समाचारं

"सम्बद्ध" बीमाविक्रयस्य अराजकतां प्रभावीरूपेण नियन्त्रयन्तु

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालबीमाविपण्यस्य तीव्रविकासेन सह व्यावसायिकयोग्यतायाः कार्मिकअभ्यासपञ्जीकरणस्य च "सम्बद्धता" इति घटना उद्भूतवती यथा, बहवः लघुवीडियो, स्वमाध्यमाः, उत्पादब्लॉगर् च "सम्बद्धता" पद्धत्या बीमाउत्पादानाम् अवैधरूपेण विक्रयणं कुर्वन्ति, यत् नियामकप्रधिकारिणां ध्यानं आकर्षितवान् अस्ति। एतेषां समस्यानां प्रतिक्रियारूपेण राज्यवित्तीयपर्यवेक्षणप्रशासनब्यूरो इत्यनेन अद्यैव "अन्तर्जालबीमाव्यापारसम्बद्धानां विषयाणां अग्रे नियमनविषये स्मरणपत्रं" जारीकृतम्, यत्र स्पष्टतया बीमाकम्पनीभ्यः मध्यस्थेभ्यः च अयोग्य "सम्बद्धता" व्यवहारेषु घोररूपेण दमनं कर्तुं नियामकपरिपाटनं च सुदृढं कर्तुं आवश्यकम् अस्ति . विपण्यव्यवस्थां निर्वाहयितुम् उपभोक्तृअधिकारस्य रक्षणाय च अस्य उपायस्य महत्त्वम् अस्ति ।
"सम्बद्धता" व्यवहारः अन्येषां योग्यतां ऋणं गृहीत्वा बीमाव्यापारक्रियाकलापं कर्तुं कानूनी योग्यतां विना व्यक्तिनां वा संस्थानां वा अभ्यासं निर्दिशति "बीमाविक्रयप्रशासनस्य उपायानां" अनुसारं बीमाविक्रयणं कानूनीरूपेण पञ्जीकृतबीमाकम्पनीभिः, बीमामध्यस्थैः, तेषां योग्यविक्रयकर्मचारिभिः च भविष्यति अन्येषां संस्थानां व्यक्तिनां च प्राधिकरणं विना बीमाविक्रयक्रियाकलापं कर्तुं अनुमतिः नास्ति ।
"सम्बद्धतायाः" व्यवहारः विपण्यस्य न्याय्यतां गम्भीररूपेण क्षीणं करोति । एकः अत्यन्तं विशेषज्ञः व्यवसायः इति नाम्ना उपभोक्तृभ्यः कानूनी व्यावसायिकसेवाः प्रदातुं बीमा उद्योगस्य विक्रयकर्मचारिणां संस्थानां च समुचितयोग्यता विशेषज्ञता च भवितुमर्हति। परन्तु "सम्बद्धता" व्यवहारः अयोग्यव्यक्तिं संस्थानां च विपण्यां प्रवेशं कर्तुं शक्नोति, सामान्यविपण्यव्यवस्थां बाधितं करोति, कानूनीरूपेण संचालितानाम् उद्यमानाम् अनुचितप्रतिस्पर्धात्मकदबावं च आनयति तत्सह "सम्बद्धता" व्यवहारः उपभोक्तृन् सहजतया भ्रमितुं शक्नोति । अन्तर्जालबीमायाः विशेषता अस्ति यत् अयोग्यसंस्थाः अथवा व्यक्तिः "सम्बद्धता" पद्धत्या अतिशयोक्तिं करोति वा मिथ्यारूपेण वा विज्ञापनं करोति, येन उपभोक्तृभिः यथार्थस्थितिं न अवगत्य गलत् क्रयनिर्णयः कर्तुं शक्यते एतेन न केवलं उपभोक्तृणां हितस्य हानिः भवति, अपितु कानूनीविवादानाम् एकां श्रृङ्खलां अपि उत्पद्यते ।
"सम्बद्धता" व्यवहारं प्रभावीरूपेण नियन्त्रयितुं बीमाकम्पनीभिः मध्यस्थैः च एजेण्ट्-मध्यस्थानां योग्यतासमीक्षां सुदृढं कर्तव्यं येन सुनिश्चितं भवति यत् व्यवसाये सम्बद्धानां सर्वेषां जनानां संस्थानां च कानूनी योग्यता भवति। एकदा "सम्बद्धता" व्यवहारस्य आविष्कारः जातः चेत्, तत्क्षणमेव सुधारात्मकानि उपायानि कृत्वा नियामकप्रधिकारिभ्यः सूचना दातव्यानि । तस्मिन् एव काले बीमाकम्पनयः मध्यस्थाः च सुदृढाः आन्तरिकप्रबन्धनव्यवस्थाः स्थापयितव्याः, कर्मचारिणां भागिनानां च नियमितरूपेण अनुपालनप्रशिक्षणं कुर्वन्तु, तथा च सुनिश्चितं कुर्वन्तु यत् ते प्रासंगिककायदानानि विनियमाः च अवगच्छन्ति, तेषां अनुपालनं च कुर्वन्ति विशेषतः, तेषां प्रचारस्य विक्रयव्यवहारस्य च सख्यं नियन्त्रणं करणीयम् अन्तर्जालमञ्चाः।
बृहत् आँकडा तथा कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां साहाय्येन ऑनलाइनविक्रयस्य प्रचारस्य च वास्तविकसमयनिरीक्षणं बीमाकम्पनीनां मध्यस्थानां च कृते "सम्बद्धता" व्यवहारस्य शीघ्रं पत्ताङ्गीकरणं स्थगयितुं च प्रमुखं साधनम् अस्ति उन्नतप्रौद्योगिकीसाधनद्वारा बीमाकम्पनयः सम्भाव्यउल्लङ्घनानां शीघ्रं पहिचानाय वास्तविकसमये ऑनलाइनविक्रयदत्तांशं, उपयोक्तृव्यवहारं, प्रचारसामग्री च विश्लेषणं कृत्वा अनुसरणं कर्तुं शक्नुवन्ति। प्रभावी प्रौद्योगिकीसाधनद्वारा वयं न केवलं नियामकदक्षतां सुधारयितुम् शक्नुमः, अपितु अनुपालनप्रबन्धनस्य सटीकताम् अपि वर्धयितुं शक्नुमः।
तदतिरिक्तं स्वस्य निर्माणं सुदृढं कुर्वन् उपभोक्तृभ्यः गुणवत्तापूर्णसेवाः प्रदातुं च बीमाकम्पनयः नियामकप्रधिकारिभिः सह निकटसहकार्यं स्थापयितव्याः, "स्मरणपत्रस्य आवश्यकतानां सक्रियरूपेण प्रतिक्रियां दातव्याः, नियमानाम् सख्तीनुसारं सुधारणानि कुर्वन्तु, तथा च सुनिश्चितं कुर्वन्तु यत् सर्वेषां व्यावसायिकसञ्चालनं कानूनानां नियमानाञ्च अनुपालनं करोति। नियामकप्राधिकारिभिः उल्लङ्घनस्य पर्यवेक्षणं दण्डं च सुदृढं कर्तव्यं, अवैधसञ्चालनस्य सशक्तं निवारकं निर्मातव्यं, तथा च विपण्यनिष्पक्षतायाः उपभोक्तृणां वैधअधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं कर्तव्यम्।
अन्तर्जालबीमाविपण्यस्य स्वस्थविकासं सुनिश्चित्य "सम्बद्धता"व्यवहारस्य निषेधः महत्त्वपूर्णः उपायः अस्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव अन्तर्जालबीमाव्यापारः अधिकं मानकीकृतः पारदर्शी च भवितुम् अर्हति, विपण्यवातावरणं च स्पष्टतरं भवितुम् अर्हति (अस्य लेखस्य स्रोतः : आर्थिक दैनिकलेखकः : वू याडोङ्गः)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया