समाचारं

यिन योङ्गः विद्यालयेषु बालवाड़ीषु च अन्वेषणार्थं गतः, शिक्षकाणां दर्शनार्थं च शोकं प्रकटितवान्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : यिन योङ्गः तदा बोधयति स्म यदा सः विद्यालयेषु बालवाड़ीषु च अन्वेषणं कर्तुं शिक्षकाणां दर्शनार्थं च शोकं प्रकटयितुं गच्छति स्म
चीनशैल्या आधुनिकीकरणस्य आवश्यकतां पूरयन्तः अधिकानि उत्कृष्टप्रतिभाः संवर्धयन्तु
शिक्षकदिवसस्य पूर्वसंध्यायां नगरपालिकादलसमितेः एकीकृतव्यवस्थानुसारं बीजिंगनगरपालिकदलसमितेः उपसचिवः मेयरः च यिन योङ्गः अद्यैव विद्यालयेषु बालवाड़ीषु च गत्वा शिक्षकप्रतिनिधिनां अन्वेषणं भ्रमणं च कृतवान्, अवकाशदिवसस्य अभिवादनं च उच्चं च कृतवान् शिक्षकाणां शिक्षाकर्मचारिणां च सम्मानः, सर्वान् च प्रोत्साहयन् दलस्य देशस्य च कृते जनान् शिक्षितुं मूलमिशनस्य पालनम्, नैतिक-अखण्डतायाः जनानां संवर्धनस्य मौलिकं कार्यं दृढतया ग्रहणं, शिक्षाविदां भावनां प्रबलतया प्रवर्तयितुं, बहादुरीपूर्वकं महत्त्वपूर्णं दायित्वं स्कन्धे धारयतु शिक्षा, शिक्षायाः शिक्षणस्य च गुणवत्तायां निरन्तरं सुधारं कुर्वन्ति, तथा च चीनीय आधुनिकीकरणस्य आवश्यकतां पूरयन्तः अधिकानि उत्कृष्टप्रतिभानि संवर्धयन्ति प्रतिभा।
टोङ्गझौ-मण्डलस्य लाङ्गकिंग्युआन्-नगरे दिवसपालने यिन योङ्गः बालकानां क्रियाकलापानाम्, कैंटीन-प्रबन्धनस्य इत्यादीनां निरीक्षणं कृत्वा बालवाड़ीयां बालकानां जीवनस्य विषये, दिवसपालनसेवा-प्रतिरूपस्य च विषये ज्ञातवान्, शिक्षकप्रतिनिधिनां दर्शनं कृत्वा शोकसंवेदनां प्रकटितवान् च। सः अवदत् यत् पूर्वस्कूलीशिक्षकाः बालानाम् चरित्रस्य स्वरूपनिर्माणे, मूल्यं संज्ञानं, बुद्धिविकासम् इत्यादिषु महत्त्वपूर्णां भूमिकां निर्वहन्ति, अत्यन्तं महत्त्वपूर्णानि दायित्वं च सन्ति, सर्वेषां बालसंरक्षणक्षमतासु सुधारः भविष्यति, शारीरिकमानसिकविकासस्य नियमाः गृह्णन्ति इति सः आशास्ति "लघुबालकाः", प्रेम्णः धैर्यं च निर्वाहयन्ति, बालकानां च सम्यक् पालनं कुर्वन्ति , बालकानां सद्जीवनस्य व्यवहारस्य च आदतयोः विकासाय मार्गदर्शनार्थं समृद्धानि क्रियाकलापाः अभिनवरूपेण कुर्वन्ति, येन बालकाः सुखेन वर्धयितुं शक्नुवन्ति तथा च मातापितरः आश्वासिताः सन्तुष्टाः च भवितुम् अर्हन्ति।
बीजिंग प्रौद्योगिकीविश्वविद्यालयः राष्ट्रियः “डबल प्रथमश्रेणी” तथा “२११ परियोजना” निर्माणविश्वविद्यालयः अस्ति । यिन योङ्गः प्रयोगशालायाः संचालनस्य तथा तत्सम्बद्धानां प्रौद्योगिकी-अनुप्रयोगानाम् निरीक्षणार्थं, तथा च शिक्षणदलस्य विद्यालयस्य योजनां निर्माणं च अवगन्तुं स्मार्ट-पर्यावरण-संरक्षण-बीजिंग-प्रयोगशालायाः ठोस-अपशिष्ट-उपचार-प्रयोगशालायां तथा औद्योगिक-बृहत्-आँकडा-अनुप्रयोग-प्रौद्योगिक्याः राष्ट्रिय-इञ्जिनीयरिङ्ग-प्रयोगशालायां प्रविष्टवान् यिन योङ्गः शिक्षकप्रतिनिधिषु गत्वा शोकसंवेदनां प्रकटितवान् यत् सर्वे विद्यालयस्य अनुशासनात्मकलाभानां कृते पूर्णं क्रीडां दास्यन्ति, शिक्षणं वैज्ञानिकसंशोधनं च समानरूपेण बलं दातुं आग्रहं करिष्यन्ति, स्वस्य वैज्ञानिकप्रौद्योगिकीनवीनीकरणक्षमतासु निरन्तरं सुधारं करिष्यन्ति, अधिकान् प्रतिभाः संवर्धयन्ति ये मिलन्ति the needs of the construction of beijing international science and technology innovation center and high-quality development, and do a good job छात्राणां कृते प्रतिभासु वर्धयितुं जनान् शिक्षणं शिक्षितुं च महत् परिणामं प्राप्तुं मार्गदर्शिका। अध्यापकानाम् आदरं कृत्वा समग्रसमाजस्य शिक्षायाः मूल्याङ्कनं, शिक्षकानां जीवनस्य चिन्ता, तेषां चिन्तानां निराकरणं च सुदृढं वातावरणं निर्मातुं आवश्यकम्।
बीजिंग शैक्षिकविज्ञान अकादमीयाः टोङ्गझौमण्डलस्य प्रथमक्रमाङ्कस्य प्रयोगात्मकप्राथमिकविद्यालयस्य याङ्गझुआङ्ग परिसरे यिन योङ्गः छात्रक्लबानां क्रियाकलापानाम् निरीक्षणार्थं पुस्तकालयं व्यायामशालां च गतः तथा च विद्यालयनियोजननिर्माणनिर्माणं, विद्यालयसञ्चालनदर्शनं, तथा टोङ्गझौ मण्डले मूलभूतशिक्षायाः विकासः। यिन योङ्ग् इत्यनेन दर्शितं यत् प्राथमिकं माध्यमिकं च विद्यालयं बालानाम् विकासाय महत्त्वपूर्णं चरणं भवति, तेषां योग्यतानुसारं विभिन्नबालानां आवश्यकतानुसारं शिक्षणं करणीयम्, उत्तमं विकासस्य वातावरणं निर्मातव्यं, प्रत्येकं बालकं च अवसरः दातव्यः वर्धयितुं सफलं भवितुं च । शिक्षासूचनाकरणस्य डिजिटलरूपान्तरणं अधिकं प्रवर्धयितुं, शैक्षिकसंसाधनानाम् विन्यासे सुधारं कर्तुं, ग्रामीणक्षेत्रेषु अधिकान् बालकान् उच्चगुणवत्तायुक्तशिक्षां साझां कर्तुं च अनुमतिं दातुं आवश्यकम् अस्ति।
नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः शिक्षाकार्यसमितेः सचिवः च यु यिंगजी, नगरपालिकासर्वकारस्य महासचिवः च जेङ्ग जिन् च क्रमशः उपस्थिताः आसन्
प्रतिवेदन/प्रतिक्रिया