समाचारं

सबलेन्का प्रथमवारं पेगुला-क्रीडां पराजय्य यूएस ओपन-क्रीडायां प्रविष्टवती, तस्याः करियरस्य तृतीयं ग्राण्डस्लैम्-उपाधिं च प्राप्तवती

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ८ दिनाङ्के प्रातःकाले बीजिंग-समये यूएस ओपन-महिला-एकल-अन्तिम-क्रीडायाः आधिकारिकरूपेण आरम्भः अभवत्, यत्र सबालेन्का-क्रीडायाः पेगुला-विरुद्धं सम्मुखीभवति । स्पर्धायाः सेट्द्वयस्य अनन्तरं सबलेन्का अपि उत्तमः आसीत्, पेगुला ७-५ इति स्कोरेन पराजितवती, प्रथमवारं यूएस ओपन चॅम्पियनशिपं, स्वस्य करियरस्य तृतीयं ग्राण्डस्लैम् चॅम्पियनशिपं च जित्वा

अस्मिन् यू.एस पेगुला प्रथमवारं ग्राण्डस्लैम्-अन्तिम-क्रीडायां प्रविष्टः अस्ति ।

प्रथमे सेट् मध्ये उभौ खिलाडयः उत्तमस्थितौ आस्ताम्, प्रत्येकं प्रथमं सर्व् धारयित्वा, परन्तु तत्क्षणमेव स्कोरः २-२ इति स्कोरेन बद्धः अभवत्, ततः सबलेङ्का 5- इति स्कोरेन भग्नः अभवत् । २ अग्रता, पेगुला न त्यक्तवान् सः अधिकं कठिनतया युद्धं कृतवान्, अपि च दशमे क्रीडायां सबलेङ्कायाः ​​मानसिकसमस्या आसीत्, सा द्विगुणदोषस्य कारणेन विरामबिन्दुं त्यक्तवती, स्कोरः च बद्धः आसीत् ५-५ इत्यत्र । अग्रिमयोः महत्त्वपूर्णयोः क्रीडायोः सबलेन्का अग्रतां धारयन् अपि कष्टेन विजयं प्राप्य ७-५ इति स्कोरेन विजयं प्राप्तवती ।

द्वितीयसेट् मध्ये सबलेन्का स्वस्य सर्व् भङ्गं कृत्वा प्रारम्भिकं ३-० अग्रतां प्राप्तवती, चतुर्थे क्रीडने पेगुला इत्यस्य सर्व् धारयितुं अभवत्, ततः सः सबलेन्का इत्यस्य सर्व्स् भङ्गं कृतवान्, तथा च स्कोरः २-३ आसीत् ।

पेगुला इत्यस्य प्रतिहत्यायाः सम्मुखीभूय सबलेङ्का सहसा पतिता, ३-१ इति अग्रतां प्राप्तवती, ३-५ इति स्कोरेन पृष्ठतः पतितवती तथापि सा दबावं सहित्वा चत्वारि क्रीडाः पङ्क्तिबद्धरूपेण विजयं प्राप्य पुनः ७-५ इति स्कोरेन विजयं प्राप्तवती कुलम् २-० इति स्कोरेन चॅम्पियनशिपं जितुम् ।

एवं प्रकारेण सबलेन्का प्रथमं यूएस ओपन-विजेतृत्वं प्राप्तवती, यत् तस्याः करियरस्य तृतीयं ग्राण्डस्लैम्-विजेतृत्वं अपि आसीत् ।