समाचारं

“मुख्यभूमिचीनदेशः वर्षस्य प्रथमार्धे २५ अरब अमेरिकीडॉलर्-रूप्यकाणां चिप्-निर्माण-उपकरणानाम् अपहरणं कृतवान्, यत् अमेरिका-दक्षिणकोरिया-ताइवान-देशयोः संयुक्तराज्ययोः अतिक्रान्तम्”

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् लियू चेन्घुई] "वैश्विक आर्थिकमन्दतायाः मध्यं मुख्यभूमिचीनः एकमात्रः क्षेत्रः अस्ति यत्र चिप् निर्माणसाधनानाम् उपरि व्ययः वर्षे वर्षे वर्धमानः अस्ति।जापानस्य "निक्केई एशियाई रिव्यू" इत्यनेन २ सितम्बर् दिनाङ्के प्रकाशितः लेखः pointed out that increasing spending in the united states यदा चीनदेशः चीनस्य उन्नत-अर्धचालक-प्रौद्योगिक्याः अधिग्रहणे प्रबलतया बाधां जनयति तदा सः चिप-उत्पादनस्य स्थानीयकरणं त्वरयति |. मुख्यभूमिचीनदेशः अस्मिन् वर्षे प्रथमार्धे चिप्निर्माणसाधनानाम् उपरि अभिलेखात्मकं २५ अरब डॉलरं व्ययितवान्, यत् अमेरिका, दक्षिणकोरिया, ताइवानदेशयोः संयुक्तरूपेण अपेक्षया अधिकः अस्ति, वर्षस्य कुलव्ययः ५० अरब डॉलरपर्यन्तं व्ययः भविष्यति इति अपेक्षा अस्ति

लेखे उक्तं यत् चीनदेशः विश्वस्य बृहत्तमः अर्धचालकसाधनविपण्यः अस्ति पश्चिमे निर्यातप्रतिबन्धानां कारणेन उत्पद्यमानानां जोखिमानां सामना कर्तुं चीनदेशः चिप्-आपूर्तिस्य स्थानीयकरणस्य प्रबलतया प्रचारं कुर्वन् अस्ति अन्तर्राष्ट्रीय अर्धचालकसाधनसामग्रीसङ्घस्य (semi) आँकडानुसारं मुख्यभूमिचीनस्य चिप्निर्माणसाधनानाम् उपरि व्ययः अस्मिन् वर्षे प्रथमषड्मासेषु अभिलेखात्मकं २५ अरब डॉलरं प्राप्तवान्, तथा च जुलाईमासे सशक्तव्ययगतिम् अस्थापयत् तथा च एकं... पुनः वार्षिक अभिलेख।

सेमी इत्यस्य प्रतिवेदने अपि दर्शितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विक-अर्धचालक-उपकरणानाम् प्रेषणेषु वर्षे वर्षे ४% वृद्धिः अभवत्, यत् २६.८ अरब अमेरिकी-डॉलर् यावत् अभवत्, तस्मिन् एव काले मासे १% इत्यस्य किञ्चित् वृद्धिः अभवत् तेषु अस्मिन् वर्षे द्वितीयत्रिमासे मुख्यभूमिचीनदेशस्य अर्धचालकसाधनानाम् प्रेषणं १२.२१ अरब अमेरिकीडॉलर् अभवत्, यत् वर्षे वर्षे ६२% वृद्धिः अभवत्

semi (unit: billion u.s. dollars) इत्यस्य अनुसारं वैश्विकं अर्धचालकयन्त्राणां प्रेषणं

सेमी अध्यक्षः मुख्यकार्यकारी च अजीत मनोचा अवदत् यत् "२०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विक-अर्धचालक-उपकरणानाम् प्रेषणं कुलम् ५३.२ अरब-डॉलर् अभवत्, यत् अद्यपर्यन्तं उद्योगस्य स्वास्थ्यं प्रतिबिम्बयति। सामरिकनिवेशस्य विषये एतेन चालितः अर्धचालक-उपकरण-बाजारः समर्थनार्थं वृद्धौ पुनः आगतः उन्नतप्रौद्योगिकीनां निरन्तरं प्रबलमागधा, तथा च विभिन्नाः प्रदेशाः अपि स्वस्य चिप्निर्माणपारिस्थितिकीतन्त्रं सुदृढं कर्तुं कार्यं कुर्वन्ति” इति ।

चीनदेशस्य सीमाशुल्कसामान्यप्रशासनेन गतमासे प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं मम देशस्य अर्धचालकसाधनानाम् आयातः नूतनं उच्चतमं स्तरं प्राप्तवान्, यत्र अर्धचालकनिर्माणसाधनानाम् ३६,००० यूनिट् आयाताः, गतवर्षस्य तुलने १७.१% वृद्धिः, तथा च राशिः १६३.८६ अरब युआन् यावत् अभवत्, वर्षे वर्षे ५१.५% वृद्धिः । अस्मिन् एव काले मम देशस्य अर्धचालक-आयातस्य अपि विस्तारः निरन्तरं जातः डायोड-सदृशानां अर्धचालक-यन्त्राणां कुल-आयात-मात्रा २८५.९ अरब-इकाई आसीत्, यत् वर्षे वर्षे १२.४% वृद्धिः अभवत्, यस्य मूल्यं ९६.४ अरब-युआन् आसीत् एकीकृतपरिपथानाम् आयातस्य मात्रा 308.1 अरब टुकडयः आसीत्, वर्षे वर्षे 14.5% वृद्धिः , यस्य मूल्यं 1.5067 अरब युआन् आसीत् ।

२०२४ तमस्य वर्षस्य जूनमासस्य १२ दिनाङ्के शाङ्घाई-नगरे १० तमः चीन-अन्तर्राष्ट्रीय-प्रौद्योगिकी-आयात-निर्यात-मेला (शाङ्घाई-मेला) आयोजितः । "suming semiconductor" बूथ, मोटर वाहन चिप्स। आईसी फोटो

लेखः दर्शयति यत् अर्धचालकसाधननिवेशः भविष्यस्य विपण्यमागधां प्रतिबिम्बयति महत्त्वपूर्णः सूचकः अस्ति तथा च उद्योगस्य सम्भावनानां बैरोमीटर् अस्ति। चीनदेशः नूतनानां चिप्-कारखानानां निर्माणे, तत्सम्बद्धानां उपकरणानां क्रयणे च बृहत्तमः निवेशकः भविष्यति इति अपेक्षा अस्ति, यत्र कुलवार्षिकव्ययः ५० अरब अमेरिकी-डॉलर् यावत् भविष्यति इति अपेक्षा अस्ति अर्धचालकउत्पादनस्य स्थानीयकरणस्य प्रवृत्तिं दृष्ट्वा दक्षिणपूर्व एशिया, संयुक्तराज्यसंस्था, यूरोप, जापानदेशेषु वार्षिकसम्बद्धव्ययः २०२७ तमवर्षपर्यन्तं महतीं वृद्धिं प्राप्स्यति इति सेमी इत्यस्य अपेक्षा अस्ति

"वयं पश्यामः चीनदेशः स्वस्य नूतनस्य mature node चिपनिर्माणसुविधानां कृते सर्वाणि उपकरणानि क्रयणं निरन्तरं कुर्वन् अस्ति," इति semi इत्यस्य मार्केट् इन्टेलिजेन्सस्य वरिष्ठनिदेशकः क्लार्क त्सेङ्गः पत्रकारसम्मेलने अवदत् पूर्वमेव अधिकानि उपकरणानि क्रियताम्” इति ।

सः अपि अवदत् यत् चीनस्य चिप्-उत्पादन-उपकरणेषु अभिलेख-निवेशः न केवलं एसएमआईसी-इत्यादीनां शीर्ष-चिप्-निर्मातृभिः चालितः, अपितु लघु-मध्यम-आकारस्य चिप्-निर्मातृणां विकासस्य गतिः अपि लाभः अभवत् "कमपि एकदर्जनं द्वितीयस्तरीयचिपनिर्मातारः अपि सक्रियरूपेण नूतनानि साधनानि क्रीणन्ति। एकत्र एतेन चीनदेशे समग्रव्ययस्य चालनं भवति।"

लेखे उक्तं यत् वैश्विक-आर्थिक-मन्दतायाः मध्यं मुख्यभूमि-चीन-देशः एव एकमात्रः क्षेत्रः अस्ति यत्र चिप्-निर्माण-उपकरणानाम् उपरि व्ययः वर्षे वर्षे वर्धमानः अस्ति दक्षिणकोरिया, उत्तर-अमेरिका, ताइवान-देशाः च गतवर्षस्य समानकालस्य तुलने चिप्-निर्माण-उपकरणेषु न्यूनं व्ययम् अकरोत् ।

एएसएमएल-कर्मचारिणः लिथोग्राफी-यन्त्रस्य एएसएमएल-जालस्थलस्य परिपालनं कुर्वन्ति

अस्मिन् वर्षे अर्धचालक-उद्योगस्य प्रायः २०% वृद्धिः मुख्यतया स्मृतिचिप्सस्य विपण्यमागधायाः पुनरुत्थानस्य, कृत्रिमबुद्धिसम्बद्धचिप्सस्य माङ्गल्याः उदयस्य च कारणम् अस्ति यथा यथा वाहन-औद्योगिक-चिप्-विपणयः समायोजिताः भवन्ति तथा तथा अन्ये उद्योगाः केवलं ३% तः ५% पर्यन्तं मामूलीं वृद्धिं प्राप्तवन्तः ।

"२०२५ तमे वर्षे अपरं २०% वृद्धिः अपेक्षिता, यत् उपकरणव्ययस्य कृते अपरं महत्त्वपूर्णं वर्षं भविष्यति।"

चीनदेशः शीर्षस्थचिप्निर्माणसाधनसप्लायरानाम् राजस्वस्य बृहत्तमः स्रोतः अस्ति । यू.एस.एप्लाइड् मटेरियल्स्, लैम ग्रुप्, केलेई कम्पनी इत्येतयोः नवीनतमत्रैमासिकवित्तीयप्रतिवेदनानुसारं चीनीयबाजारेण एप्लाइड् मटेरियल्स्, लैम ग्रुप्, केलेई कम्पनी इत्येतयोः राजस्वस्य क्रमशः ३२%, ३९%, ४४% च योगदानं कृतम् जापानस्य टोक्यो इलेक्ट्रॉनिक्सस्य तथा नेदरलैण्ड्देशस्य asml इत्यस्य राजस्वस्य कृते चीनीयविपण्यस्य योगदानम् अपि अधिकं आसीत् - द्वयोः कम्पनीयोः प्रकटितसूचनायां ज्ञातं यत् चीनदेशे राजस्वस्य द्वितीयवित्तत्रिमासिकस्य राजस्वस्य क्रमशः ४९.९% तथा ४९% भागः अस्ति

"निक्केई एशियन रिव्यू" इत्यनेन अपि उल्लेखितम् यत् निरन्तरं अधिग्रहणस्य उल्लासस्य कारणेन चीनस्य चिप् उद्योगस्य पूंजीतीव्रता २०२१ तः आरभ्य चतुर्णां वर्षाणां कृते क्रमशः १५% अधिका अभवत् वैश्विक अर्धचालकविक्रयवत् पूंजीतीव्रता चिप्-उद्योगे आपूर्ति-माङ्ग-सन्तुलनस्य महत्त्वपूर्णः सूचकः अस्ति । ज़ेङ्ग रुइयु इत्यस्य मतं यत् "गत ३० वर्षेषु पूंजीतीव्रता १५% तः न्यूना अभवत् । अधुना १५% अधिकं नूतनं सामान्यं भविष्यति इति भाति।"

हाङ्गकाङ्ग-आङ्ग्ल-माध्यमेन "दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्"-इत्यनेन जुलै-मासस्य २३ दिनाङ्के अवलोकितं यत् चीन-अर्धचालक-उद्योग-सङ्घस्य अध्यक्षः चेन् नान्क्सियाङ्ग्-इत्यनेन साक्षात्कारे उक्तं यत् चीन-देशस्य चिप्-उद्योगः अद्यापि विस्फोटक-वृद्धिं न प्राप्तवान्, परन्तु अन्ततः अयं दिवसः आगमिष्यति |.

चेन् नान्क्सियाङ्ग् इत्यनेन भविष्यवाणी कृता यत् मूर् इत्यस्य नियमः यदा कार्यं न करोति तदा चीनदेशः नूतनानां पैकेजिंग् प्रौद्योगिकीनां लाभं प्राप्स्यति। अनुप्रयोग-पैकेजिंग-प्रौद्योगिक्यां लाभैः सह चीनस्य चिप्-उद्योगः ३ तः ५ वर्षेषु "विस्फोटकवृद्धिं" प्राप्स्यति, येन चीनस्य कृते अमेरिका-देशस्य प्रौद्योगिकी-सीमानां निवारणस्य मार्गः प्रशस्तः भविष्यति

एएसएमएल-सङ्घस्य मुख्यकार्यकारी क्रिस्टोफ फूकेट् इत्यनेन न्यूयॉर्कनगरे सितम्बर्-मासस्य चतुर्थे दिने सिटीबैङ्क-समागमे उक्तं यत् यथा यथा समयः गच्छति तथा तथा अमेरिका-देशेन चीनदेशे "राष्ट्रीयसुरक्षा" इति नामधेयेन निर्यातनियन्त्रणानि "वित्तीयप्रेरिताः" इव अधिकानि अभवन्

“एतत् राष्ट्रियसुरक्षायाः सह सम्बद्धम् इति सिद्धयितुं कठिनतरं भवति” इति फूकेट् भविष्ये अमेरिकीनियन्त्रणानां विरोधं कुर्वन्तः अधिकाधिकाः स्वराः भविष्यन्ति इति भविष्यवाणीं कृतवान् "प्रतिबन्धस्य अधिकं दबावः भविष्यति, परन्तु अधिकविरोधः अपि भविष्यति।"