समाचारं

"एकः छूरी भवन्तं धनिकं करोति, एकः छूरी भवन्तं दरिद्रं करोति", दशकोटिषु संलग्नस्य लाइवप्रसारणशिलाद्यूतसमूहस्य १३ जनानां विरुद्धं अभियोगः कृतः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं भवतः अङ्गुलीयपुटस्य एकः नलः, कोटिरूप्यकाणि च व्ययितानि

यदा "कट्" इति शब्दः बहिः आगच्छति तदा भवतः हृदयं द्रुततरं धड़कति

कतिपयेषु कटनेषु अनन्तरं बटुकं क्षणमात्रेण रिक्तं भवति?

यदा “शिलाद्यूतं” ऑनलाइन गतः

वस्तुतः कः विजयते ?

"शिलासु सट्टेबाजी" असफलम् अभवत्, यस्य परिणामेण प्रायः १२०,००० युआन्-रूप्यकाणां हानिः अभवत्

"एकः खड्गः भवन्तं दरिद्रं करिष्यति, एकः खड्गः भवन्तं धनिकं करिष्यति, एकः खड्गः भवन्तं बोरावस्त्रेण आच्छादयिष्यति।" पारम्परिक-अफलाइन-रूक्ष-पत्थर-व्यापारे अद्यापि व्यावसायिकानां तस्य सावधानीपूर्वकं पहिचानस्य आवश्यकता वर्तते तथापि केचन अपराधिनः "बृहत्-लाभार्थं लघु-लघु-ग्रहणं" इति केषाञ्चन उपभोक्तृणां मानसिकतायाः लाभं गृहीत्वा "पाषाण-द्यूतं" ऑनलाइन-लाइव-प्रसारण-कक्षेषु स्थानान्तरितवन्तः ये अस्पष्टाः अमूर्ताः च सन्ति

"एषः दक्षिणपूर्व एशियायाः खननक्षेत्रेभ्यः खनितः रूक्षः शिलाखण्डः अस्ति। मूलमूल्यं कतिपयसहस्राणां दशसहस्राणां यावत् अस्ति। अद्यतनं न्यूनं मूल्यं लाइवप्रसारणकक्षे प्रशंसकानां कृते पुनः दातुं भवति। एतत् उदयं भविष्यति वा पतति वा, भवन्तः will know with one cut!" शाङ्घाई-नगरस्य पुडोङ्ग-नव-मण्डले निवसन् याङ्ग-महोदयः तस्मिन् निकटतया दृष्टिपातं कृतवान् । यस्मिन् लाइव-प्रसारण-कक्षे कच्चा जेडेट्-इत्येतत् मोबाईल-फोने कटितम् अस्ति, तस्मिन् लंगरस्य उच्च-स्वरः तस्य एड्रेनालिनं उत्तेजयति यदि कटः "हरितः" अस्ति, तस्य अर्थः "ऊर्ध्वं" भवति, यदि कटः श्वेतः अस्ति तर्हि "अधः" इति अर्थः । शिलायां लंगरस्य टॉर्चेन प्रतिबिम्बितं हरितप्रकाशं दृष्ट्वा लाइवप्रसारणकक्षस्य सजीववातावरणे निमग्नः याङ्गमहोदयः अपि धनं दत्त्वा ग्राहकसेवायाम् अवदत्- "गृह्यताम्!

तथापि याङ्गमहोदयः सौभाग्यस्य आगमनं न प्रतीक्षते स्म । "शिला भग्नः" इति लंगरस्य कृते बहुकालं न व्यतीतवान्, यस्य अर्थः अपि अस्ति यत् सः इदानीं एव निवेशितं धनं तत्क्षणमेव अपव्ययितवान् इति २०२३ तमे वर्षे याङ्गमहोदयः एतादृशे लाइव् प्रसारणकक्षे बहुवारं "शिलाद्यूते" भागं गृहीतवान्, कुलतः प्रायः १२०,००० युआन्-रूप्यकाणां हानिः अभवत् ।

"ऊर्ध्वम्" अस्ति वा "अधः" इति ?

केवलं धोखाधड़ीसमूहस्य विचारः

अस्मिन् वर्षे मार्चमासे यदा जनसुरक्षा-अङ्गाः पुलिस-स्थितेः अन्वेषणं कुर्वन्ति स्म तदा तेषां ज्ञातं यत् एकः समूहः यातायातस्य आकर्षणार्थं लघु-वीडियो-मञ्चानां उपयोगं करोति स्म, तथा च wechat-एप्लेट्-मञ्चस्य माध्यमेन लाइव्-वीडियो-प्रसारणं करोति स्म, ते पूर्वमेव यथा कटनसंरचनायाः नियन्त्रणार्थं प्रॉप्स्, तथा च "शिलाद्यूतं" इति साधनरूपेण उपयुज्यते स्म । मार्चमासस्य २३ दिनाङ्के झाङ्गसहिताः १३ शङ्किताः गृहीताः, न्यायालयस्य समक्षं च आगताः ।

आपराधिकसंदिग्धस्य झाङ्गस्य नेतृत्वे आपराधिकदलः चतुर्णां लाइवप्रसारणदलेषु विभक्तः अस्ति, यत्र सदस्याः अग्रभागस्य प्रशंसक-आकर्षक-लंगरस्य, ग्राहकसेवायाः, पृष्ठ-अन्तस्य धोखाधड़ी-लंगरस्य, सहायकस्य, कटरस्य, केन्द्रीय-नियन्त्रण-सञ्चालनस्य, नौसेना-सेनायाः च रूपेण कार्यं कुर्वन्ति अग्रे-अन्त-प्रशंसक-आकर्षयन्तः एंकराः प्रथमं लाइव-प्रसारणं कुर्वन्ति वा लघु-वीडियो-मञ्चेषु विडियो प्रकाशयन्ति, तथा च जेड-पीसने सामग्रीं न्यूनमूल्येषु विक्रीय लघु-उपहारं दत्त्वा प्रशंसकान् आकर्षयन्ति एकस्य प्रशंसकस्य ध्यानं दत्तस्य वा टिप्पणीं कृत्वा ग्राहकसेवा प्रशंसकस्य wechat खातं योजयितुं विशेषतया "betting on stones" इत्यस्य लाइव-प्रसारणस्य कृते प्रयुक्तस्य लघुकार्यक्रमस्य अनुशंसाम् अकरोत्, यत् निजी-चैट्-मध्ये प्रशंसकेभ्यः -हत्या" द्यूतक्रीडा ।

दलस्य गोदामप्रबन्धकस्य लाओ झाङ्गस्य मते गोदामे "नकलीसामग्री" इति त्रयः प्रकाराः सन्ति, यथा "द्विविधसामग्री", "नकलीचर्मसामग्री", "कृत्रिमसामग्री" च "द्विशिरः सामग्री" भिन्नगुणवत्तायाः उत्तमगुणस्य च कच्चाशिलाखण्डद्वयेन निर्मितं भवति लंगरः "द्विशिरःसामग्री" इत्यस्य माध्यमेन विस्तारं वा पतनं वा नियन्त्रयितुं शक्नोति । "नकली चर्म" इति हरितवर्णस्य सिञ्चनं कृत्वा बहिः स्तरं वालुकाभिः डुबकी मारयित्वा दुर्गुणवत्तायुक्तस्य जेडस्य स्तरं पुनः चर्म करणीयम् । "सिंथेटिक सामग्री" कटितरूक्षशिलानां पुनः गोंदवालुकाभिः सह बन्धनं कृत्वा निर्मिताः भवन्ति, ते पूर्वं कटितस्य उद्घाटनात् कटिताः भवन्ति . " इति ।

यदा प्रथमवारं पीडिताः लाइव-प्रसारण-कक्षं प्रविष्टवन्तः तदा अधिकांशः प्रतीक्षा-द्रष्ट-वृत्तिम् अङ्गीकृतवान् । तथापि ते यत् न जानन्ति तत् अस्ति यत् लाइव प्रसारणकक्षः वातावरणं तापयितुं उत्तरदायी भवति, तथा च वस्तुतः प्रशंसकानां अपेक्षया "कारसाझेदारी" इत्यस्मिन् भागं गृह्णन्ति अधिकाः "शिल्" सन्ति तथाकथितं "कारसाझेदारी" अनेकेषां जनानां कृते रूक्षशिलायाः "समूहक्रयणस्य" मार्गः अस्ति । यदा वास्तविकप्रशंसकाः भागं न गृह्णन्ति तथा च केवलं "प्लवमानसेना" एव "कारपूलिंग्" भवति तदा लंगरः "द्वि-अन्त-सामग्री" इत्यस्य सद्-अन्तं च्छिन्दति, ग्राहक-भागीदारीम् उत्तेजितुं "कट-अप" लाभांश-प्रदर्शनं च मञ्चयिष्यति तदतिरिक्तं, धोखाधड़ी-समूहः ग्राहकानाम् लाइव-प्रसारण-कक्षस्य "विश्वसनीयतां" दर्शयितुं जाली-नकली-लाभांश-व्यवहार-अभिलेखानां अपि उपयोगं कृतवान् ।

यदा अन्ते पीडितः जाले पदानि स्थापयति स्म तदा "किलर" लंगरः शनैः शनैः "पाशं" कठिनं कर्तुं आरब्धवान् । "कारसाझेदारी" इत्यस्य प्रथमेषु कतिपयेषु चक्रेषु लंगरः "कारसाझेदारी" रूक्षशिलाः विक्रयमूल्यात् किञ्चित् अधिकमूल्येन पुनः प्रयोक्ष्यति, येन पीडितः यदा कदा अल्पलाभं कर्तुं शक्नोति "मधुरतायाः" स्वादनं कृत्वा केचन पीडिताः "एकलकारभाडा" इति चिन्वन्ति, अर्थात् एकः व्यक्तिः रूक्षं शिलाखण्डं क्रीणाति, अस्मिन् समये परिणामः "खण्डखण्डः" भवितुम् अर्हति ।

धोखाधड़ी-दलस्य अभियोगः कृतः

समीक्षायाः अनन्तरं ज्ञातं यत् झाङ्ग इत्यादीनां लाइव प्रसारणशिलाद्यूतसमूहः धोखाधड़ीं कर्तुं पाषाणद्यूतस्य परिणामान् नियन्त्रयितुं प्रोपशिलानां उपयोगं करोति स्म २.९१ मिलियन युआन् अधिकानि आसन् । अस्मिन् वर्षे जूनमासस्य २८ दिनाङ्के शङ्घाईपुडोङ्ग् न्यू एरिया पीपुल्स् प्रोक्यूरेटेट् इत्यनेन सङ्घस्य १३ शङ्कितानां विरुद्धं धोखाधड़ीयाः शङ्कायाः ​​कारणेन अभियोगः कृतः ।

अभियोजकः स्मरणं कृतवान् यत् - अपराधी शङ्कितः पीडितायाः मानसिकतायाः लाभं गृहीतवान् यत् सः रात्रौ एव धनं प्राप्तुं प्रयतते स्म। वञ्चनस्य अनन्तरं बहवः पीडिताः अद्यापि मन्यन्ते यत् तेषां निवेशः असफलः अभवत्, अतः एतादृशप्रकरणानाम् रिपोर्टिंग् दरः अधिकः नास्ति । आशास्महे यत् सामान्यजनाः एतत् प्रकरणं पाठरूपेण गृह्णन्ति, नेत्राणि उद्घाटितानि भविष्यन्ति, लाइव-प्रसारण-कक्षेषु पाषाण-द्यूत-घोटालानां विषये सावधानाः भविष्यन्ति, स्वस्य धनपुटस्य रक्षणं च करिष्यन्ति |.