समाचारं

सर्वे ६२ जनाः मृताः, ब्राजील्-देशेन दुर्घटनायाः प्रारम्भिक-अनुसन्धान-परिणामाः प्रकाशिताः→

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये ६ सितम्बर् दिनाङ्के अपराह्णे ब्राजीलस्य वायुसेनाविमानदुर्घटनाअनुसन्धाननिवारणकेन्द्रेण वोपास् विमानसेवायाः विमानस्य २२८३ इत्यस्य दुर्घटनायाः प्रारम्भिकजागृतिपरिणामानां घोषणा कृता

अन्वेषणपरिणामेषु ज्ञातं यत् दुर्घटनाग्रस्तं यात्रीविमानं आइसिंग्-स्थितौ उड्डयनार्थं प्रमाणितं, चालकदलस्य हिम-स्थितौ उड्डयनस्य अनुभवः अपि अस्ति विमानस्य चालकाः उड्डयनात् पूर्वं प्रासंगिकाः मौसमविज्ञानस्य सूचनाः प्राप्तवन्तः आसन् ।

ब्राजीलस्य वायुसेनाविमानदुर्घटनाजागृतिनिवारणकेन्द्रं पश्चात् अधिकविस्तृतं अन्वेषणं करिष्यति।

९ अगस्तदिनाङ्के स्थानीयसमये ब्राजीलदेशस्य वोपासविमानसेवायाः यात्रीविमानं कास्कावेल्, परानातः साओ पाउलोनगरस्य गुआरुल्होस् अन्तर्राष्ट्रीयविमानस्थानकं प्रति उड्डीयमानं साओ पाउलोदेशस्य विनेडोनगरे ६२ जनाः मृताः

पूर्वं ब्राजीलस्य विमाननदुर्घटनानां अन्वेषणनिवारणकेन्द्रेण दुर्घटनाग्रस्तविमानात् काकपिट्-ध्वनि-रिकार्डर-दत्तांशस्य प्रतिलेखनं कृतम् । अस्मिन् यन्त्रे कप्तानस्य प्रथमाधिकारिणः च मध्ये सम्भाषणानि अभिलेखितानि, कुलम् प्रायः द्वौ घण्टाः यावत् । विमानस्य उत्थापनं नष्टं भवति इति अवगत्य प्रथमः अधिकारी कप्तानं किं जातम् इति पृष्टवान्, विमानस्य स्थिरीकरणाय शक्तिः प्रदातव्या इति च अवदत् कप्तानः प्रथमाधिकारी च विमानस्य आकस्मिकं ऊर्ध्वतायाः न्यूनतां ज्ञात्वा भूमौ प्रहारस्य क्षणपर्यन्तं प्रायः १ निमेषं यावत् समयः अभवत् । युगलं केचन युक्तयः कर्तुं प्रयत्नं कृतवन्तौ, परन्तु रिकार्डिङ्ग् क्रन्दनेन समाप्तम् ।

पुनः मुद्रितम् : cctv news client

स्रोतः तियानजिन् दैनिक