समाचारं

गुआङ्गडोङ्ग-राष्ट्रीयक्रीडकयोः द्वौ क्रीडायां परस्परं न स्पृष्टवन्तौ मीडिया-व्यक्तिः : पिक-एण्ड्-रोल्-क्रीडां कर्तुं न शक्नुवन्तौ, व्यर्थत्वेन च किं भेदः?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अण्डर-१८ पुरुष-बास्केटबॉल-एशियाई-युवा-चैम्पियनशिप-अष्ट-चतुर्-क्रीडायां चीनी-दलेन भारतीय-पुरुष-बास्केटबॉल-दलं ८९-४३ इति स्कोरेन ४६-अङ्कैः पराजय्य सेमी-फाइनल्-पर्यन्तं गतम् अस्मिन् क्रीडने चीनीबालकाः उत्तमं प्रदर्शनं कृत्वा भारतीयदलं सम्पूर्णतया मर्दितवन्तः इति वक्तव्यम् । खिलाडयः आँकडानां दृष्ट्या चेन् जियाझेङ्ग् इत्यनेन १३ अंकाः, झाङ्ग हुआफेइ ११ अंकाः, केवलं अर्धं क्रीडां क्रीडितः झाङ्ग बोयुआन् ११ अंकाः, लियू ली इत्यनेन १३ शॉट् मध्ये ६ शॉट् मध्ये १५ अंकाः प्राप्ताः चीनीयदलस्य प्रदर्शनेन प्रशंसकाः अपि सन्तुष्टाः आसन् यः एकमात्रः खिलाडी शिकायतुं प्रवृत्तः सः ग्वाङ्गडोङ्गदलस्य राष्ट्रियक्रीडकः आसीत् ।

आम्, सः याङ्ग यी अस्ति, यः जू जी इत्यस्मात् लघुतरः अस्ति। वस्तुतः अस्मिन् एशियाईयुवाचैम्पियनशिपे याङ्ग यी इत्यस्य विषये पूर्वमेव शिकायतां जापानीदलस्य विरुद्धे मेलने सः जापानीदलस्य १४ क्रमाङ्कस्य रक्षकेण पराजितः अभवत्, अस्मिन् क्रीडने तस्य प्रदर्शनं यथा उत्तमं नासीत् भारतीयदलस्य ४ क्रमाङ्कस्य रक्षकः, यस्य मध्य-परिधि-शॉट् अस्ति , तथा च याङ्ग यी इत्यस्य स्कोरिंग् अधिकतया द्रुतविरामस्य उपरि निर्भरं भवति, न मध्य-परिधि-शॉट्, न त्रि-पॉइण्टर्, न च आयोजनं कुर्वन्, सः केवलं तत् स्थानान्तरितवान् frontcourt ततः स्थगितवान्, सः च लचीलानि रणनीत्यानि व्यवस्थितुं न शक्तवान् ।

अस्य क्रीडायाः प्रदर्शनात् न्याय्यं चेत्, क्यू शाओबिन् याङ्ग यी इत्यस्य गम्भीरतापूर्वकं अविश्वासं कृतवान्, परन्तु अन्यस्य गुआङ्गडोङ्ग-रक्षकस्य हे वेन्वेइ इत्यस्य उपरि विश्वासं कृतवान्