्माणस्य सुविधानां वर्गीकरणं प्रबन्धनं च कर्तुं योजना अस्ति तत्सह, कृषिसम्बद्धपरियोजनानां प्रभावशीलतां प्रभावीरूपेण सुनिश्चित्य प्रबन्धनस्य संरक्षणस्य च सुदृढीकरणं करणीयम्, प्रबन्धनस्य संरक्षणस्य च उत्तरदायी व्यक्तिः स्पष्टीकरणं करणीयम्।

लिण्डियन काउण्टी इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् लिण्डियन काउण्टी ग्रामसामूहिकसम्पत्त्याः रूपेण सूचीकृतानां आधारभूतसंरचनानां नियमितनिरीक्षणं करिष्यति यत् आधारभूतसंरचनायाः उपयोगः भवति इति सुनिश्चितं भवति तथा च कृषिसम्बद्धाः परियोजनाः यथार्थतया स्वभूमिकां निर्वहन्ति इति। संवाददाता ज्ञातवान् यत् लिण्डियन काउण्टी जलसंरक्षणब्यूरो जलसंरक्षणस्य अनावृष्टिराहतसुविधानां प्रबन्धनस्य अनुरक्षणस्य च मानकीकरणं अधिकं प्रवर्धयितुं "लिण्डियन काउण्टी जलसंरक्षणं तथा अनावृष्टि राहतसुविधानां प्रबन्धनं संरक्षणं च उपायान्" निर्मितवान्।

उद्योगविशेषज्ञाः मन्यन्ते यत् लिण्डियन-मण्डले केषाञ्चन कृषिसुविधानां आलस्यं एकान्तप्रकरणं नास्ति, अन्येषु स्थानेषु अपि एतादृशीः परिस्थितयः सन्ति कृषिसम्बद्धानां परियोजनानां निर्माणार्थं वैज्ञानिकनियोजनं, जनानां आवश्यकतानां समीपे, ग्रामजनानां सहभागितायाः वर्धनं च आवश्यकम् अस्ति । अन्धनिवेशं “मस्तिष्क-आधारितं” निर्णयं च परिहरितुं “स्थानीयक्षेत्रस्य यत् वस्तुतः आवश्यकं तत् योजनां कृत्वा निर्माणं” इति सिद्धान्तस्य अनुसरणं करणीयम् तस्मिन् एव काले "धनं व्यय्यते, जनाः गच्छन्ति, परियोजना च परित्यक्ता" इति घटनां निवारयितुं वास्तविकतायाः आधारेण बहुविधप्रबन्धनसंरक्षणतन्त्राणां अन्वेषणं आवश्यकम् अस्ति

साक्षात्कारेषु तृणमूलजनाः अवदन् यत् कृषिसम्बद्धानां परियोजनानां पर्यवेक्षणं सुदृढं कर्तव्यं, धनं कथं व्यय्यते, मानकानि के सन्ति इति विषये पूर्णपारदर्शिता च कर्तव्या इति। तृणमूलजनाः समस्याग्रस्तपरियोजनानां सम्यक् अन्वेषणं, कृषिसम्बद्धपरियोजनानां निधिनाञ्च दैनिकप्रबन्धनं सुदृढं कर्तुं, कुशलप्रयोगं सुनिश्चित्य कार्यप्रदर्शनमूल्यांकनं कार्यान्वितुं च आह्वयन्ति।

कुई काई इत्यनेन सुझावः दत्तः यत् कृषिसंरचनानां निरन्तर-सत्-सञ्चालनं प्राप्तुं व्यावसायिकं विपण्य-उन्मुखं च संचालन-रक्षण-प्रतिरूपं अन्वेष्टव्यं, उत्तरदायी-संस्थानां स्पष्टीकरणं करणीयम्, दीर्घकालीन-तन्त्रं च स्थापनीयम् |. (सम्वादकाः डोङ्ग बाओसेन् तथा याङ्ग क्सुआन्)