समाचारं

हुआताई सिक्योरिटीज : गुओताई जुनान् तथा हैटोङ्ग सिक्योरिटीज इत्येतयोः विलयेन अल्पकालीनरूपेण दलालीक्षेत्रं बाजारस्य भावनां च प्रभावीरूपेण वर्धयिष्यते इति अपेक्षा अस्ति।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआई न्यूजस्य अनुसारं हुआताई सिक्योरिटीजस्य शोधप्रतिवेदनस्य मतं यत् गुओताई जुनान् इत्यनेन घोषितं यत् सः हैटोङ्ग सिक्योरिटीजस्य अवशोषणं विलयं च कर्तुं योजनां करोति तथा च हैटोङ्ग सिक्योरिटीजस्य सर्वैः एएच् भागधारकैः सह शेयर्स् आदानप्रदानं कृत्वा सहायकनिधिं संग्रहीतुं ए शेयर्स् निर्गन्तुं योजनां करोति। नियामकाः विश्वस्तरीयं निवेशबैङ्कं निर्मातुं विलयनं, अधिग्रहणं, पुनर्गठनं च प्रोत्साहयितुं बहुवारं उल्लेखं कृत्वा प्रमुखप्रतिभूतिसंस्थानां मध्ये प्रथमः एकीकरणप्रकरणः अस्ति इतिहासे । यदि लेनदेनं सम्पन्नं भवति तर्हि नूतनकम्पनी कुलसम्पत्तौ, शुद्धसम्पत्तौ, शुद्धपूञ्जीषु च उद्योगे प्रथमस्थानं प्राप्स्यति, तथा च मूलकम्पनीनां कारणं राजस्वस्य शुद्धलाभस्य च दृष्ट्या उद्योगे द्वितीयस्थानं, citic securities इत्यस्य पश्चात् द्वितीयं स्थानं प्राप्तुं शक्नोति . हुआताई सिक्योरिटीज इत्यस्य मतं यत् एतत् विलयम् उद्योगस्य आपूर्तिपक्षस्य सुधारं त्वरयिष्यति तथा च उद्योगस्य एकाग्रतां शीर्षस्थानं प्रति प्रवर्धयिष्यति इति अपेक्षा अस्ति यत् मध्यमे तथा च दीर्घकालं यावत्, अस्माभिः अद्यापि विलयस्य अधिग्रहणस्य च एकीकरणस्य वास्तविकप्रभावेषु ध्यानं दातव्यम्। क्षेत्रे अतिरिक्तविनियोगस्य बहु स्थानं वर्तते, भावनानां उत्प्रेरकत्वेन च दृढं लचीलतां प्राप्तुं शक्यते इति अपेक्षा अस्ति यत् एकेन एव भागधारकेण नियन्त्रितप्रतिभूतिकम्पनीषु ध्यानं दातव्यम्।

दैनिक आर्थिकवार्ता