समाचारं

qi xiangdong: साइबरस्पेस सुरक्षायाः कृते “दत्तांशत्रिकोणस्य” रक्षणस्य आवश्यकता वर्तते ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के द्वितीयसाइबरस्पेस् सुरक्षा (तियानजिन्) मञ्चे qi'anxin समूहस्य अध्यक्षः qi xiangdong इत्यनेन स्वस्य मुख्यभाषणे प्रस्तावः कृतः यत् उत्पादनक्षेत्रं, अनुप्रयोगक्षेत्रं, परिसञ्चरणक्षेत्रं च युक्तः “दत्तांशत्रिकोणः”... key to ensuring data security.

नूतनयुगे साइबरस्पेस् सुरक्षायाः नूतनः आयामः आरब्धः एकः साइबर आक्रमणः प्रणालीं पातयित्वा व्यापारं बाधितुं शक्नोति। साइबरस्पेस् सुरक्षायां आँकडासुरक्षा मुख्यस्थानं धारयति साइबरस्पेस् सुरक्षायाः निरन्तरं उन्नयनस्य कुञ्जी आँकडा अस्ति ।

अस्मिन् विषये क्यूई क्षियाङ्गडोङ्ग इत्यनेन प्रस्तावितं यत् आँकडासुरक्षां सुनिश्चित्य "दत्तांशत्रिकोणस्य" सुरक्षां सुनिश्चितं कर्तुं कुञ्जी अस्ति । "दत्तांशत्रिकोणे" उत्पादनक्षेत्रं, अनुप्रयोगक्षेत्रं, परिसञ्चरणक्षेत्रं च अङ्कीय अर्थव्यवस्थायाः द्रुतविकासं डिजिटलसमाजस्य स्थिरसञ्चालनं च चालयितुं परस्परं सहकार्यं कुर्वन्ति तस्मिन् एव काले "दत्तांशत्रिकोणस्य" द्विपक्षीयसंयोजनं निर्धारयति यत् सुरक्षासमस्याः एकस्मिन् कोणे भवन्ति, येन प्रत्येकस्य "दत्तांशकोणस्य" सुरक्षा प्रभाविता भवितुम् अर्हति

विशेषतः, उत्पादनक्षेत्रे, जालवातावरणं तुल्यकालिकरूपेण बन्दं भवति, सर्वोच्चजोखिमः "अन्तःस्थः" भवति, तथा च बृहत्तमः गुप्तः खतरा "त्रयः जनाः" सन्ति - प्रशासकाः, तकनीकिणः, संचालकाः च विशेषाधिकारयुक्ताः खाताः सन्ति, तथा च सक्रियरूपेण कर्तुं सुलभम् अस्ति रहस्यं लीकं भवति, अथवा घूसः वा घूसः वा भवति इति दत्तांशसुरक्षायाः बृहत्तमः "गुप्तजोखिमः" यन्त्रं "अन्तःस्थः" अपि भवितुम् अर्हति, नियन्त्रितस्य अनन्तरं च, तत् दत्तांशं चोर्य रहस्यं प्रसारयिष्यति

अनुप्रयोगक्षेत्रस्य दृष्ट्या अनुप्रयोगवातावरणं पूर्णतया उद्घाटितम् अस्ति । आँकडानुसारं ८०% अधिकानि हैकर-आक्रमणानि ९०% अधिकं च पृष्ठद्वाराणि एपिआइ-अन्तरफलकद्वारा कार्यान्विताः भवन्ति, एपिआइ-अन्तरफलकेषु यावन्तः अधिकाः सन्ति, तावत् अधिकं दुर्बलताः, पृष्ठद्वारस्य जोखिमाः च भवन्ति

परिसञ्चरणक्षेत्रस्य दृष्ट्या तृतीयपक्षस्य मञ्चसमर्थनस्य उपरि अवलम्ब्य सर्वाधिकं गुप्तं खतरा तान्त्रिकमञ्चस्य दुर्बलता अस्ति । सः अवदत् यत् वैश्विकदत्तांशः, महत्त्वपूर्णदत्तांशः, संवेदनशीलदत्तांशः, सामान्यदत्तांशः च दत्तांशस्वामिनः इच्छाविरुद्धं गन्तुं न शक्नोति, व्यक्तिगतसूचनासंरक्षणकायदानानां उल्लङ्घनं कर्तुं न शक्नोति, उपर्युक्तसिद्धान्तानां सामान्यतया तकनीकीमञ्चानां माध्यमेन गारण्टी भवति loophole occurs, प्रमुखाः data security घटनाः भविष्यन्ति।

"दत्तांशत्रिकोणस्य" सुरक्षाजोखिमाः परस्परं सम्बद्धाः सन्ति, सुरक्षासंरक्षणाः च परस्परं समर्थयन्ति, अपरिहार्याः च सन्ति । यदि वयं केवलं एकान्ते एव स्वस्य रक्षणं कुर्मः तर्हि वर्धमानं तीव्रं सुरक्षा-आव्हानानां सामना कर्तुं न शक्नुमः | qi xiangdong प्रस्तावितं यत् "आँकडात्रिकोणस्य" सुरक्षां सुनिश्चित्य, अस्माकं स्वतन्त्रतया विकसितसुरक्षाउत्पादप्रणालीं सुदृढां कर्तुं, गहनतया रक्षायाः अन्तःजातसुरक्षाप्रणालीं स्थापयितुं, पूर्णशृङ्खलादत्तांशसुरक्षासंरक्षणप्रणालीं स्थापयितुं, "आँकडा" स्थापयितुं च आवश्यकता वर्तते triangle" integrated security center, and build "त्रिस्तरीयसम्बद्धता" स्थितिजागरूकता आदेशप्रणाली च व्यवस्थितजालसुरक्षानिर्माणं कर्तुं पञ्चसु प्रमुखपक्षेषु केन्द्रीभूता भविष्यति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य किरु

प्रतिवेदन/प्रतिक्रिया