समाचारं

“द्वितीयपीढी” शुआङ्गहुइ-नगरं स्वीकृत्य परिवर्तनं याचते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजाल संवाददाता अरुहान ५१ वर्षीयः वान होङ्गवेई इत्यनेन हेनान् शुआङ्गहुई इन्वेस्टमेण्ट् डेवलपमेण्ट् कम्पनी लिमिटेड् (000895.sz, इतः परं "शुआंगहुई विकास") अध्यक्षस्य लाठिः। एतत् हस्तान्तरणं शुआङ्गहुई, "मांससाम्राज्यस्य" इतिहासस्य ४० तमे वर्षे प्रवेशस्य सङ्गमेन भवति।

अगस्तमासस्य ३० दिनाङ्के शुआङ्गहुई विकासेन नूतनस्य अध्यक्षस्य नियुक्तेः घोषणा कृता, तस्य आधिकारिकजालस्थले वान होङ्ग्वेइ इत्यस्य स्वीकारभाषणमपि प्रकाशितम् । सः अवदत् यत् शुआङ्गहुई लघुस्थानीयमांसकारखानात् "विश्वस्य बृहत्तमः, व्यापकतमः, सर्वाधिकव्यापक औद्योगिकशृङ्खलायुक्ता शूकरभोजनकम्पनी" इति यावत् वर्धितः अस्ति तथा च भविष्ये तस्य उत्तराधिकारः भविष्यति इति।

८४ वर्षीयः वान लाङ्गः १९६८ तमे वर्षे मेमासे लुओहे मांसप्रक्रियाकारखाने सम्मिलितः अभवत्, १९८४ तमे वर्षे कारखानस्य महाप्रबन्धकः अभवत् ।पश्चात् सः कारखानस्य पुनर्गठनं स्वीकृत्य लुओहे, हेनान्तः बहिः कारखानस्य नेतृत्वं कृतवान्, क्रमेण कारखानस्य निर्माणं च कृतवान् मांसप्रक्रियाकरणकारखानम् एकं राष्ट्रियं भवति । २०१३ तमे वर्षे शुआङ्गहुई अन्तर्राष्ट्रीय (डब्ल्यू एच समूह(पूर्ववर्ती) अमेरिकी खाद्यकम्पनीं स्मिथफील्ड् इत्यस्य अधिग्रहणं ७.१ अब्ज डॉलरं दत्तवान् । "शे तुन् क्षियाङ्ग" इत्यस्य एतेन अधिग्रहणेन क्रमेण एशिया, अमेरिका, यूरोपदेशेषु च व्याप्तव्यापारः बहुराष्ट्रीयकम्पनी अभवत् ।

यथा यथा शुआङ्गहुई-व्यवस्था वर्धते तथा तथा द्वितीय-पीढीयाः उत्तराधिकारस्य विषयः अपि बहिः जगतः बहु ध्यानं आकर्षितवान् । वान लाङ्गस्य सशक्तशैली तथा च २०२१ तमे वर्षे तस्य ज्येष्ठपुत्रस्य वान होङ्गजियान् इत्यस्य पदात् निष्कासनस्य विवादः शुआङ्गहुई-व्यवस्थायाः उत्तराधिकारस्य उपरि रहस्यस्य पर्दां पातितवान् अस्ति अधुना वानलोङ्गः डब्ल्यूएच् समूहस्य अन्तर्गतं सूचीकृतं कम्पनीं शुआङ्गहुई डेवलपमेण्ट् (मुख्यतया चीनीयव्यापारे संलग्नं) स्वस्य द्वितीयपुत्रस्य वान होङ्ग्वेइ इत्यस्य हस्ते समर्पितवान् अस्ति वा एतत् ४० वर्षीयस्य शुआङ्गहुई इत्यस्य कृते साहसिकतरपरिवर्तनस्य आरम्भः भविष्यति समूह?

"द्वितीयपीढी" कार्यभारं गृह्णाति

शुआङ्गहुई विकासस्य घोषणानुसारं २ सितम्बर् दिनाङ्के अध्यक्षत्वेन निर्वाचितस्य अनन्तरं वान होङ्गवेई प्रथमवारं अध्यक्षरूपेण कम्पनीयाः नवमस्य निदेशकमण्डलस्य द्वितीयसमागमस्य अध्यक्षतां कृतवान् तथा च कम्पनीयाः नूतनप्रबन्धनदलस्य सूचीं घोषितवान्

शुआङ्गहुई विकासस्य वरिष्ठप्रबन्धनदलः मूलतः पूर्ववत् एव अस्ति, केवलं एकः अधिकः उपाध्यक्षः अस्ति - वान जिहाओ । घोषणायाः अनुसारं १९९० तमे वर्षे जन्म प्राप्य वान जिहाओ शुआङ्गहुई विकासस्य अध्यक्षस्य सहायकः लुओहे शुआङ्गहुई आयातनिर्यातव्यापारकम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः, शुआङ्गहुई विकासस्य अध्यक्षस्य सहायकः, महाप्रबन्धकः च विदेशव्यापारविभागः इत्यादि । वान जिहाओ वान लाङ्गस्य पौत्रः इति अपि अफवाः सन्ति । प्रेससमयपर्यन्तं शुआङ्गहुई विकासेन एतस्य वार्तायाः आधिकारिकरूपेण पुष्टिः न कृता।

यद्यपि वान लाङ्गः शुआङ्गहुई विकासस्य अध्यक्षपदं त्यक्तवान् तथापि सः कम्पनीयाः अस्वतन्त्रः निदेशकः अस्ति तथापि सः शुआङ्गहुई विकासस्य मूलकम्पनी डब्ल्यूएच् समूहस्य बोर्डस्य अध्यक्षः कार्यकारीनिदेशकः च अस्ति तदपि बाण्डुङ्ग-नगरे हस्तान्तरणं ८४ वर्षीयस्य दृढनेतृत्वेन "मांस-उद्योग-साम्राज्यम्" क्रमेण "द्वितीय-पीढी"-हस्ते स्थानान्तरितुं शक्यते इति संकेतरूपेण दृश्यते

वस्तुतः वर्षत्रयपूर्वमेव वानलोङ्ग-कुटुम्बस्य अन्तः एकः संघर्षः अभवत् यत् बहिः जगत् आहतं कृतवान् "राजकुमारः पदच्युतः" इति । डब्ल्यू एच् समूहेन एकेन घोषणाया घोषितं यत् वान लाङ्गस्य ज्येष्ठपुत्रः वान होङ्गजियान् डब्ल्यू एच् समूहस्य कार्यकारीनिदेशकस्य, निदेशकमण्डलस्य उपाध्यक्षस्य, समूहस्य उपाध्यक्षस्य च पदात् निष्कासितः। पश्चात् वान लाङ्गस्य द्वितीयः पुत्रः वान होङ्ग्वेइ इत्यनेन कार्यकारीनिदेशकस्य, संचालकमण्डलस्य उपाध्यक्षस्य च पदं स्वीकृतम् ।

शुआङ्गहुई विकासस्य अन्तःस्थैः अधिकतया वान होङ्ग्वेइ इत्यस्य मूल्याङ्कनं "मध्यम" इति कृतम् चीनं पारं कृत्वा अमेरिकादेशयोः अद्यापि सुधारस्य व्यायामस्य च आवश्यकता वर्तते।"

कथ्यते यत् वान होङ्ग्वेइ इत्यस्य जन्म १९७३ तमे वर्षे अभवत् ।एकदा सः शुआङ्गहुई समूहस्य हाङ्गकाङ्गशाखायाः निदेशकः, शुआङ्गहुई समूहस्य आयातनिर्यातकम्पन्योः उपप्रबन्धकः, शुआङ्गहुईसमूहस्य अध्यक्षस्य सचिवः, जनसम्पर्कविभागस्य प्रबन्धकः च आसीत् wh group इत्यस्य, मुख्यकार्यकारीणां च सहायकः ।

शुआङ्गहुई विकासस्य आधिकारिकजालस्थले अपि अध्यक्षत्वेन वान होङ्ग्वेइ इत्यस्य वक्तव्यं प्रकाशितम्, यस्मिन् सर्वाधिकं प्रयुक्तः शब्दः उत्तराधिकारः आसीत् । वान होङ्ग्वेइ इत्यनेन उक्तं यत् भविष्ये सः आध्यात्मिकविरासतां, सांस्कृतिकविरासतां, प्रबन्धनतन्त्रं, प्रणालीविरासतां च, रणनीतिकविरासतां च "वयं मांसप्रक्रियाकरणं परितः न डुलामः, मांस-उद्योगं च न परिवर्तयिष्यामः" इति भविष्ये दिशा अपरिवर्तिता एव तिष्ठति लक्ष्याणि अपरिवर्तितानि एव तिष्ठन्ति, नवमस्य संचालकमण्डलस्य परिचालनलक्ष्याणि वयं कार्यान्विष्यामः।"

प्रदर्शन दबाव

शुआङ्गहुई-विकासस्य अद्यापि बहवः आव्हानाः सन्ति, शुआङ्गहुई-विकासस्य प्रदर्शनं च डब्ल्यूएच-समूहस्य समग्रप्रदर्शनेन सह सम्बद्धम् अस्ति । wh group इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं चीनीयविपण्यं (मुख्यतया shuanghui development) स्वस्य राजस्वस्य ३३.३% भागं, परिचालनलाभस्य ६४.४% च योगदानं दत्तवान्

२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने अद्यैव शुआङ्गहुई विकासेन प्रकाशितेन ज्ञायते यत् तस्य राजस्वं २७.५९ अरब युआन् आसीत्, शुद्धलाभः २.२९६ अरब युआन् आसीत्, वर्षे वर्षे १९.०५% न्यूनता अभवत् २०२१ तः २०२३ पर्यन्तं शुआङ्गहुई विकासस्य राजस्वं क्रमशः ४.८६६ अरब युआन्, ५.६२१ अरब युआन्, ५.०५३ अरब युआन् च आसीत्, यत्र वृद्धिः न्यूनता च अभवत्

व्यावसायिकक्षेत्राणां दृष्ट्या शुआङ्गहुई विकासस्य राजस्वं पैकेज्ड् मांसपदार्थैः ताजाभिः उत्पादैः च योगदानं भवति, ययोः द्वयोः अपि राजस्वस्य ४०% अधिकं भागः भवति वर्षस्य प्रथमार्धे द्वयोः व्यापाररेखायोः राजस्वं क्रमशः ९.६४%, १६.१४% च न्यूनीकृतम् । समग्रराजस्वस्य न्यूनतायाः कारणानां विषये शुआङ्गहुई विकासेन स्वस्य अर्धवार्षिकप्रतिवेदने उल्लेखः कृतः यत् "पैक्ड्-मांस-उत्पादानाम्, ताजानां शूकर-उत्पादानाम् विक्रयस्य न्यूनता इत्यादिभिः कारकैः, तथैव कुक्कुट-उत्पादानाम् मूल्यैः न्यूनैः च" प्रभावः अभवत् शुआङ्गहुई विकासेन अग्रे व्याख्यातं यत् ये व्यवसायाः मुख्यतया लाभस्य न्यूनतां प्रभावितवन्तः ते ताजाः उत्पादाः, कुक्कुटपालनानि च इत्यादयः निगमस्य आयकरमुक्तिव्यापाराः सन्ति।

विशिष्टविच्छेदं दृष्ट्वा, ताजानां शूकर-उत्पादानाम्, ताजानां कुक्कुट-उत्पादानाम्, पैकेज्ड्-मांस-उत्पादानाम् च त्रयाणां प्रकाराणां मध्ये केवलं ताजानां कुक्कुट-उत्पादानाम् विक्रय-मात्रा, उत्पादन-मात्रा च वर्षे वर्षे सकारात्मक-वृद्धिं प्राप्तवान्, यत् अन्येषु क्षयस्य आंशिकरूपेण प्रतिपूर्तिं कृतवान् व्यवसायाः । अस्मिन् विषये शुआङ्गहुई विकासेन उक्तं यत् यथा यथा कुक्कुटपालन-उद्योगस्य उत्पादनक्षमता निरन्तरं मुक्तं भवति तथा तथा कम्पनी स्वस्य विपण्यजालस्य विकासं अपि त्वरितवती, तस्याः उत्पादनं विक्रयं च वर्षे वर्षे वर्धितम्।

शुआङ्गहुई विकासस्य व्यापारसमायोजनदिशासु अपि एषा अन्यतमा अस्ति । २०२० तमे वर्षे शुआङ्गहुई विकासेन ७ अरब युआन् संग्रहणार्थं असार्वजनिकरूपेण शेयरनिर्गमनस्य घोषणा कृता तस्य योजनानुसारं ३.३३ अरब युआन् ब्रायलर औद्योगीकरणस्य उत्पादनक्षमतायाः निर्माणार्थं उपयुज्यते। शुआङ्गहुई विकासेन इदमपि व्याख्यातं यत् यद्यपि ब्रायलर प्रजननव्यापारः आकारं ग्रहीतुं आरब्धः अस्ति तथापि मांसपदार्थव्यापारे कुक्कुटस्य कच्चामालस्य माङ्गं पूरयितुं न शक्नोति अतः अस्याः परियोजनायाः कार्यान्वयनेन शुआङ्गहुई इत्यस्य अपस्ट्रीम कुक्कुटस्य उत्पादस्य उत्पादनक्षमता वर्धते कच्चामालस्य आपूर्तिं डाउनस्ट्रीम मांसपदार्थप्रसंस्करणव्यापारस्य विकासं स्थिरीकरणं च। तस्मिन् वर्षे अक्टोबर् मासे शुआङ्गहुइ इत्यनेन ५ कोटि ब्रायलर् कुक्कुट उद्योगशृङ्खलापरियोजनायाः आधारः स्थापयितुं आरब्धम् । २०२४ तमः वर्षः शुआङ्गहुई विकासकुक्कुटोत्पादविभागस्य स्वतन्त्रसञ्चालनस्य प्रथमं पूर्णवर्षम् अपि अस्ति ।

शुआङ्गहुई इत्यस्य विकासस्य दीर्घकालं यावत् अनुसरणं कुर्वन् एकः दलाली विश्लेषकः आर्थिकपर्यवेक्षकं ज्ञापयति यत् कुक्कुटं वा ताजां शूकरमांसम् वा मूल्यं आयं प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति। शूकरमांसस्य मूल्यानि अन्तिमेषु वर्षेषु न्यूनस्तरस्य मध्ये भ्रमन्ति, तथा च विगतवर्षे कुक्कुटस्य मूल्यानि अपि न्यूनीकृतानि सन्ति, एतेन शुआङ्गहुई विकासस्य राजस्वं प्रभावितं जातम्, तस्य भविष्यस्य राजस्वस्तरं च निर्धारितम्।

तदतिरिक्तं, चैनलानां दृष्ट्या वानलोङ्गः २०२४ तमे वर्षे स्वस्य नववर्षस्य सन्देशे उल्लेखितवान् यत् अस्मिन् वर्षे एतत् "आउटलेट्-समूहानां द्विगुणीकरणं त्वरयिष्यति, औद्योगिकीकरणस्य विविधविकासस्य च गतिं सुधारयिष्यति, उद्योगस्य परिमाणस्य विस्तारं निरन्तरं करिष्यति, सर्वेषां प्रचारं च करिष्यति" इति उद्योगाः एकत्र बृहत्तराः बलिष्ठाः च भवितुम्" ". शाखाविकासः विस्तारश्च शुआङ्गहुईविकासस्य अनेकव्यापारविभागानाम् २०२४ कार्यलक्ष्येषु अपि दृश्यते ।

परन्तु तस्य अर्धवार्षिकप्रतिवेदनानुसारं विगतत्रिवर्षेभ्यः वर्धमानानाम् व्यापारिणां संख्या अस्मिन् वर्षे प्रथमार्धे न्यूनीभूता अस्य अर्धवार्षिकप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते शुआङ्गहुईविकासस्य कुलम् १७,३०५ व्यापारिणः आसन्, यत् वर्षस्य आरम्भस्य तुलने ४५५ व्यापारिणां शुद्धं न्यूनता, २.५६% न्यूनता

निवेशकसंशोधनसभायां शुआङ्गहुई विकासस्य पूर्वव्याख्यानस्य अनुसारं ताजा उत्पादव्यापारे विक्रेतृणां संख्यायां न्यूनतायाः कारणेन अभवत् कम्पनीयाः न्यूनसकललाभस्य नियन्त्रणं कृतम् तथा दुर्बल संचालनदक्षता चैनल। आउटलेट्-परिवर्तनस्य विषये, अग्रे विस्तारं कथं प्राप्तुं शक्यते इति विषये च शुआङ्गहुई-इत्यनेन प्रेस-समयपर्यन्तं आर्थिक-पर्यवेक्षकस्य प्रतिक्रिया न दत्ता आसीत् ।

परिवर्तनं अन्वेष्टुम्

२ सितम्बर् दिनाङ्के निवेशकसम्बन्धमञ्चे उत्पादविषयाणां प्रतिक्रियारूपेण येषां विषये निवेशकाः चिन्तिताः आसन्, शुआङ्गहुई विकासस्य महासचिवः प्रतिक्रियाम् अददात् यत्, “कम्पनी आवश्यकतानां परितः न्यूनवसायुक्ताः मध्याह्नभोजनस्य मांससॉसेजः, ज़िकुडुओ कोड् सॉसेजः, किङ्ग्का नेङ्ग च प्रारब्धाः सन्ति of nutritional and healthy consumption liang (chicken breast sausage) and other products अग्रिमे चरणे कम्पनी मार्केट रिसर्चं निरन्तरं करिष्यति, उत्पादसंशोधनं विकासं च सुदृढां करिष्यति, उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि उत्पादनानि च निरन्तरं प्रदास्यति स्वस्थं, स्वादिष्टं, सुविधाजनकं, सुरक्षितं च।"

ताजामांसउत्पादानाम् अतिरिक्तं शुआङ्गहुई विकासस्य व्यावसायिकपरिदृश्ये अधिकविविधपैक्ड् मांसपदार्थाः, मसालाः, सज्जाः व्यञ्जनाः इत्यादयः व्यवसायाः अपि प्रादुर्भूताः सन्ति एकदा वानलोङ्गः उल्लेखितवान् यत् "अधःप्रवाह-उद्योगेषु गहन-प्रक्रियासु च विकासः आवश्यकः, येन शुआङ्गहुई-उत्पादाः प्रतिदिनं त्रीणि भोजनानि जनानां भोजनमेजस्य समीपे भवितुम् अर्हन्ति "परिवारेषु भोजनमेजयोः च" अपि तस्य दिशा अभवत् उत्पादसंरचना समायोजनम्।

सज्जीकृतानि व्यञ्जनानि मुख्यविषयेषु अन्यतमम् अस्ति । सितम्बर २०२२ तमे वर्षे शुआङ्गहुई (लुओहे) तृतीय औद्योगिकनिकुञ्जपरियोजनायाः निर्माणं आरभ्यते यत् एषा परियोजना केन्द्रीयपाकशाला, सज्जीकृतव्यञ्जनानि, आटाउत्पादनानि च इत्यादिषु उदयमानेषु खानपान-उद्योगेषु केन्द्रीक्रियते, येषां पूरकं ब्राण्ड्-मांस-उत्पादाः, जलपान-आहाराः च सन्ति २०२३ तमस्य वर्षस्य जुलैमासे शुआङ्गहुई विकासः ताओटियनसमूहेन सह तैयारव्यञ्जनानां विकासे अपि वार्षिकव्यापारयोजनां प्राप्तवान् cuisine" इति विकासस्य आरम्भबिन्दुरूपेण prepared dishes.

गुआङ्गडोङ्ग-प्रान्तीय-खाद्य-सुरक्षा-प्रवर्धन-सङ्घस्य उपाध्यक्षः झू डान्पेङ्ग् इत्यनेन उक्तं यत् शुआङ्गहुई-नगरस्य विकासाय भविष्ये सज्जीकृताः व्यञ्जनानि महत्त्वपूर्णं विकासबिन्दुः भवितुम् अर्हन्ति इति। परन्तु सज्जीकृतव्यञ्जनानां राष्ट्रियमानकं अद्यापि आधिकारिकतया न प्रकाशितम्, यत् उद्योगस्य स्थायिविकासेन सह सम्बद्धम् अस्ति, विशेषतः उपभोक्तृपक्षे सः आशास्ति यत् राष्ट्रियमानकानां प्रवर्तनेन उपभोक्तृणां सज्जानां व्यञ्जनानां विषये संशयः समाप्ताः भविष्यन्ति, येन शुआङ्गहुई विकास इत्यादीनां प्रमुखकम्पनीनां विकासस्य स्थानं प्राप्यते।

उत्पादसंरचनायाः समायोजनस्य अतिरिक्तं शुआङ्गहुई विकासस्य परिवर्तनस्य प्रक्षेपवक्रं आधिकारिकजालस्थलसूचनात् अपि द्रष्टुं शक्यते ।

अस्मिन् वर्षे मार्चमासे शुआङ्गहुई विकासः च...जिंगडोङ्गदाओजिया इत्यत्र कार्यसभा आयोजिता "उभयपक्षः ताजाभोजनस्य क्षेत्रे शुआन्गुई इत्यस्य वर्षाणाम् अनुभवस्य औद्योगिकविन्यासस्य च उपयोगं करिष्यति, तत्सहकालं च जेडी दाओजिया इत्यस्य मञ्चस्य वितरणव्यवस्थायाः च उपयोगेन संयुक्तरूपेण तत्क्षणं ताजां खाद्यं भङ्गं करिष्यति।" वितरण।" अस्मिन् एव मासे शुआङ्गहुई विकासेन रणनीतिकविपणनब्राण्डपरामर्शदातृकम्पनी हुआ एण्ड् हुआ इत्यनेन सह सहकार्यं कृतम् "उभयपक्षः भविष्ये मांसपदार्थानाम् एकं नूतनं विपणनप्रतिरूपं संयुक्तरूपेण अन्वेषयिष्यति तथा च मार्केट्-अग्रणीसुपरसिंगल-उत्पादानाम् निर्माणं करिष्यति तदनन्तरं मे-जून-मासेषु शुआङ्गहुई-विकासः चीन-सुविधा-भण्डार-सम्मेलने अपि भागं गृहीतवान्, हॉट्-पॉट्-शृङ्खलायाः जिओलोङ्गन-इत्यनेन सह ब्राण्ड्-सह-ब्राण्डिंग्, खाद्य-आपूर्तिः, उत्पाद-सह-निर्माणस्य च चर्चां कृतवान्

उल्लेखनीयं यत् उपराष्ट्रपतिः गुओ युन्लोङ्गः शुआङ्गहुई इत्यस्य विकासे एतेषु प्रमुखेषु कार्यक्रमेषु बहुधा दृश्यते । कथ्यते यत् गुओ युन्लोङ्गः एकदा यिली इत्यस्य उपाध्यक्षः प्रमुखलेखानां वरिष्ठमहाप्रबन्धकः च आसीत्, अस्मिन् वर्षे मार्चमासे शुआङ्गहुई विकासे कार्यभारं स्वीकृतवान् च गठबन्धनसहभागिभिः सह आदानप्रदानेन गुओ युन्लोङ्गः अवदत् यत् वर्तमानस्य नूतनस्य "उपभोक्तृकेन्द्रितस्य" उपभोगस्य प्रकारस्य अन्तर्गतं "स्थापनं ततः भङ्गं च कर्तुं बुद्धिः, साहसं, दृढनिश्चयः च भवितुमर्हति" इति