समाचारं

लालसंसाधनं रचनात्मकधनरूपेण परिणमयन् मूलमञ्चनाटकं "मङ्गोलियन-तिब्बती-विद्यालयम्" इति प्रीमियरं कर्तुं प्रवृत्तम् अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के चीनीजातीयसमुदायस्य अनुभवकेन्द्रे (मङ्गोलियन-तिब्बती-विद्यालयस्य पूर्वस्थले) पत्रकारसम्मेलनं आयोजितम्, यत् प्रथमजातीय-अल्पसंख्याकदलस्य स्थापनायाः आधारेण देशस्य प्रथमं मौलिकं मञ्चनाटकं "मङ्गोलियन-तिब्बती-विद्यालयम्" अस्ति चीनस्य साम्यवादीदलस्य शाखा, नाटकस्य मुख्यविषयाणां परिचयं कर्तुं १३ सितम्बरतः १४ दिनाङ्कपर्यन्तं "मङ्गोलियन-तिब्बती-विद्यालयः" आधिकारिकतया तियानकियाओ-कलाकेन्द्रे प्रदर्शितः भविष्यति।

सम्मेलनस्थलम् । अस्माकं संवाददाता fang fei इत्यस्य छायाचित्रम्

"मङ्गोलियन-तिब्बती-विद्यालयः" बीजिंग-नगरस्य क्षिचेङ्ग-जिल्ला-संस्कृति-पर्यटन-ब्यूरो-द्वारा निर्मितः अस्ति । चीनदेशे मार्क्सवादस्य प्रसारार्थं महत्त्वपूर्णं स्थानं तथा चीनस्य साम्यवादीदलस्य महत्त्वपूर्णजन्मस्थानेषु अन्यतमत्वेन क्षिचेङ्गमण्डले अनेकेषां प्रमुखक्रान्तिकारिघटनानां उत्पत्तिः परिवर्तनं च दृष्टम् अस्ति क्षिचेङ्ग-मण्डलस्य ३३ क्रमाङ्के क्षियाओशिहु हुतोङ्ग् इत्यत्र स्थितस्य मंगोलियाई-तिब्बती-विद्यालयस्य पूर्वस्थलं चीनस्य साम्यवादीदलस्य प्रथमजातीय-अल्पसंख्यक-दल-शाखायाः जन्मस्थानम् आसीत्, पूर्वं मंगोलिया-युवानां समूहस्य, नेतृत्वे of revolutionaries such as li dazhao, strengthened their communist beliefs and worked for national liberation संघर्षे दृढतां स्थापयितुं "मङ्गोलियन-तिब्बती-विद्यालयः" इति मञ्चनाटकम् अस्मिन् लाल-इतिहासस्य विषये केन्द्रितम् अस्ति

२०२० तमे वर्षे "मङ्गोलियन-तिब्बती-विद्यालयस्य" सज्जता आरब्धा । निर्माता जी ली इत्यनेन परिचयः कृतः यत् एतत् कार्यं विशेषतया बीजिंग-जनकला-रङ्गमण्डपस्य निर्देशकौ ताङ्ग ये, झू शाओपेङ्ग् इत्यनेन च निर्देशितम् अस्ति । निर्माणस्य योजनायाः च समये सृजनात्मकदलः बहुवारं मंगोलिया-तिब्बती-विद्यालयस्य पुरातनस्थलं गत्वा कथासङ्ग्रहार्थं आन्तरिक-मङ्गोलिया-देशं गतः, ते पूर्वं मंगोलिया-युवानां अध्ययनस्य जीवनस्य च गहनतया अनुभवं कृतवन्तः, तेषां मानसिकतायाः परिवर्तनस्य अन्वेषणं कृतवन्तः जागरणपर्यन्तं भ्रमः, वास्तविकतृणभूमिरीतिः च अनुभवति स्म। पटकथायाः पुष्ट्यर्थं रचनात्मकदलेन क्षिचेङ्ग-जिल्ला-पक्ष-इतिहास-कार्यालयेन, चीनस्य मिन्जु-विश्वविद्यालयेन च अन्यैः यूनिटैः सह बहुवारं प्रदर्शनं कृतम्, तथा च केन्द्रीय-नाटक-अकादमी, राष्ट्रिय-संस्थायाः बहूनां ऐतिहासिकदस्तावेजानां परामर्शः कृतः नाट्यशास्त्रादिसंस्थानां अपि कार्ये योगदानं कृतम् ।

"यदि भवान् इच्छति यत् एतादृशं कृतिं प्रेक्षकाणां हृदये यथार्थतया प्रविशतु तर्हि वस्तुतः लेखनं कठिनम् अस्ति। तथ्यस्य सम्मानं कृत्वा जीवनात् उच्चतरं भवितुमर्हति।" एकस्मिन् स्तरे पूर्वाभ्यासकाले सर्वे प्रायः चिन्तयन्ति स्म यत् एतादृशी मार्मिककथा प्रदर्शने किमर्थम् एतावत् स्पर्शप्रदं न भवति इति । अतः सर्वे पूर्णतया "सृजनार्थं अभिव्यक्तुं च अत्यन्तं वास्तविकभावनानां निवेशं कृतवन्तः। यदा वयं भावविह्वलाः भवेम तदा एव प्रेक्षकाः प्रेरिताः भविष्यन्ति।" तदतिरिक्तं ताङ्ग ये इत्यनेन प्रकटितं यत् कार्ये इच्छया मोरिनोकुर्, दीर्घधुनः, नृत्यं च इत्यादीनां मंगोलियाई-तत्त्वानां बहूनां संख्यां समावेशितम् अस्ति, येन नाटकस्य कलात्मक-आकर्षणं, औपचारिक-वैविध्यं च अधिकं वर्धते

निर्देशक तांग ये। अस्माकं संवाददाता fang fei इत्यस्य छायाचित्रम्

"मङ्गोलियन-तिब्बती-विद्यालयः" इति क्षिचेङ्ग-मण्डलेन समृद्ध-लाल-सांस्कृतिक-सम्पदां साहित्यिक-कला-सृष्टेः समृद्ध-खाने परिणतुं अन्यः प्रयासः इति कथ्यते अन्तिमेषु वर्षेषु "फादर ली दाझाओ", "बीजिंग न्यूज" इत्यादीनि रक्तमूलनाटकानि एकैकस्य पश्चात् प्रारब्धानि, येन अस्मिन् भूमिभागे गभीरं जडं क्रान्तिकारीसंस्कृतेः, रक्तरक्तस्य च सजीवरूपेण उत्तराधिकारः प्राप्तः "मङ्गोलियन-तिब्बती-विद्यालये" "वयं आशास्महे यत् उच्चस्तरीयसाहित्यिक-कला-सृष्टेः माध्यमेन अधिकाधिकाः युवानः मंगोलिया-तिब्बती-विद्यालयस्य पूर्वस्थले आकृष्टाः भविष्यन्ति, इतिहासस्य प्रतिध्वनिभ्यः शक्तिं आकर्षयिष्यन्ति, लेखनं च करिष्यन्ति नूतनयुगे युवानां संघर्षस्य गौरवपूर्णः अध्यायः।"

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : गाओ कियान, फांग फी

प्रतिवेदन/प्रतिक्रिया