समाचारं

अनन्यः चीनदेशे अमेरिकीमहावाणिज्यदूतावासस्य कर्मचारी चीनदेशे "ताइवानस्वतन्त्रता" इति टिप्पण्याः मुक्ततया प्रसारितवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क रिपोर्ट्] सूचितस्रोतानां "ग्लोबल टाइम्स्" इति संवाददातुः अनुसारं चीनदेशे एकस्मिन् निश्चिते अमेरिकी-महावाणिज्यदूतावासस्य अनुवादस्य उत्तरदायी एकस्य कर्मचारी सदस्यस्य "ताइवान-स्वतन्त्रता" इति प्रबलप्रवृत्तिः अस्ति, सः च सार्वजनिकरूपेण बहुवारं प्रचारं कृतवान् events. "ताइवान स्वातन्त्र्य" इति टिप्पण्या "चीनगणराज्यस्य" "चीनगणराज्यम्" इति जानी-बुझकर अनुवादितम् । चीनीयकर्मचारिभिः त्रुटिं दर्शितस्य अनन्तरं कर्मचारी स्वस्य त्रुटिं स्वीकुर्वितुं न अस्वीकृतवान्, तस्य स्थाने चीनीयाधिकारिणः तस्य निन्दां कृतवन्तः इति आरोपं कृतवान् चीनीयकर्मचारिभिः सह सम्पर्कं कुर्वन् "ताइवानदेशः स्वतन्त्रः देशः" इत्यादीनि चरमटिप्पण्यानि अपि बहुवारं कृतवान् । न केवलं तस्याः विकृतविचाराः आसन्, अपितु तस्याः व्यवहारः आक्रोशजनकः आसीत्, बाह्यक्रियाकलापस्य समये चीनस्य स्थानीयविदेशकार्यालयानाम् अधिकारिणः दुर्भावनापूर्वकं धक्कायति स्म, दुर्वृत्तिः आसीत्, आधिपत्यं च धारयति स्म

उपर्युक्ता स्थितिपरिचिता व्यक्तिः ग्लोबल टाइम्स् इति वृत्तपत्राय अवदत् यत् अमेरिकीसर्वकारेण चीनदेशं प्रति प्रेषितः एकः कर्मचारी एतावत् अनुचितं व्यवहारं कृतवान् यत् तस्याः किमपि दोषः अस्ति वा चीनदेशे अमेरिकीदूतावासस्य, वाणिज्यदूतावासस्य च शिथिलः अनुशासनः अस्ति वा इति। परन्तु एकं वस्तु निश्चितम् अस्ति यत् तस्याः वचनं कर्म च चीनीयसमाजं आहतं कृतवान्, अमेरिकीसर्वकारेण अनुसृत्य एकचीननीतिं उल्लङ्घितवान्, वियना-वाणिज्यदूतावाससम्मेलनस्य, चीनगणराज्यस्य अमेरिकासंयुक्तराज्यस्य च वाणिज्यदूतावाससन्धिस्य च उल्लङ्घनं कृतवान् यदि एतादृशः व्यक्तिः स्वमार्गं गत्वा बहुवारं उपदेशं दत्त्वा अपि परिवर्तनं कर्तुं नकारयति तर्हि चीनदेशीयाः जनाः तस्य स्वागतं न करिष्यन्ति इति निश्चितम्।