समाचारं

भ्राता जिओ याङ्गः विक्रीतैः अचारैः, शाकैः च सह शूकरमांसस्य धनं प्रतिदातुं आरब्धवान्! परन्तु “एकं प्रतिदानं कृत्वा त्रीणि दातव्यम्” इति न ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं बहवः नेटिजनाः अवदन् यत् तेषां कृते क्षियाओ याङ्गस्य लाइव् प्रसारणकक्षे क्रीतस्य अचारशाकस्य सह ब्रेज्ड् शूकरमांसस्य धनवापसी प्राप्ता इति

परन्तु नेटिजनैः स्थापितानां ग्राहकसेवायाः सह संचारस्य अभिलेखानुसारंअस्मिन् समये “एकं प्रतिदानं कृत्वा त्रीणि प्राप्नुवन्तु” इति न, केवलं मूलमूल्यस्य प्रतिदानं यत् नेटिजनाः अचारशाकैः सह ब्रेज्ड् शूकरमांसस्य कृते दत्तवन्तः

पूर्वं निवेदितम्

६ सितम्बर् दिनाङ्के पोस्टर न्यूज इत्यस्य प्रतिवेदनानुसारम् : अधुना एव सिम्बा इति प्रमुखः घरेलुः ई-वाणिज्य-एङ्करः अन्येभ्यः एंकर-भ्यः खुलेन चुनौतीं दातुं पुनः उष्ण-अन्वेषण-सूचौ अस्ति अस्मिन् समये तस्य असन्तुष्टेः विषयः "क्रेजी लिटिल् याङ्ग" अस्ति यस्य प्रशंसकवर्गः तस्य सदृशः व्यापारप्रतिरूपः च अस्ति ।
वामः: सिम्बा दक्षिणः: उन्मत्तः लघुभ्राता याङ्गः (स्रोतः: douyin)
सिम्बा "क्रेजी लिटिल् ब्रदर याङ्ग" इत्यस्य क्षतिपूर्तिं कर्तुं सहायतार्थं १० कोटि युआन् दत्तवान् ।
५ सितम्बर् दिनाङ्के अन्तर्जाल-प्रसिद्धः xinba इत्यनेन १० कोटि-युआन्-रूप्यकाणां स्थानान्तरणस्य ऑनलाइन-बैङ्किङ्ग-इलेक्ट्रॉनिक-रसीदस्य स्क्रीनशॉट् प्रकाशितम्, अपि च उक्तं यत्: सः xinxuan-सहायकं आहूय three sheep इति उत्तरदायी विक्रय-कम्पनी भवितुं प्रतीक्षते
चतुर्थे दिने सायंकाले सिम्बा अवदत् यत् - त्रयः मेषाः एकसप्ताहं दातुं निर्णयः कृतः अस्ति यदि एकसप्ताहस्य अनन्तरम् अपि त्रयः मेषाः उपभोक्तृणां प्रति दृष्टिकोणं न धारयन्ति तर्हि सः क्षतिपूर्तिं दातुं आरभेत, विक्रयानन्तरं च त्रयः मेष उपभोक्तारः यावत् क्षतिपूर्तिः 1 100 मिलियन युआनस्य अन्ते यावत्। अहम् अपि आशासे यत् एतस्याः घटनायाः माध्यमेन वयं सजगाः भविष्यामः यत् लाइव-प्रसारणं कथं कर्तव्यम्, तेषां यातायात-प्रशंसकानां प्रति कथं व्यवहारः करणीयः, तथा च कोऽपि विक्रय-चैनलः भवेत्, उपभोक्तृभिः सह मानवत्वेन व्यवहारः करणीयः!
पूर्व ३ दिवसानां सायंकाले याङ्गः भ्राता ज़ुओ शिलिन् इत्यस्य लाइव प्रसारणकक्षे अद्यतनविवादानाम् प्रतिक्रियां दत्त्वा अवदत् यत् -"अहं किमपि वक्तुं न इच्छामि। तर्कः व्यर्थः। (कम्पनीयाः) अधः एतावन्तः जनाः सन्ति। यदि कश्चन कम्पनी सुष्ठु वर्तते तर्हि प्रतिदिनं कलहः न भविष्यति। भ्रातरः प्रतीक्ष्यतां पश्यन्तु किं भवति। " " .

"ताङ्गटौ मांसघटना" इति कारणेन त्रयः मेषाः दण्डिताः न अभवन् ।

हेफेई आधिकारिक प्रतिक्रिया

४ सितम्बर् दिनाङ्के थ्री शेप् इत्यस्य सहसंस्थापकः लु वेन्किङ्ग् इत्यनेन स्वस्य डौयिन् खाते एकं लघुं वीडियो वक्तव्यं प्रकाशितम् यत् थ्री मेषः अचारैः सह ब्रेज्ड् शूकरमांसस्य "ताओतौ मांसघटनायाः" कृते कस्यापि प्रासंगिकविभागेन दण्डं न दत्तवान् यत् १५ मार्च दिनाङ्के उजागरितम् आसीत् ।

५ सितम्बर् दिनाङ्के किङ्ग्डाओ रेडियो तथा दूरदर्शनस्थानकस्य "झेङ्ग् न्यूज" इत्यनेन हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य मार्केट् पर्यवेक्षणप्रशासनब्यूरो इत्यस्य विषये फ़ोनः कृतः कर्मचारिभिः उक्तं यत् ते एव अस्य घटनायाः अन्वेषणस्य उत्तरदायी सन्ति, अधुना यावत् त्रयः मेषाः एव उत्तरदायी इति ननु न दण्डितः। मुख्यकारणम् अस्ति, .उपभोक्तारः थ्री मेष लाइव ब्रॉडकास्ट् रूम इत्यत्र अचारयुक्तैः शाकैः सह ब्रेज्ड् शूकरमांसम् क्रीतवन्तः, तथा च भुगतानकर्ता हुबेई जिओचेङ्ग यूक्सुआन् टेक्नोलॉजी डेवलपमेण्ट् कम्पनी लिमिटेड् आसीत्

अतः hubei xiaocheng selection विक्रेता अस्ति;3·15उजागरितः निर्माता anhui donghui food technology co., ltd. उत्पादकः अस्ति;सम्प्रति त्रिमेषेभ्यः किमपि धनं प्रवाहितम् इति प्रमाणं नास्ति

प्रासंगिककायदानानां विनियमानाञ्च अनुसारं "ताओटौ मांसघटने" उपभोक्तारः केवलं विक्रेतृभ्यः उत्पादकेभ्यः च क्षतिपूर्तिं प्राप्तुं शक्नुवन्ति ।

अतः वयं केवलं त्रिमेषस्य विज्ञापनदायित्वस्य अन्वेषणं कर्तुं शक्नुमः, परन्तु वयं त्रिमेषस्य मिथ्याविज्ञापनस्य तथ्यं न गृहीतवन्तः “अद्यापि वयं प्रमाणं संग्रहयामः यत् वेतनधारकः त्रिमेषः इति सिद्धं कर्तुं शक्नुमः तर्हि वयं त्रिमेषस्य विषये अन्वेषणं करिष्यामः ” उत्तरदायित्वम् ।”

लु वेन्किङ्ग् इत्यस्य कथनस्य विषये यत् “त्रयः मेषाः दण्डिताः न आसन्,” यस्य कारणेन नेटिजनाः कानूनप्रवर्तनं अन्यायपूर्णम् इति विश्वासं कृतवन्तः, कर्मचारिणः एतत् बोधयन्ति यत् लु वेङ्किङ्ग् इत्यस्य वचनस्य उद्देश्यं किमपि न भवतु, सम्बन्धितविभागेषु “अनुसरणीयाः कानूनाः भवितुमर्हन्ति, तथा च विधिना अधिकृततां विना किमपि कर्तुं न शक्नोति” इति ।

तत्र संलग्नाः "कङ्कणमहोदया" प्रतिवदति स्म यत् सा संघात् निष्कासिता अस्ति इति
अस्य घटनायाः कारणं द्वयोः लंगरयोः मूल्यविवादः आसीत् यदा ते समानब्राण्ड् रोमयुक्तकङ्कणान् वहन्ति स्म । सिम्बा इत्यनेन सार्वजनिकरूपेण लाइव् प्रसारणे उक्तं यत् सः जिओ याङ्ग इत्यनेन निवेदितः यतः सः विक्रीतस्य "मिसेस् क्रैब्" ब्राण्ड् रोमयुक्तस्य केकडानां मूल्यं थ्री मेषस्य मूल्यात् बहु न्यूनम् आसीत्
सिम्बा, जिओ याङ्ग च द्वौ अपि एकमेव ब्राण्ड् "केकड़ा कार्ड्" विक्रयणं कुर्वतः।
ब्लू व्हेल फाइनेन्स इत्यस्य अनुसारं अगस्तमासे श्रीमती केकडानां मासिकविक्रयः डौयिन् इत्यत्र २० कोटि युआन् इत्यस्मात् अधिकः अभवत् । परन्तु २०२४ तमस्य वर्षस्य जूनमासे सुझोउ याङ्गचेङ्ग-सरोवरस्य रोमयुक्तस्य केकडा-उद्योगसङ्घः एकां घोषणां कृतवान् यत्,suzhou xifengge company इत्यस्य सदस्यतां रद्दं कुर्वन्तु. घोषणायाम् उक्तं यत् "भारस्य अभावः, मिथ्यालेबलिंग्, मिथ्याविज्ञापनं च प्रकाशयितुं" इत्यादीनां अवैधव्यापारक्रियाकलापानाम् कारणेन श्रीमती केकडाः बहुवारं नगरपालिकपरिवेक्षणब्यूरोद्वारा प्रशासनिकदण्डस्य अधीनाः अभवन्, येन अधिकारानां हितानाञ्च गम्भीररूपेण उल्लङ्घनं जातम् उपभोक्तृणां ।
सितम्बर् ४ दिनाङ्के सिम्बा लिटिल् याङ्ग इत्यस्य विवादस्य विषये श्रीमती केकडानां आधिकारिकग्राहकसेवा प्रतिक्रियाम् अददात् यत्, “लिटिल् याङ्गस्य सिम्बा इत्यस्य च लाइव प्रसारणकक्षेषु रोमयुक्तानां केकडानां भिन्नाः विनिर्देशाः सन्ति, महत्तराः च उत्तमगुणवत्तायाः भवितुम् अर्हन्ति वा इति विषये।”. भविष्ये अधिकानि भविष्यन्ति ।
याङ्गचेङ्ग-सरोवर-रोम-केकड-सङ्घतः "निष्कासितः" इति विषये ग्राहकसेवा अवदत् यत् "पूर्वं पाउण्ड्-अभावः, मिथ्या-प्रचारः च एकान्तप्रकरणाः आसन्, परन्तु अधुना वयं गुणवत्तायाः गारण्टीं दद्मः। अपि च, श्रीमती केकडानां अधिकांशस्य अल्पभागः एव उच्चस्तरीयाः महत् च उत्पादाः याङ्गचेङ्ग-सरोवरस्य कृते वयं डौयिन् इत्यादिषु ऑनलाइन-लाइव-प्रसारण-कक्षेषु याङ्गचेङ्ग-सरोवरस्य रोमयुक्त-केकडान् न विक्रयामः, अपितु केवलं अफलाइन-भण्डारेषु एव विक्रयामः।”.
सम्प्रति सिम्बा-त्रिमेषयोः जनमतप्रसंगः अद्यापि वर्धमानः अस्ति ।
————————————

साभार : समसामयिक समाचार, पोस्टर समाचार, ब्लू व्हेल वित्त, दवन समाचार, दैनिक आर्थिक समाचार, संयान प्रौद्योगिकी, आदि।

प्रतिवेदन/प्रतिक्रिया