समाचारं

द्वितीयत्रिमासे ली ऑटो "फाउण्डेशनं निर्माति" : दीर्घकालीन अनुसंधानविकासनिवेशेन उल्लेखनीयपरिणामाः प्राप्ताः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चेङ्गडु-आटो-प्रदर्शनस्य समये ली ऑटो इत्यनेन घोषितं यत् तस्य नूतन-पीढीयाः ली-आटो-इंटेलिजेण्ट्-ड्राइविंग्-इत्यस्य अन्त्यतः अन्तः तथा च वीएलएम-दृश्यभाषा-माडलस्य आधारेण आधिकारिकतया १०,०००-व्यक्ति-अनुभव-समूहानां नियुक्तिः आरब्धा अस्ति तस्मिन् एव काले अगस्तमासे ली ऑटो इत्यनेन कुलम् ४८,१२२ वाहनानि वितरितानि, येन वर्षे वर्षे ३७.८% वृद्धिः अभवत् ।
एतत् ली ऑटो इत्यस्य लचीलतायाः परिणामः अस्ति यत् मार्चमासे दबावस्य अनुभवं कृत्वा एप्रिलमासे ली ऑटो इत्यनेन संगठनात्मकसंरचनातः विक्रयरणनीत्याः यावत् व्यापकं समायोजनं कृतम् । अगस्तमासस्य २८ दिनाङ्के सायं ली ऑटो इत्यस्य द्वितीयत्रिमासिकप्रदर्शनप्रतिवेदने ज्ञातं यत् कम्पनीयाः राजस्वं ३१.७ अरब युआन् यावत् अभवत्, पुनः तस्यैव अवधिस्य कृते नूतनं उच्चतमं स्तरं स्थापयति, यत् वर्षे वर्षे १०.६% वृद्धिः अभवत् ली ऑटो इत्यनेन सप्तत्रिमासिकपर्यन्तं लाभप्रदतां प्राप्तुं साहाय्यं कृतम्, यत्र समायोजितशुद्धलाभः १.५ अरब युआन् अभवत् ।
ली ऑटो इत्यस्य राजस्वस्य आँकडानि
"द्वितीयत्रिमासे जटिलस्य परिवर्तनशीलस्य च विपण्यवातावरणस्य अभावे अपि वयं उपयोक्तृमूल्ये परिचालनदक्षतायां च ध्यानं दत्तवन्तः, विक्रयप्रदर्शनं सुदृढं अभवत्, सकललाभमार्जिनं च १९.५% स्वस्थस्तरस्य एव अभवत् । यथा यथा आदर्शएल ६ इत्यस्य उत्पादनक्षमता क stable state, in conjunction with various cost reduction and increase प्रभावी उपायानां कार्यान्वयनेन अस्माकं विश्वासः अस्ति यत् वर्षस्य उत्तरार्धे ली ऑटो इत्यस्य परिचालनप्रदर्शने अधिकं सुधारः भविष्यति,” इति ली ऑटो इत्यस्य अध्यक्षः मुख्यकार्यकारी च ली क्षियाङ्ग इत्यनेन उक्तम् अर्जनसम्मेलनकॉलः।
द्वितीयत्रिमासे ली ऑटो इत्यस्य प्रदर्शनं अपि विपणेन स्वीकृतम् । पिंग एन् सिक्योरिटीजस्य शोधप्रतिवेदने उल्लेखितम् अस्ति यत् वर्षस्य प्रथमार्धे ली ऑटो इत्यनेन बहु समायोजनं कृतम् अस्ति, परन्तु वर्षस्य उत्तरार्धे विक्रयस्य मात्रायां वृद्धिः अभवत् तथा च व्ययस्य अनुकूलनं कृत्वा कम्पनीयाः लाभप्रदतायां महती सुधारः भविष्यति इति अपेक्षा अस्ति वर्षस्य उत्तरार्धम् । ली ऑटो इत्यस्य उत्पादपरिभाषाक्षमता, उच्चबाजारप्रतिक्रियाकुशलता, स्थिरं परिपक्वं च आपूर्तिशृङ्खला, विपणनचैनलेषु उच्चनियन्त्रणं च अस्ति
अनुसंधानविकासे निरन्तरं निवेशः, स्मार्टड्राइविंग् विक्रयवृद्धिं चालयति
कोर-प्रौद्योगिकीषु स्व-अनुसन्धानं कम्पनीयाः दीर्घकालीनविकासस्य महत्त्वपूर्णः आधारशिला अस्ति ली ऑटो इत्यनेन त्रीणि त्रैमासिकानि यावत् प्रौद्योगिकी-अनुसन्धान-विकासयोः ३ अरब-युआन् निवेशः कृतः अस्ति । जुलैमासे ली ऑटो इत्यनेन lideal mega तथा lilith l श्रृङ्खलायाः मॉडल् इत्येतयोः कृते ota 6.0 तथा ota 6.1 इति द्वौ महत्त्वपूर्णौ अद्यतनौ प्रारब्धौ, येन बुद्धिमान् वाहनचालनस्य, बुद्धिमान् अन्तरिक्षस्य, बुद्धिमान् विद्युत् उत्पादक्षमतायाः च व्यापकविकासस्य साक्षात्कारः कृतः
२०२४ तमे वर्षे जुलैमासे ली ऑटो इत्यनेन आधिकारिकतया चित्ररहितं noa इत्येतत् प्रारब्धं यत् “राष्ट्रव्यापीरूपेण उपलब्धं राष्ट्रव्यापिरूपेण च सुलभं” सर्वेषां २४०,००० li auto ad max उपयोक्तृभ्यः, पूर्वसूचनायाः उपरि निर्भरतायाः मुक्तिं कृत्वा नेविगेशनकवरेजयुक्तेषु नगरेषु उपलब्धं कृतवान् . अधुना यावत् उपयोक्तृषु स्मार्ट-वाहनस्य प्रवेश-दरः ९९% अतिक्रान्तः अस्ति, सर्वेषु परिदृश्येषु एनओए-सङ्घस्य सञ्चित-माइलेजः १.११ अर्ब-किलोमीटर्-अधिकः अभवत्
तस्मिन् एव काले ली ऑटो इत्यनेन बुद्धिमान् वाहनचालनग्रीष्मकालीनसम्मेलने अन्त्यतः अन्तः मॉडल्, वीएलएम दृश्यभाषाप्रतिरूपं, विश्वप्रतिरूपं च आधारितं नूतनं स्वायत्तं वाहनचालनप्रौद्योगिकीवास्तुकला आधिकारिकतया विमोचितम् जुलैमासस्य अन्ते नूतनं स्वायत्तवाहनप्रौद्योगिक्याः वास्तुकला सहस्राणि परीक्षणप्रयोक्तृभ्यः प्रसारिता अस्ति । चेङ्गडु ऑटो शो इत्यस्य समये ली ऑटो इत्यनेन घोषितं यत् अन्त्यतः अन्तः तथा वीएलएम दृश्यभाषा मॉडल् इत्यस्य आधारेण ली ऑटो इंटेलिजेण्ट् ड्राइविंग् इत्यस्य नूतना पीढी आधिकारिकतया १०,००० जनानां अनुभवसमूहानां नियुक्तिं आरब्धवती अस्ति
"अन्ततः अन्तः + vlm इत्यस्मात् आरभ्य बुद्धिमान् वाहनचालनस्य अनुसन्धानस्य विकासस्य च सीमा स्थापिता अस्ति। यतः अस्मात् पीढीतः आरभ्य बुद्धिमान् वाहनचालनं कर्तुं कृत्रिमबुद्धेः यथार्थतया उपयोगः भवति, कृत्रिमबुद्धेः कृते च बहुमात्रायां दत्तांशस्य, कम्प्यूटिङ्गस्य च आवश्यकता भवति शक्तिः, यत् उच्चस्तरीय-स्मार्ट-ड्राइविंग-वाहनैः सह जनान् करिष्यति तथा च पर्याप्त-अनुसन्धान-विकास-निवेशः स्मार्ट-ड्राइविंग-मध्ये अधिकं लाभं प्राप्स्यति तथा च विक्रय-वृद्ध्या क्रमेण स्वामित्वं अनुसंधान-विकास-निवेशः च वर्धते is a continuous positive trend.
पिंग एन् सिक्योरिटीज इत्यस्य शोधप्रतिवेदने अपि उल्लेखः कृतः यत् बुद्धिमान् वाहनचालनस्य क्षेत्रे कम्पनीयाः त्वरितपुनरावृत्तेः कारणात् विक्रयणार्थं कम्पनीयाः वर्तमानमाडलस्य एडी मैक्स संस्करणस्य आदेशानां अनुपातः महतीं वर्धितः अस्ति यथा यथा बुद्धिमान् चालनसमाधानं "अन्ततः अन्तः" प्रति स्थानान्तरं करोति तथा तथा आँकडानां परिमाणं कम्प्यूटिंगशक्तिनिवेशः च मुख्यबाधाः भविष्यन्ति, तथा च ली ऑटो इत्यस्य बुद्धिमान् चालनपुनरावृत्तिवेगः द्रुततरः भविष्यति
"बाजारः चिन्तितः अस्ति यत् l6 तथा उद्योगमूल्ययुद्धेन ली ऑटो इत्यस्य समग्रं सकललाभमार्जिनं न्यूनीकरिष्यते। तथापि सकललाभमार्जिनस्य महती न्यूनता न अभवत्, मुख्यतया यतोहि ली ऑटो इत्यनेन 1990 तमे वर्षे व्ययस्य न्यूनीकरणस्य नूतनं दौरं प्रारब्धम् द्वितीयत्रिमासे, तथा च बीओएम-व्ययस्य महती न्यूनता अभवत्;
ली ऑटो अग्रिमविस्फोटाय ऊर्जां सञ्चयति। मार्चमासे ली क्षियाङ्ग् इत्यनेन आन्तरिकपत्रसमीक्षा जारीकृता, तस्य मतं यत् आवश्यककारणानि आदर्शमेगा इत्यस्य लयसमस्या, विक्रये अधिकं ध्यानं दातुं इच्छा च अस्ति “आदर्श मेगा इत्यस्य ० तः १ (व्यापारिकसत्यापनकालः) यावत् चरणः १ तः १० (द्रुतविकासकालः) पर्यन्तं चरणः इति गणयितुं गलतम्।”.
आदर्शः स्वस्य चार्जिंगजालस्य विस्तारं त्वरितवान् अस्ति । तेषु उच्चगतियुक्तानां आदर्शसुपरचार्जिंगस्थानकानां संख्या ४९७ अधिका अस्ति । तस्मिन् एव काले नगरीयसुपरचार्जिंगस्थानकानाम् संख्या २५५ अतिक्रान्तवती, कुलम् ८५७ तः अधिकाः प्राधान्यसुपरचार्जिंगस्थानकानि च ऑनलाइन-स्थानानि सन्ति
आदर्श सुपरचार्जिंग स्टेशन
ली ऑटो इत्यनेन लक्षितरूपेण स्वस्य विक्रयजालसंरचनायाः समायोजनं कृतम् अस्ति तथा च नूतनानि केन्द्रीयभण्डाराः उद्घाट्य मॉलभण्डाराः प्रतिस्थापयित्वा उन्नयनं कृत्वा ली ऑटो इत्यनेन क्रमेण केन्द्रीयभण्डारस्य अनुपातः वर्धितः तथा च स्थानीयस्थित्यानुसारं विक्रयदक्षतायां सुधारः कृतः। द्वितीयत्रिमासे ली ऑटो इत्यस्य केन्द्रभण्डारस्य ३१% भागः आसीत्, भण्डारबूथस्य कुलसंख्या च मासे मासे १३% वृद्धिः अभवत् ।
"दक्षविक्रयसञ्चालनं निरन्तरविक्रयवृद्ध्यर्थं महत्त्वपूर्णं कारकं भवति, तथा च एतत् एव वयं सम्प्रति कुर्मः। तदनन्तरं वयं भण्डारविन्यासस्य अधिकं अनुकूलनं करिष्यामः, तथैव ऑनलाइनलीड्स् प्राप्तुं क्षमतां सुदृढं करिष्यामः, अस्माकं विक्रयस्य शृङ्गं च उद्घाटयिष्यामः विक्रयसञ्चालनस्य दक्षतायां सुधारं कर्तुं वृद्धिः भवति," इति ली ऑटो इत्यस्य विक्रयसेवायाः वरिष्ठः उपाध्यक्षः ज़ौ लिआङ्गजुन् अर्जनसम्मेलने अवदत्।
आदर्श l6 l श्रृङ्खला उत्पादानाम् शक्तिं निरन्तरं करोति, उच्चविक्रयमात्रा च राजस्ववृद्धिं वर्धयति
अस्मिन् वर्षे एव वाहन-उद्योगे स्पर्धा तीव्रा अभवत् । उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उपमन्त्री शीन् गुओबिन् २०२४ तमे वर्षे चीनवाहनमञ्चे अवदत् यत् वर्षस्य प्रथमार्धे मम देशस्य वाहनविक्रयः १४.०४७ मिलियनं यूनिट् सम्पन्नवान्, यत् वर्षे वर्षे ६.१% वृद्धिः, क्रीडति औद्योगिक अर्थव्यवस्थायाः निरन्तरवृद्धेः समर्थने महत्त्वपूर्णा भूमिका। परन्तु वाहन-उद्योगस्य विकासे अद्यापि काश्चन समस्याः आव्हानानि च सन्ति
ली ऑटो इत्यनेन अपि भविष्यवाणी कृता अस्ति । १८ एप्रिल दिनाङ्के ली ऑटो इत्यनेन आधिकारिकतया li auto l6 इति पञ्चसीट्-परिवारस्य suv इति वाहनं विमोचितम् ।
आदर्श l6
"lideal l6 इत्यस्य प्रक्षेपणं उपभोक्तृणां वास्तविक आवश्यकताभ्यः उद्भूतम्। lideal one अथवा l श्रृङ्खलायाः परवाहं न कृत्वा, li auto उत्पादानाम् मूल्यं 300,000 युआन् अधिकं भवति, शरीरस्य लम्बता च 5 मीटर् अधिकं भवति। बहवः मित्राणि आशान्ति यत् वयं करिष्यामः launch a smaller size , a more affordable suv वयं आदर्श l6 विकसितुं वर्षत्रयाधिकं व्यतीतवन्तः,” ली क्षियाङ्गः नूतनकारप्रक्षेपणसम्मेलने अवदत्।
तस्मिन् समये ping an securities’ इत्यस्य शोधप्रतिवेदने उल्लेखः कृतः यत् l6 इत्येतत् ideal l श्रृङ्खलायाः चतुर्थं मॉडलम् आसीत्, अपि च l श्रृङ्खलायाः लघुतमं न्यूनतमं च मॉडलम् आसीत् l6 l श्रृङ्खलायाः डिजाइनशैलीं निरन्तरं करोति तथा च युवानां पारिवारिकविपण्यं प्रति केन्द्रितः अस्ति । एल ६ पूर्वस्य एल श्रृङ्खलायाः अपेक्षया व्यापकं विपण्यं सम्मुखीभवति । एल श्रृङ्खला २०२४ तमे वर्षे कम्पनीयाः विक्रयस्य लाभस्य च आधारः अस्ति ।एल ६ इत्यस्य प्रक्षेपणेन कम्पनीयाः एल श्रृङ्खलायाः विक्रयः अधिकं वर्धते तथा च कम्पनीयाः विक्रय आधारः समेकितः भविष्यति
आदर्श एल ६ वास्तवमेव अपेक्षानुसारं जीवितवान्, एल श्रृङ्खलायाः उत्पादबलं विपण्यस्थानं च निरन्तरं कृतवान् । एप्रिलमासे आदर्श एल ६ इत्यस्य प्रारम्भानन्तरं ७२ घण्टाभिः अन्तः १०,००० इत्येव आदेशाः अतिक्रान्ताः, प्रथमे सम्पूर्णे वितरणमासे विक्रयः १०,००० अतिक्रान्तवान् । प्रक्षेपणस्य १०२ दिवसेभ्यः अनन्तरं लिली एल६ इत्यस्य सञ्चितवितरणं ६०,००० यूनिट् अतिक्रान्तम् । जूनमासात् आरभ्य लिली एल६ इत्यस्य वितरणमात्रा २०,००० तः अधिकः अस्ति, मासद्वयं यावत् क्रमशः ।
पूर्वं विमोचितानाम् २०२४ लिली एल७, लिली एल८, लिली एल९ च सह मिलित्वा ली ऑटो द्वितीयत्रिमासे स्वस्य विक्रयक्षमतां पूर्णतया प्रकाशयिष्यति । द्वितीयत्रिमासे ली ऑटो इत्यनेन कुलम् १०८,५८१ नवीनकाराः वितरिताः, येन वर्षे वर्षे २५.५% वृद्धिः अभवत् । जुलैमासे कुलम् ५१,००० नवीनकाराः वितरिताः, वर्षे वर्षे ४९.४% वृद्धिः, ली ऑटो इत्यस्य सञ्चितवितरणमात्रा ९,००,००० वाहनानि अतिक्रान्तवती
आरएमबी ३००,००० तः अधिके विपण्यां परिवारानां कृते प्राधान्यविलासिताब्राण्ड्रूपेण ली ऑटो इत्यस्य विपण्यस्थानं ठोसरूपेण वर्तते । एतावता लिलिथ् एल९ तथा लिली एल७ इत्येतयोः संचयीवितरणं २,००,००० यूनिट् अतिक्रान्तम्, तथा च लिलिथ् एल८ इत्यस्य सञ्चितवितरणं १५०,००० यूनिट् अतिक्रान्तम् अस्ति ।
उच्चविक्रयेण कम्पनीयाः राजस्ववृद्धिः वर्धिता अस्ति २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ली ऑटो इत्यस्य वाहनविक्रयराजस्वं ३०.३ अरब युआन्, वर्षे वर्षे ८.४% वृद्धिः, मासे मासे २५.०% वृद्धिः च अभवत् कम्पनीयाः कुलराजस्वं ३१.७ अरब युआन्, वर्षे वर्षे १०.६% वृद्धिः, मासे मासे २३.६% वृद्धिः च अभवत् ।
उद्योगस्य दबावस्य पृष्ठभूमितः ली ऑटो इत्यस्य सकललाभस्तरः सामान्यतया स्थिरः भवति । २०२४ तमे वर्षे द्वितीयत्रिमासे कम्पनीयाः सकललाभः ६.२ अरब युआन् आसीत्, यत् पूर्वत्रिमासे १६.९% अधिकम् ।
"गतत्रिमासे वयं 18% वाहनस्य सकललाभमार्जिनस्य मार्गदर्शनं दत्तवन्तः, तथा च वास्तवतः 18.7% यावत् प्राप्तवन्तः। एषा वृद्धिः उत्पादमिश्रणस्य परिवर्तनात् वितरणस्य च वृद्ध्या अभवत्। स्केलप्रभावानाम् अनुकूलनेन सह विक्रयनीतिषु समायोजनेन च तृतीयत्रिमासे अस्ति ideal वाहनानां सकललाभमार्जिनं किञ्चित् पुनः उच्छ्रितं भविष्यति, १९% अधिकं प्राप्स्यति, समग्रं सकललाभमार्जिनं च २०% अधिकं प्रत्यागमिष्यति इति अपेक्षा अस्ति "ली टाई, ली ऑटो इत्यस्य सीएफओ, अर्जनस्य आह्वानसमये अवदत् the pv market remains healthy in the second half of 2024. , तथा च विश्वसिति यत् वर्षभरि ५००,००० वाहनानि वितरति।
डेबोन् सिक्योरिटीज इत्यस्य मतं यत् उत्कृष्टविक्रयेण उपयोक्तृणां आवश्यकतानां गहनतया संवर्धनं कृत्वा स्मार्टड्राइविंग्, स्मार्ट स्पेस, कुशल बैटरी जीवनं, शरीरस्य सुरक्षा च इत्यादीनि विशेषतानि विकसितानि ये गृहप्रयोक्तृणां सङ्गतिं अधिकं कुर्वन्ति। ब्राण्डस्य उपयोक्तृचिपचिपाहटं वर्धयितुं अपेक्षाः। संगठनं उत्पादरूपेण व्यवहरन्तु, उत्पादस्य वृद्धेः समर्थनार्थं च संस्थायाः वृद्धेः उपयोगं कुर्वन्तु । ली ऑटो विभिन्नविभागानाम् मध्ये कुशलसहकार्यं सुनिश्चित्य, कम्पनीयाः समग्रदक्षतां कर्मचारिणां उत्साहं च सुदृढं कर्तुं, समग्रविक्रयस्य कार्यप्रदर्शनस्य च वृद्धेः सशक्तसमर्थनं भविष्यति।
ली ऑटो इत्यनेन तृतीयत्रिमासे स्वस्य गतिः निर्वाहिता, जुलैतः अगस्तमासपर्यन्तं कम्पनीयाः वितरणस्य मात्रा ५१,००० वाहनानि ४८,००० वाहनानि च अभवत्, यत् वर्षे वर्षे ४९.४% ३७.८% च वृद्धिः अभवत् तृतीयत्रिमासिकस्य प्रतीक्षां कुर्वन् ली ऑटो त्रैमासिकवितरणमात्रा १४५,००० तः १५५,००० यावत् वाहनानां यावत् भविष्यति, वर्षे वर्षे ३८.०% तः ४७.५% यावत् वृद्धिः कुलराजस्वं ३९.४ अरबतः ४२.२ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति; वर्षे १३.७% तः २१.६% यावत् वृद्धिः । मार्गदर्शनानुसारं ली ऑटो सेप्टेम्बरमासे ५०,००० यूनिट्-वितरणं निर्वाहयिष्यति, अक्टोबर्-मासे च दशलाखं सञ्चित-वितरणस्य माइलस्टोन् प्राप्स्यति, येन प्रथमः नूतनः चीनीयः ब्राण्ड् भविष्यति यः दशलाखस्य निशानं प्राप्तवान्
आदर्श कार वितरण सांख्यिकी
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया