समाचारं

जर्मनीदेशः हङ्गरीदेशं पराजयति तदा मुसियाला सहायतानां हैट्रिकं करोति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूईएफए नेशन्स् लीग् इत्यस्य प्रथमपरिक्रमे ८ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये जर्मनीदेशः स्वस्य पुरातनप्रतिद्वन्द्वी हङ्गरीदेशं स्वगृहे ५-० इति स्कोरेन पराजितवान्। मुसियाला १ गोलं ३ सहायतां च दत्तवान्, विर्ट्ज्, हावर्ट्ज् इत्यादिभिः सहकारिभिः सह सः डसेल्डोर्फ् एरिना इत्येतत् आनन्दस्य समुद्रे परिणमयितवान् ।

नूतनः जर्मन-संयोजनः अतीव प्रबलः अस्ति

अस्मिन् ग्रीष्मकाले यदा ते स्वगृहे यूरोपीयकप-क्रीडायां भागं गृहीतवन्तः तदा तुलने जर्मनी-देशस्य आरम्भिक-पङ्क्ति-समूहे महत् परिवर्तनं जातम्, गोलकीपरः न्यूर्, कप्तानः गुण्डोगनः, अग्रेसरः मुलरः च राष्ट्रियदलात् निवृत्तेः घोषणां कृतवन्तः प्रशिक्षकः नागेल्समैन् प्रारम्भिकपङ्क्तौ समायोजनं कृतवान् सेण्टर हावर्ट्ज् गुण्डोगनस्य स्थाने आक्रमणकारीमध्यक्षेत्रस्य स्थाने पश्चात्तापं कृतवान्, ततः ग्रोस् इत्यनेन क्रूस् इत्यस्य स्थाने आरम्भस्य अवसरः प्राप्तः । बार्सिलोना-क्लबस्य गोलकीपरः टेर् स्टेगेन् अन्ततः राष्ट्रियदले आरम्भस्य अवसरं प्राप्तवान्, ततः दक्षिणपृष्ठतः किम्मिच् जर्मनीदेशस्य नूतनः कप्तानः अभवत् ।

अस्मिन् ग्रीष्मकाले यूरोपीयकपसमूहपदे द्वयोः दलयोः मिलनं जातम्, जर्मनीदेशः २-० इति स्कोरेन विजयं प्राप्तवान् । गुण्डोगनः सफलतया पासं कृत्वा शूटिंग् कृत्वा स्थले एव सर्वोत्तमः खिलाडी इति नामाङ्कितः । जर्मनीदेशस्य क्रीडा किञ्चित् अजेयः आसीत् ।