समाचारं

एण्ट् एआइ उद्यमसेवाव्यापारः बण्ड् सम्मेलने प्रारम्भं करोति, मानवं यन्त्रं च एकीकृत्य उद्यमसेवानां नूतनं प्रतिमानं निर्माति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

6 सितम्बर् दिनाङ्के 2024समावेशबण्ड् सम्मेलने "एआइ-तरङ्गे उद्यमानाम् कृते नूतनानां प्रतिस्पर्धात्मकलाभानां आकारः कथं भवति" इति अन्वेषणमञ्चे अनेके एआइ-उद्योगविशेषज्ञाः उद्यमिनः च एआइ-प्रौद्योगिकी उद्यमानाम् प्रतिस्पर्धां कथं वर्धयितुं शक्नोति इति चर्चां कृतवन्तः सभायां एण्ट् ग्रुप् इत्यस्य सहायककम्पनी डिजिटल माली इत्यनेन "मानव-यन्त्र-संलयनम्" इति एआइ उद्यमसेवायोजना प्रकाशिता, यस्याः मूलविशेषता आसीत्, या दृश्यस्य केन्द्रबिन्दुः अभवत्

योजना दर्शयति यत् डिजिटल माली इत्यनेन एकां सेवाप्रणाली निर्मितवती यत् बहुक्षेत्रेषु व्यावसायिक-ए.आइ.-एजेण्ट्-सङ्ग्रहं, वितरितं मानवसंसाधन-सेवा-जालं, मानव-यन्त्र-एकीकरण-सञ्चालन-प्रतिरूपं च उद्यमानाम् अनुकूलितं, "अन्ततः अन्तः" प्रदातुं शक्नोति । सेवाः प्रबन्धिताः सेवाः प्रत्यक्षतया उद्यमानाम् व्यावसायिकपरिणामान् प्रयच्छन्ति, प्रौद्योगिकीनवाचारे उद्यमानाम् सहायतां कुर्वन्ति, तथा च व्ययस्य न्यूनीकरणं दक्षतासुधारं च प्राप्नुवन्ति।

विगतवर्षद्वये एआइ-प्रौद्योगिक्याः तीव्रप्रगतेः कारणात् उत्पादकतासुधारार्थं उद्यमानाम् कृते जनरेटिव् एआइ क्रमेण प्रमुखं तकनीकीसाधनं भवति अनेकाः कम्पनयः सक्रियरूपेण एतस्य प्रौद्योगिक्याः उपयोगं उत्पादनसञ्चालनस्य सहकारिदक्षतां सुधारयितुम्, ग्राहकानाम् अनुभवं वर्धयितुं, प्रक्रियायां श्रमव्ययस्य प्रभावीरूपेण न्यूनीकरणाय च प्रयतन्ते, निगमसेवा उन्नयनस्य प्रवर्धनार्थं नूतनं चालकशक्तिरूपेण

२०२४ तमे वर्षे बण्ड् सम्मेलने "एआइ-तरङ्गे उद्यमानाम् कृते नूतनानां प्रतिस्पर्धात्मकानां लाभानाम् आकारः कथं भवति" इति अन्वेषणमञ्चस्य दृश्यम्