समाचारं

एलपीएल-छायाचित्रकारस्य आस्तीनस्य उपरि केचन युक्तयः आसन्, बिन् इत्यस्मै ३:० इशारं कर्तुं प्रोत्साहितवान्, यत् प्रायः महत् हलचलं जनयति स्म!

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, बिन् पूर्व-क्रीडा-प्रोमो-मध्ये ३:० हस्त-इशारं दर्शयितुं रोचते, विपक्षीय-दले मनोवैज्ञानिक-दबावं स्थापयति । परन्तु अस्मिन् वर्षे एलपीएल-वसन्त-अन्तिम-क्रीडासु, ग्रीष्मकालीन-अन्तिम-क्रीडासु च बिन् कदापि एकवारं अपि एतत् इशारं न कृतवान्, येन बहवः प्रशंसकाः बिन् परिपक्वः इति अनुभवन्ति स्म । परन्तु किं वस्तुतः एवम् अस्ति ? अधुना एव बीएलजी इत्यनेन चॅम्पियनशिपस्य पर्दापृष्ठस्य दृश्यानि प्रकाशितानि, येन अस्मान् अस्य घटनायाः पृष्ठतः गुप्तकथा प्रकाशिता।

वस्तुतः ग्रीष्मकालीन-अन्तिम-क्रीडायाः कृते मैच-पूर्व-प्रचार-वीडियो-चित्रणं कुर्वन् छायाचित्रकारः बिन्-इत्यस्य ३:० इशारं कैमरे-इत्यस्य समक्षं फ़्लैश-करणाय बहुवारं प्रोत्साहयति स्म, अपि च बिन्-इत्येतत् इशारं कर्तुं बहु भीतः इति मजाकं कृतवान् सत्यं वक्तुं शक्यते यत् एलपीएलस्य फोटोग्राफी-युवकः वास्तवमेव क्रीडां पश्यति तथा च अवगच्छति यत् प्रेक्षकाः किं द्रष्टुम् इच्छन्ति यदि बिन् वास्तवमेव एतत् इशारान् कृतवान् तर्हि लयः सम्भवतः पुनः सर्वत्र स्यात्।

अस्मिन् समये ईएलके एव चतुराईपूर्वकं बिन् इत्यस्य लज्जायाः समाधानं कृत्वा छायाचित्रकाराय अवदत् यत् बिन् इत्यस्य ३:० हस्तस्य इशारा स्वजनानाम् उपयोगाय न, अपितु केवलं बहिः एव अस्ति इति। तदा एव छायाचित्रकारः चित्रग्रहणस्य आग्रहं त्यक्तवान्, तस्य स्थाने बिन् इत्यनेन एकेन सह स्पर्धां कर्तुं पृष्टवान्, यस्य अर्थः अस्ति यत् सः अवश्यमेव विजयं प्राप्नुयात् ।

केवलं अस्य लघुप्रकरणस्य कृते नेटिजनाः मजाकं कर्तुं शक्नुवन्ति यत् "यदि भवान् ३-० गच्छति तर्हि भवता बिन् भ्रातरं पृच्छितव्यं यत्, बिन् इत्यस्य दलस्य स्थितिः का अस्ति?" "अन्ये ३-० इति वक्तुं साहसं कुर्वन्ति, परन्तु बिन् भ्राता अपि न करोति dare to compare 3-0?

elk इत्यस्य उच्चभावनात्मकबुद्धेः निबन्धनस्य विषये जनाः तस्य तुलनां एकेन निश्चितेन एडी-क्रीडकेन सह न कर्तुं शक्नुवन्ति: "एतत् वस्तुतः महान् पात्रम् अस्ति", "मम भ्राता निगूढः भूत्वा तं ताडयितुं कक्षप्रबन्धकं स्थापितवान् बिन् वास्तवतः "गृहयुद्धकाले एतत् इशारान् कृतवान् वा?"

तदतिरिक्तं ग्रीष्मकालीन-अन्तिम-विजयस्य पर्दापृष्ठस्य भिडियो-तः न्याय्यं चेत्, एतेन समस्या अपि उजागरिता यत् केचन क्रीडकाः प्रशिक्षण-क्रीडा-क्रीडां कर्तुं समयं न प्राप्नुवन्ति इति अवदन्, ते पूर्णतया चलच्चित्र-निर्माणे एव केन्द्रीकृताः न्यूनातिन्यूनं चलच्चित्रनिर्माणप्रक्रियायां छायाचित्रकारः चलच्चित्रस्य गुणवत्तायाः विषये अतीव कठोरः आसीत् प्रतियोगिभिः सहकार्यं कर्तुं कतिपयानि अधिकानि मुद्राः स्थापयितुं आवश्यकाः आसन्, तथा च प्राधान्येन यत् प्रकारस्य युद्धं प्रेरितवान् तत् वस्तुतः किञ्चित् चिन्ताजनकम् आसीत् वास्तवमेव कार्यं न करिष्यति यदि एतत् निरन्तरं भवति तर्हि ई-क्रीडावृत्तं तण्डुलवृत्तं भविष्यति वा?