समाचारं

वाङ्ग जू, जनान् अध्यापनस्य शिक्षणस्य च राष्ट्रियप्रतिरूपम् : बालकानां मध्ये अन्तरं नास्ति, केवलं भेदाः एव सन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यक्तिगत व्यापारपत्र
चाङ्गशा-नगरस्य याली-मध्यविद्यालयस्य प्राचार्यः शिक्षकः च वाङ्ग जू । हुनान प्रान्तीयजनसर्वकारस्य पर्यवेक्षकः, राष्ट्रियशिक्षणसाधने द्वितीयपुरस्कारः, हुनानप्रान्तीयमे १ श्रमपदकस्य विजेता, चाङ्गशानगरे प्रसिद्धः प्राचार्यः, चाङ्गशानगरे शिक्षाविशेषज्ञः, २०२४ तमस्य वर्षस्य शिक्षणशिक्षायाः च राष्ट्रियप्रतिरूपः च।
चांगशा इवनिंग न्यूज सर्वमीडिया संवाददाता झांग यानयान संवाददाता झोंग ली
२८ वर्षाणां शिक्षावृत्त्या सः शिक्षां आशासंवर्धनस्य, छात्राणां परिवाराणां च आशां प्रकाशयितुं साहाय्यं कर्तुं, आशां प्रेरयितुं शिक्षकाणां मातापितृणां च मार्गदर्शनस्य कारणं मन्यते। सः छात्राणां मध्ये भेदं शिक्षायाः बहुमूल्यं सम्पत्तिं मन्यते, निश्छलहृदयेन च जनान् अध्यापनस्य, शिक्षणस्य च भूमिः शिक्षाविषये शोधप्रबन्धं लिखति। प्रतिष्ठितविद्यालयस्य अध्यक्षत्वेन सः सर्वदा "शिक्षक" इति रूपेण स्वस्थानं स्थापितवान् ।
सः वाङ्ग जू, २०२४ तमे वर्षे शिक्षणस्य शिक्षणस्य च राष्ट्रियप्रतिरूपः, चाङ्गशा-नगरस्य याली-मध्यविद्यालयस्य प्राचार्यः, शिक्षकः च अस्ति ।
तस्य दृष्टौ शिक्षा : अधिकं प्रेम, अधिका आशा
"शिक्षकः वाङ्गः, मया मम चालकस्य अनुज्ञापत्रं प्राप्तम् अधुना गृहं गन्तुं शक्नोमि।" तस्य पुरतः स्थितः बलवान् युवकः पूर्वमेव द्वितीयवर्गस्य छात्रः अस्ति, तस्य नेत्रयोः दृढनिश्चयः वाङ्ग जू इत्यस्मै प्रथमवारं मिलितस्य दृश्यस्य स्मरणं करोति ।
२०१६ तमस्य वर्षस्य ग्रीष्मर्तौ चक्रचालिकायां उपविष्टा पेङ्ग् लन्क्सी मातुः सह वाङ्ग जू इत्यस्य कार्यालयं त्वरितरूपेण प्रविष्टवती: "प्रधानाध्यापिका, अहम् अत्र कनिष्ठ उच्चविद्यालयं गन्तुम् इच्छामि! -bound peng lanxi यः कारदुर्घटनाकारणात् पादं विच्छिन्नवान् सः तस्य हस्तौ ताडितवान् चक्रचालकस्य बाहुपाठः धमाकेन भूमौ उच्छिष्टः, सः च हस्तपादैः कठिनतया नौकायाम् अकरोत् तस्मिन् क्षणे वाङ्ग जू इत्यस्य नेत्राणि आर्द्रानि आसन्, सः तस्य साहाय्यं कर्तुं निश्चितः आसीत् ।
पेङ्ग लान्क्सी इत्यस्य अध्ययनं सम्यक् कर्तुं वाङ्ग जू इत्यनेन कक्षाशिक्षकेभ्यः विषयशिक्षकेभ्यः च सरलतमाः स्पष्टतमाः च निर्देशाः दत्ताः यत् पेङ्ग् लान्क्सी इत्यस्मै साधारणबालानां इव पाठयन्तु इति। "मम विश्वासः अस्ति यत् परिसरे प्रेम्णः प्रवाहः भविष्यति तथा च बालकाः स्वस्थतया वर्धयितुं शक्नुवन्ति।" सः सर्वदा पेङ्ग लान्क्सी इत्यस्य समये एव साहाय्यं करोति स्म ।
"बालकानां कृते अधिकं प्रेम्णः दत्तः बालकानां परिवाराणां च अधिका आशा भविष्यति" इति वाङ्ग ज़ुचाङ्ग् इत्यनेन उक्तं यत् शिक्षां शिक्षां कृषिं च, जीवनं शिक्षितुं, फैशनस्य संवर्धनं च इति विभक्तुं शक्यते। एकः शिक्षकः इति नाम्ना भवतः प्रेम्णः, करुणायाश्च हृदयं भवितुमर्हति।
यदा सः कतिपयवर्षेभ्यः पूर्वं चाङ्गशा-नगरीयजनकाङ्ग्रेसस्य उपनिदेशकरूपेण कार्यं कृतवान् तदा वाङ्ग जू ग्रामीणप्राथमिकविद्यालयानाम् विलयस्य समेकनस्य च विषये ज्ञात्वा ग्रामीणप्राथमिकविद्यालयानाम् यथासम्भवं धारणं सुधारं च सुझावम् अयच्छत् तस्य मते यदा विद्यालयस्य पञ्चतारा रक्तध्वजः उच्चैः उड्डीयते, पठनस्य शब्दः च श्रूयते तदा कस्मिंश्चित् स्थाने असामान्यं वातावरणं भवति । राष्ट्रियजनकाङ्ग्रेसपक्षे प्रतिनिधीरूपेण निर्वाचितः सन् सः विशेषशिक्षाविद्यालयनिर्माणस्य सुदृढीकरणस्य प्राथमिकमाध्यमिकविद्यालयेषु मानसिकस्वास्थ्यशिक्षायाः उन्नयनस्य च विषये क्रमशः वर्षद्वयं यावत् सम्बन्धितराष्ट्रीयविभागेभ्यः सुझावः प्रस्तौति स्म।
तस्य दृष्टौ छात्राः : अन्तरालाः नास्ति, केवलं भेदाः एव
"लोके न द्वौ समानौ जनौ स्तः, पृथिव्यां च समानपत्रद्वयं नास्ति। बालकानां मध्ये अन्तरं नास्ति, केवलं भेदाः एव। धनुर्विद्या रोचमानाः बालकाः बाणान् पातयन्तु, शतरंजं रोचमानाः बालकाः शतरंजं क्रीडन्तु। विश्वासं कुरुत।" छात्रेषु तथा बालकान् प्रेरयन्ति केवलं तेषां स्वकीयाः प्रतिभाः, क्षमताः, स्वप्नाः च प्रत्येकस्य बालस्य आशां प्रेरयितुं शक्नुवन्ति।" मार्च २०२४ तमे वर्षे १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य द्वितीयसत्रस्य "प्रतिनिधिचैनल" केन्द्रितसाक्षात्कारकार्यक्रमस्य समये वाङ्गः राष्ट्रीयजनकाङ्ग्रेसस्य प्रतिनिधिः जू इत्यस्य साक्षात्कारः कृतः कदाचित् अहं किमपि अनुभवामि।
याली स्टूडेंट ड्रामा क्लबस्य छात्रा झाङ्ग युटिङ्ग् इत्यस्याः विशेषतया पोषितः फोटो अस्ति यत् अस्मिन् वर्षे एप्रिलमासे ड्रामा क्लबस्य वार्षिकप्रदर्शनात् पूर्वं स्वस्य तथा प्रधानाध्यापकस्य वाङ्ग जू इत्यस्य फोटो अस्ति। झाङ्ग युटिङ्ग् इत्यनेन वाङ्ग जू इत्यस्मै प्रदर्शनं द्रष्टुं निमन्त्रणं प्रेषितं यत् प्रदर्शनस्य दिवसे प्राचार्यः वाङ्गः आगत्य प्रदर्शनस्य अनन्तरं तस्याः प्रशंसाम् अकरोत् यत् "प्रदर्शनं महान् अस्ति तथा च तस्याः महती कलात्मकप्रतिभा अस्ति। आशासे यत् भवान् स्वस्य शौकं स्थापयितुं शक्नोति तथा च interests." प्रधानाध्यापकस्य प्रोत्साहनेन सा प्रसन्ना अभवत् । यद्यपि तस्याः शैक्षणिकप्रदर्शनं विशेषतया उत्कृष्टं नासीत् तथापि सा अधिकं आत्मविश्वासं प्राप्नोत् ।
वाङ्ग जू न केवलं नायकानां उपलब्धीनां आधारेण न्यायस्य वकालतम् करोति । सः सम्यक् जानाति यत् प्रत्येकं छात्रं नेत्रयोः दृष्ट्वा हस्ततलयोः धारयित्वा एव अस्थायी शैक्षणिकप्रदर्शनेन तेषां स्वस्वक्षमताः लाभाः च न निर्मार्जिताः भवेयुः
व्यक्तिगततायाः सम्मानं कृत्वा छात्रान् व्यापकरूपेण व्यक्तिगतरूपेण च विकासाय प्रोत्साहयन् वाङ्ग जू सर्वेषु स्तरेषु छात्राणां कृते तेषां सामर्थ्यं लाभं च विकसितुं एकं कूपं प्रदातुं प्रयतते। सः शीर्ष-नवीन-प्रतिभानां संवर्धनस्य विषये अग्रे-दृष्टि-जागरूकतां निर्वाहयति, यतः सः विद्यालयस्य उपाध्यक्षत्वेन कार्यं कृतवान्, ततः परं विद्यालयस्य शीर्ष-नवीन-प्रतिभा-प्रशिक्षण-व्यवस्थायां नवीनतां कर्तुं, सुधारं कर्तुं च प्रवृत्तः अस्ति, पञ्चसु शीर्ष-नवीन-प्रतिभानां संवर्धनं च प्रवर्तयितुं प्रवृत्तः अस्ति प्रमुखविषयाणि। २०२२ तमे वर्षे राष्ट्रपतिपदं स्वीकृत्य सः देशस्य प्रतिभा-आवश्यकतानां कार्य-दिशारूपेण स्वीकृत्य शीर्ष-नवीन-प्रतिभानां माध्यमेन-प्रशिक्षणस्य वकालतम् अकरोत् अन्तिमेषु वर्षेषु विद्यालयस्य २० तः अधिकाः जनाः पञ्चसु प्रमुखेषु वैज्ञानिकस्पर्धासु राष्ट्रियदलेषु चयनिताः, १० अधिकानि अन्तर्राष्ट्रीयस्वर्णपदकानि च प्राप्तवन्तः
सः प्रत्येकस्य बालस्य व्यक्तिगतविकासस्य सम्मानं करोति, छात्राणां शारीरिकव्यायामे सक्रियरूपेण भागं ग्रहीतुं कदापि "समझौतां" न करोति । यदा नान्या प्रधानाध्यापिका आसीत् तदा विद्यालयस्य महिलापदकक्रीडादलेन प्रान्तीयविजेतृत्वं प्राप्तम् दलस्य सदस्यैः प्रस्तावः कृतः यत् प्राचार्यः शिक्षकदलस्य नेतृत्वं कृत्वा महिलापदकक्रीडादलेन सह उत्सवं कर्तुं शक्नोति। "अहम् अद्यापि सम्पूर्णं क्रीडां क्रीडितवान्!" ."
क्रीडायाः वकालतम् वाङ्ग जू इत्यस्य शैक्षिकपन्थः अस्ति तस्य प्रभावेण क्रीडा विद्यालये जीवनस्य जीवन्तं वातावरणं आनयति । २०२४ तमे वर्षे याली-महिला-बास्केटबॉल-दलस्य नेतृत्वे चीन-दलः २०२४ तमे वर्षे विश्वमध्यविद्यालय-बास्केटबॉल-प्रतियोगितायां विजयं प्राप्तवान् । “अनिवार्यशिक्षापदे विद्यालयेषु प्रतिदिनं एकः शारीरिकशिक्षावर्गः” इति तस्य आह्वानं देशस्य अनेकस्थानेषु क्रमेण कार्यान्वितं भवति
तस्य दृष्टौ प्रसिद्धाः विद्यालयाः : ब्रह्माण्डस्य भूमिकां ग्रहीतुं समये परिश्रमं कुर्वन्ति
२०२२ तमे वर्षे विद्यालये पुरातनमेजकुर्सीनां समूहं प्रतिस्थापनीयं भविष्यति विद्यालयस्य सम्बन्धितविभागैः नवीनमेजकुर्सीनां शैल्याः वर्णः च इति प्रारम्भिकमतानि दत्तानि सन्ति। "अहं नीलवर्णं चयनं कर्तुं प्रवृत्तः अस्मि, परन्तु डेस्काः कुर्सीः च छात्राणां कृते सन्ति, अतः वाङ्ग जू इत्यनेन छात्रेभ्यः विकल्पः दत्तः यत् एकमासपर्यन्तं शिक्षणभवनस्य लॉबीमध्ये अनेकाः भिन्नाः वर्णाः शैल्याः च नमूनाः स्थापिताः आसन् .छात्राः सम्यक् तुलनां कृतवन्तः, मतदानानन्तरं च अन्ततः तृणहरिद्रा मुख्यवर्णरूपेण शैलीं निश्चयं कृतवन्तः ।
"छात्राः भागं गृह्णन्तु, ते च उत्तरदायित्वं कथं ग्रहीतव्यम् इति अधिकतया ज्ञास्यन्ति।" विद्यालयस्य, दर्जनशः मताः आरभ्य विद्यालयस्य विकासस्य प्रचारपर्यन्तं शतशः टिप्पण्याः सुझावाः च सन्ति, येषां सर्वेषां उत्तरं दत्तम् अस्ति।
वाङ्ग जू प्रायः छात्रान् वदति यत् "दूरस्थेषु जनाः, वस्तूनि च सर्वे अस्माभिः सह सम्बद्धाः सन्ति, छात्राणां देशभक्तिं, उत्तरदायित्वं, समर्पणं च संवर्धयितुं सः सर्वदा अभ्यासं कृतवान्, उदाहरणं च स्थापितवान्
राष्ट्रीयजनकाङ्ग्रेसस्य प्रतिनिधिरूपेण चाङ्गशानगरे प्रसिद्धः प्राचार्यरूपेण च वाङ्ग जू सक्रियरूपेण शिक्षायाः उच्चगुणवत्तायुक्तस्य संतुलितस्य च विकासस्य वकालतम् करोति, येन विद्यालयः 10 तः अधिकेभ्यः काउण्टी उच्चविद्यालयेभ्यः अथवा उच्चविद्यालयेभ्यः लक्षितशैक्षिकसहायतां प्रदातुं नेतृत्वं करोति वंचितक्षेत्राणि ३० तः अधिकानि यालीशिक्षासमूहानि विद्यालयानां उच्चगुणवत्तायुक्तविकासेन अधिकानि परिवाराणि उच्चगुणवत्तायुक्तशिक्षायाः आनन्दं लभन्ते।
याली मध्यविद्यालयस्य विद्यालयगीते एकं वाक्यम् अस्ति यत् "ब्रह्माण्डं ग्रहीतुं समये परिश्रमं कुर्वन्तु।" वाङ्ग जू सः व्यक्तिः अस्ति यः प्रत्येकस्य छात्रस्य स्वस्थवृद्ध्यर्थं, विद्यालयशिक्षायाः उच्चगुणवत्तायुक्तविकासाय, राष्ट्रियशिक्षायाः उच्चगुणवत्तायुक्तसन्तुलितविकासाय च नेतृत्वं कृत्वा परिश्रमं करोति। सः एकः उत्तमः शिक्षकः अस्ति यः शैक्षणिकविज्ञानस्य उन्नतिं प्रवर्धयति।
प्रतिवेदन/प्रतिक्रिया