समाचारं

audi rs6 e-tron avant station wagon इत्यस्य विद्युत्संस्करणं प्रथमं प्रकाशितम् अस्ति: डिजाइनं अधिकं स्पोर्टी अस्ति तथा च 805 अश्वशक्तिं उत्पादयितुं शक्नोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन 10 सितम्बर् दिनाङ्के ऑटोमोटिव मीडिया कारस्कूप्स् इत्यनेन कालः (9 सितम्बर्) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र rs6 e-tron avant प्रोटोटाइपस्य रोड् टेस्ट् फोटोषु रिपोर्ट् कृता अस्ति यत् एतत् rs6 e-tron avant इत्यस्य प्रथमं जासूसी फोटो एक्सपोजरम् अपि अस्ति .

ऑडी आरएस६ शुद्धविद्युत्वाहनानां युगे प्रवेशं कर्तुं प्रवृत्ता अस्ति, तस्य आन्तरिकदहनइञ्जिनसंस्करणस्य नाम rs7 इति भविष्यति । अस्मिन् समये उजागरितः rs6 e-tron avant प्रोटोटाइपः sportback संस्करणस्य डिजाइनं साझां करोति तथा च a6 e-tron श्रृङ्खलायाः अधिकं भेदं कर्तुं स्पोर्टियर् अग्रे पृष्ठे च बम्पर् स्वीकुर्वति

सम्पूर्णस्य a6 e-tron श्रेणीयाः इव rs6 अपि पोर्शे इत्यनेन सह साझेदारीरूपेण विकसितस्य premium platform electric (ppe) आर्किटेक्चरस्य आधारेण अस्ति ।

अस्पष्टं यत् नियमितस्य a6 e-tron avant इत्यस्य तुलने rs संस्करणस्य विस्तृताः फेण्डर् भविष्यन्ति वा, परन्तु सम्भवतः एतत् विस्तृततरं पटलं, बृहत्तरचक्राणि, टायरं च सह आगमिष्यति। इदमपि निश्चितं यत् rs6 e-tron इत्यस्य निलम्बनं स्पोर्टियरं भविष्यति तथा च बृहत्तरेण ब्रेकेन सुसज्जितं भविष्यति।

स्रोतांसि उद्धृत्य it house इत्यनेन ज्ञापितं यत् rs6 e-tron इत्यस्य ८०५ अश्वशक्तिः (६०० किलोवाट् / ८१६ अश्वशक्तिः) उत्पाद्यते, चतुर्णां चक्राणां कृते प्रसारयति इति कथ्यते प्रक्षेपणनियन्त्रणे s6 e-tron इत्यस्य अधिकतमं उत्पादनं 543 hp (405 kw / 551 hp) इत्यस्य तुलने एषा महत्त्वपूर्णा वृद्धिः अस्ति ।

बैटरी-दृष्ट्या अस्य उच्च-प्रदर्शन-विद्युत्-कारस्य १०० किलोवाट्-घण्टा (९४.४ किलोवाट्-घण्टा-शुद्ध-क्षमता) बैटरी-एककस्य उपयोगः सम्भवति, यत् निम्न-विन्यास-संस्करणेषु ४६६ माइल-पर्यन्तं (७५० कि.मी.) यावत् परिधिं प्रदातुं शक्नोति अस्य ८०० वोल्ट् बैटरी सङ्गतस्य डीसी चार्जरस्य माध्यमेन २७० किलोवाट् यावत् दरेन द्रुतचार्जिंग् समर्थयति ।

ऑडी आर एस ६ ई-ट्रॉन् श्रेणी २०२५ तमे वर्षे पदार्पणं भविष्यति, आगामिवर्षस्य उत्तरार्धे विक्रयः आरभ्यत इति निश्चितम् अस्ति ।