समाचारं

हैनान् प्रान्तीयदलसमितेः सचिवः वेन्चाङ्ग-हाइको-नगरयोः पीडितानां भ्रमणं कृत्वा शोकं प्रकटितवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेङ्ग फेइ इत्यनेन वेन्चाङ्ग-हाइकोउ-नगरयोः भ्रमणं कुर्वन् पीडितानां प्रति शोकं प्रकटयितुं, "मकर"-तूफानस्य आपदा-उत्तर-पुनर्प्राप्ति-कार्यस्य मार्गदर्शनाय च बलं दत्तम् ।

सर्वदा जनानां आवश्यकताः प्रथमस्थाने स्थापयन्तु

यथाशीघ्रं सामान्यं उत्पादनं जीवनव्यवस्थां च पुनः स्थापयितुं सर्वप्रयत्नाः कुर्वन्तु

७ सितम्बर् दिनाङ्के प्रान्तीयदलसमितेः सचिवः फेङ्ग फी वेन्चाङ्ग-नगरं हाइको-नगरं च गत्वा पीडितानां भ्रमणं कृत्वा शोकं प्रकटयितुं, "मकर-तूफानस्य" आपदा-उत्तर-पुनर्प्राप्ति-कार्यस्य मार्गदर्शनं कर्तुं च गतः

फेङ्ग फी वेङ्गटियन-नगरं, वेन्चाङ्ग-नगरं, यांक्सी-ग्रामं, यानफेङ्ग-नगरं, मेइलान्-मण्डलं, हैको-नगरं च गत्वा मार्गे सः मार्गस्य समीपे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य क्षतिं निरीक्षितवान्, प्रजननक्षेत्रेषु, ग्रामजनानां गृहेषु च गतः कृषकैः, रोपणकर्तृभिः, तृणमूलकार्यकर्तृभिः सह संवादं कुर्वन्ति , कृषिप्रजननस्य, रोपणहानिः, आपदापश्चात् उत्पादनस्य च आत्म-उद्धारस्य विषये विस्तरेण पृष्टवन्तः, सर्वेषां आत्मविश्वासं सुदृढं कर्तुं, कठिनतानां निवारणाय मिलित्वा कार्यं कर्तुं, पुनर्निर्माणे च सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहितवन्तः स्थानीयदलसमित्याः सर्वकारस्य च एकीकृतसङ्गठने स्वगृहाणि।

फेङ्ग फेइ इत्यनेन बोधितं यत् अस्माभिः जनानां आवश्यकतानां प्राथमिकताम् अददात्, आपदा-उत्तर-पुनर्प्राप्ति-कार्यं शीघ्रं आरभ्यत, आपदा-मूल्यांकनानि तत्क्षणं करणीयम्, वैज्ञानिकतया, आन्ध्र-प्रकोप-आन्ध्र-प्रकोपैः कृतस्य हानिः सटीकतया च गणनीया, कार्यस्य, विद्यालयस्य च पुनः आरम्भस्य क्रमेण प्रचारः करणीयः इति बोधः | प्रकारेण, येषां गृहाणि पतितानि जनाः शीघ्रं पुनःस्थापयन्ति, पुनर्निर्माणकार्यं च व्यवस्थितरूपेण कुर्वन्ति । उच्चस्तरीयं सतर्कतां स्थापयितुं, वर्षा-जल-शासनयोः परिवर्तनस्य शीघ्रं सटीकतया च विश्लेषणं कर्तुं, गुप्त-संकटानाम् समये अन्वेषणं कर्तुं, जलप्लावन-भूस्खलन-इत्यादीनां गौण-आपदानां प्रभावीरूपेण प्रतिक्रियां दातुं च आवश्यकम् अस्ति आपदा-उत्तर-पुनर्प्राप्ति-कार्यस्य एकीकृत-प्रेषणं सुदृढं कर्तुं, विद्युत्-आपूर्ति-मरम्मत-सञ्चार-पुनर्स्थापन-आदि-कार्यैः सह युगपत् मार्ग-निष्कासनं अग्रिमम्, विद्युत्, जल-आपूर्ति-गैस-आपूर्ति-गैस-आपूर्ति-सञ्चार-आदीनां बाधित-अन्तर्गत-संरचनानां मरम्मतार्थं सर्वप्रयत्नाः करणीयः ., तथा जीवनक्रमं यथाशीघ्रं सामान्यं उत्पादनं पुनः आरभते।

हैनान् वाणिज्यिक-अन्तरिक्ष-प्रक्षेपण-स्थले तथा हाइको-जिआङ्गडोङ्ग-नव-क्षेत्र-परियोजना-निर्माण-स्थलेषु, फेङ्ग-फी-इत्यनेन प्रमुख-परियोजनानां निरपेक्ष-सुरक्षां सुनिश्चित्य प्रमुख-उपकरणानाम् सुरक्षां सुनिश्चित्य विस्तृत-सुरक्षा-निरीक्षणं कर्तुं आवश्यकतायां बलं दत्तम् निर्माणपरियोजनानां क्रमेण प्रचारः करणीयः येन कार्यं उत्पादनं च पुनः आरभ्यते। फेङ्ग फी अपि वेन्चाङ्ग-नगरस्य प्रथमक्रमाङ्कस्य कृषकविपण्यं गत्वा शाक-आपूर्ति-आदि-स्थितीनां विषये ज्ञातवान्, स्टाल्-सञ्चालकान् दिवसस्य शाक-मूल्यानां विषये पृष्टवान्, तथा च अनुरोधं कृतवान् यत् ते यथाशीघ्रं दैनन्दिन-आवश्यकवस्तूनाम् आपूर्तिं सुनिश्चितं कुर्वन्तु, जनसमूहं प्रति प्रतिक्रियां दद्युः | ' समये आग्रहं कुर्वन्ति, जनसमूहस्य आवश्यकतानां पूर्तये च यथाशक्ति प्रयतन्ते ।

प्रान्तीयनेतारः लुओ जेङ्गबिन्, वाङ्ग पेइजी, नी किआङ्ग च उपस्थिताः आसन् ।