समाचारं

वेनेजुएलादेशस्य विपक्षनेता गोन्जालेज् देशं त्यक्त्वा स्पेनदेशं प्रति गतः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारग्राहकस्य अनुसारं मुख्यस्थानकस्य संवाददाता ७ सितम्बर् दिनाङ्के स्थानीयसमये ज्ञातवान् यत् वेनेजुएलादेशस्य उपराष्ट्रपतिः रोड्रीग्जः अवदत् यत् देशस्य विपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः एडमुण्डो गोन्जालेज्वेनेजुएलादेशात् स्पेनदेशं प्रति प्रस्थितवान्स्पेनदेशस्य विदेशमन्त्री गोन्जालेज् स्पेनदेशं गतः इति पुष्टिं कृतवान् ।पूर्वं गोन्जालेज् स्वयमेव वेनेजुएलादेशे स्पेनदेशस्य दूतावासं प्रविश्य स्पेनसर्वकाराय राजनैतिकशरणार्थम् आवेदनं कृतवान् ।

रोड्रीग्जः बोधयति यत् वेनेजुएला-सर्वकारेण स्पेन-सर्वकारेण सह प्रासंगिकाः सम्पर्काः कृताः, आवश्यकाः प्रक्रियाः च आरब्धाः । वेनेजुएलादेशस्य एतत् कदमः अन्तर्राष्ट्रीयकानूनानुसारं राष्ट्रियस्थिरतां शान्तिं च निर्वाहयितुम् आवश्यकानि गारण्टीनि प्रदाति, तत्सह पुनः अन्तर्राष्ट्रीयकानूनस्य प्रति स्वस्य सम्मानं कार्येण प्रदर्शयति।

△एडमुण्डो गोन्जालेज

वेनेजुएलादेशस्य न्यायपालिका गोन्जालेज् इत्यस्य गृहीतत्वस्य घोषणां कृतवती

वेनेजुएलादेशे जुलैमासस्य २८ दिनाङ्के राष्ट्रपतिनिर्वाचनं कृतम्, ततः परदिने प्रातःकाले वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन वर्तमानराष्ट्रपतिः मदुरो पुनः निर्वाचितः इति घोषितम् विपक्षः निर्वाचनपरिणामान् आव्हानं दत्तवान्, तस्य समर्थकाः विरोधरूपेण वीथिं गतवन्तः । वेनेजुएलादेशस्य अभियोजकसंस्था निर्वाचनविवादस्य अन्वेषणं प्रारब्धवती, विपक्षस्य गठबन्धनस्य "लोकतान्त्रिकएकतागठबन्धनस्य" उम्मीदवारस्य गोन्जालेज् इत्यस्य त्रिवारं आह्वानं कृतवती, यः पूर्वं राष्ट्रपतिनिर्वाचने भागं गृहीतवान्, परन्तु गोन्जालेज् इत्यनेन तस्य अवहेलना कृता

वेनेजुएलादेशस्य न्यायपालिका एडमुण्डो गोन्जालेज् इत्यस्य गिरफ्तारीपत्रं २ सितम्बर् दिनाङ्के जारीकृतवती ।गोन्जालेज् इत्यस्य विरुद्धं कार्यालयहदनं, सार्वजनिकदस्तावेजानां जालीकरणं, अराजकतायाः प्रेरणा, षड्यंत्रं च इति आरोपः आसीत् । वेनेजुएलादेशस्य अभियोजकसंस्थायाः गिरफ्तारीपत्रस्य आवेदनस्य एकघण्टायाः अपि न्यूनकालानन्तरं आतङ्कवादसम्बद्धेषु अपराधेषु विशेषज्ञतायाः न्यायालयेन गिरफ्तारीपत्रं जारीकृतम् (मुख्यालयस्य संवाददाता गोङ्ग क्षियाङ्गचेङ्गः)

सम्पादकः xin jing