समाचारं

लियू याङ्गस्य पुरातनः नूपुरस्य चोटः पुनः अभवत्, सः कालमेव दलं त्यक्तवान् राष्ट्रियपदकक्रीडादलः पुनः क्रीडकान् न नियुक्तं करिष्यति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सेप्टेम्बर्-दिनाङ्के सायं चीनदेशं प्रत्यागत्य चीनदेशस्य पुरुषपदकक्रीडादलं द्वितीयं बहिः प्रशिक्षणार्थं डालियान् बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रं गतं परन्तु २९ वर्षीयस्य दलस्य मुख्यः वामपक्षीयः लियू याङ्गः प्रशिक्षणक्षेत्रे न दर्शितवान् । बीजिंग-युवा-दिनाङ्कस्य एकः संवाददाता ज्ञातवान् यत् वाम-गुल्फस्य पुरातनस्य चोटस्य पुनरावृत्तेः कारणात् लियू याङ्गः ७ दिनाङ्के राष्ट्रिय-फुटबॉल-दलं त्यक्त्वा अधिक-उपचारार्थं जिनान्-नगरं प्रत्यागतवान् अस्मिन् सन्दर्भे ली लेइ १० दिनाङ्के चीन-सऊदी अरब-क्रीडायां राष्ट्रिय-फुटबॉल-दलस्य मुख्य-वामपृष्ठस्य रूपेण लियू याङ्गस्य स्थाने स्थास्यति इति अधिकतया सम्भावना अस्ति ।

ज्ञायते यत् ५ दिनाङ्के जापानीदलस्य विरुद्धं दूरक्रीडायां लियू याङ्गः भागं गृहीतवान् ततः परं तस्य वामगुल्फस्य पुरातनः चोटः पुनः अभवत्, तस्य दक्षिणपादस्य अपि चोटः अभवत्, अतः सः सामान्यतया प्रशिक्षणे भागं ग्रहीतुं असमर्थः अभवत् दलस्य चिकित्सादलस्य मूल्याङ्कनपरिणामानां आधारेण प्रशिक्षकदलेन अन्ततः लियू याङ्ग् इत्यस्य अग्रे उपचारार्थं क्लबं प्रति प्रत्यागन्तुं अनुमतिः इति निर्णयः कृतः

लियू याङ्गस्य अभावे अन्यः वामपादः खिलाडी ली लेइ अग्रिमे क्रीडने राष्ट्रियपदकक्रीडादलस्य मुख्यवामपृष्ठस्य प्रथमः विकल्पः भविष्यति वस्तुतः मुख्यप्रशिक्षकः इवान्कोविच् अपि ली लेइ इत्यस्य तकनीकीक्षमतां इच्छाशक्तिं च पूर्णतया पुष्टिं कृतवान् । तदतिरिक्तं अन्यः ताइशान् रक्षकः गाओ झुन्यी यः अस्मात् प्रशिक्षणशिबिरात् प्रत्यागतवान् सः क्लबदले राष्ट्रियदले च वामपक्षीयरूपेण कार्यं कृतवान् चीन-जापान-क्रीडाभ्यः पूर्वं दलसमूहस्य सम्मुखीकरणप्रशिक्षणस्य समये युवा खिलाडी हुआङ्ग झेङ्ग्यु अपि वामपक्षीयरूपेण क्रीडति स्म । अतः प्रशिक्षकदलः तावत्पर्यन्तं अन्यक्रीडकान् दलस्य नियुक्तिं न करिष्यति।

इदमपि अवगम्यते यत् मुख्यः केन्द्रीयरक्षकः झू चेन्जी अपि शारीरिक-असुविधायाः कारणात् ७ दिनाङ्के सायं राष्ट्रिय-फुटबॉल-दलस्य संयुक्त-प्रशिक्षणं त्यक्तवान् परन्तु तस्य चोटः नियन्त्रणीयः अस्ति तथापि १० दिनाङ्के सायं क्रीडायां आरम्भकरूपेण उपस्थितस्य सम्भावना अधिका भविष्यति।

स्रोतः - बीजिंग युवा दैनिक