समाचारं

पूर्वोत्तरचीनदेशस्य क्रीडाङ्गणात् आरभ्य सीबीए-मञ्चपर्यन्तं - चीन-आफ्रिका-देशयोः मिश्रितजातीयस्य बालकस्य स्वप्न-अनुसरण-अभिलेखः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चाङ्गचुन्, सितम्बर् ६ (रिपोर्टर् जिन् जिन्क्सिउ तथा ली डायन्) ड्रिब्ल् कृत्वा, दिशां परिवर्तयन्, तथा च भग्नं कृत्वा, एकः कृष्णवर्णीयः आकृतिः उपरि कूर्दति स्म, तथा च कन्दुकः वायुतले एकं सम्यक् चापं आकृष्य हल्केन जालपुटे प्रविष्टवान्। न्यायालये फेङ्ग आओ एम.वी.पी.
"अधुना आगच्छतु!" दलस्य सः न केवलं प्रतिभाशाली नवयुवकः अस्ति यः मिश्रित-नाइजीरिया-चीनी-वंशस्य अस्ति, अपितु सर्वेषां पिस्ता अपि अस्ति । सः कृष्णवर्णीयः अस्ति, परन्तु सः प्रवाहपूर्णं ईशान्यभाषां वदति, सः द्वौ मीटर् अधिकं लम्बः अस्ति, तथा च एतानि सर्वाणि "प्रियविपरीतताः" यत्र गच्छति तत्र तत्र "समूहप्रियः" भवति
चित्रे फेङ्ग आओ इति दृश्यते । सिन्हुआ समाचार एजेन्सी"भोजनं उत्तमम् अस्ति वा?" "किं त्वं प्रशिक्षणात् श्रान्तः असि?" लियू लेई जिलिन् प्रान्ते चाङ्गचुन् ऑटोमोबाइल आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य चतुर्थक्रमाङ्कस्य मध्यविद्यालये बास्केटबॉलप्रशिक्षकः अस्ति । वर्षद्वयात् पूर्वं फेङ्ग आओ झिन्जियाङ्ग-दलस्य परीक्षणप्रशिक्षणं उत्तीर्णः, लियू लेइ इत्यस्य बास्केटबॉल-क्लबं, ईशानदिशि स्थितं तस्य गृहनगरं च त्यक्त्वा, २०२२ तमे वर्षे राष्ट्रिय-अण्डर-१९-युवा-लीग्-क्रीडायां दलेन सह स्पर्धां कर्तुं वायव्यदिशि आगतः ततः परं लियू लेइ इत्यस्य दूरभाषाः प्रतिदिनं यथानिर्धारितरूपेण आगच्छन्ति स्म, बाल्यकालात् एव पश्यति स्म तस्य बालकस्य सह गन्तुं सहस्राणि माइलपर्यन्तं यात्रां करोति स्म ।
२००६ तमे वर्षे जिलिन्-राज्यस्य चाङ्गचुन्-नगरे फेङ्ग-आओ-इत्यस्य जन्म अभवत् । यदृच्छया सः लियू लेइ इत्यस्य बास्केटबॉल-दले अनुशंसितः यदा सः मूलतः फुटबॉल-वर्गे पञ्जीकरणं कर्तुम् इच्छति स्म । यदा प्रथमवारं तेषां साक्षात्कारः अभवत् तदा किञ्चित् कृष्णवर्णीयत्वक्, पुष्पजाकेटवेषधारी च अयं मिश्रजातीयः बालकः लियू लेइ इत्यस्य ध्यानं आकर्षितवान् । "इदं उत्तमं अंकुरम् अस्ति यत् अस्य बालकस्य शारीरिकदशा, यस्य अस्थिवयोपरीक्षायां ज्ञातं यत् सः मीटर्द्वयाधिकं यावत् वर्धयितुं शक्नोति, सः "दोषहीनः" अस्ति। फलतः फेङ्ग आओ, यः केवलं ५ वर्षीयः आसीत्, सः लियू लेइ इत्यस्य कनिष्ठतमानां छात्रेषु अन्यतमः अभवत् ।
चित्रे फेङ्ग आओ क्रीडायाः समये ड्रिब्लिंग् कुर्वन् दृश्यते । सिन्हुआ समाचार एजेन्सीफेङ्ग आओ इत्यस्य स्ट्राइकररूपेण प्रशिक्षणं दत्तवन्तः तस्य सहकारिणां विपरीतम् अनुभवी लियू लेई स्वस्य रक्षककौशलस्य विकासे एव केन्द्रितः आसीत् । "तस्य ऊर्ध्वता तस्य लाभः, परन्तु तस्य एकमात्रं उत्कृष्टं विशेषता न भवितुम् अर्हति ।" , ये तस्मिन् समये प्राथमिकविद्यालयस्य प्रथमश्रेण्यां आसन् तेषां अनुमतिं दत्त्वा फेङ्ग आओ स्वभ्रातृणां विरुद्धं क्रीडति स्म ये तस्मात् वर्षद्वयं ज्येष्ठाः आसन् । "निर्देशकः लियू मम शिरसा कथं विजयं प्राप्नुयात् इति शिक्षयति स्म, न केवलं मम शिरसा एव।"
फेङ्ग आओ इत्यस्य मातापितरौ प्रायः कार्ये व्यस्तौ आस्ताम्, कदाचित् स्वसन्ततिभिः सह क्रीडां कर्तुं न शक्तवन्तौ, अतः लियू लेई तं भोजनस्य आवासस्य च पालनाय स्वेन सह नीतवान्, स्वामि-शिक्षुयोः सम्बन्धः पितुः पुत्रस्य च सम्बन्धात् श्रेष्ठः आसीत् तथा लियू लेइ केवलं फेङ्ग आओ इत्यस्य देवपुत्रः इति ज्ञातवान् । तेषां अनुभविना मार्गदर्शनेन, उत्तमकौशलेन च "चीनी दत्तकपिता" "मिश्रजातीयपुत्र" च संयोजनेन क्रमेण मौनबोधः प्रतिष्ठा च विकसिता
२०१६ तमे वर्षे जिलिन् साइबेरियान् टाइगर्स् क्लब् यूथ् बास्केटबॉल चॅम्पियनशिप् इत्यस्मिन् फेङ्ग आओ तस्मिन् समये क्रीडायाः लघुतमः खिलाडी आसीत्, सः क्रीडायाः समाप्तेः विंशतिसेकेण्ड् पूर्वं पङ्क्तिबद्धरूपेण ५ अंकं प्राप्तवान् यत् दलस्य विजयं विपर्ययितुं साहाय्यं कृतवान् सः लघुः आकृतिः, कन्दुकेन वायुना आकृष्टः चापः च एकः सिल्हूट् अस्ति यस्य विषये लियू लेइ अद्यापि वदति।
चित्रे फेङ्ग आओ क्रीडायां डुबन् दृश्यते । सिन्हुआ समाचार एजेन्सी२०२२ तमे वर्षे झिन्जियाङ्ग-युवदलः "शिकारं" कर्तुं अत्र आगतः, लियू लेइ इत्यस्य विचारानुसारं फेङ्ग-आओ-इत्यस्य प्रशिक्षणं दातुं, अल्पकाले एव राष्ट्रिययुवदलस्य, सीबीए-प्रथमदले च प्रशिक्षणं दातुं प्रतिज्ञां कृतवान् २०२३ तमे वर्षे राष्ट्रिय-अण्डर-१९-युवा-बास्केटबॉल-लीग्-क्रीडायाः पुरुष-अन्तिम-क्रीडायां फेङ्ग्-आओ-इत्यनेन दलस्य चॅम्पियनशिप-विजेतुं साहाय्यं कृतम् ।
बालकस्य परिपक्वता आरब्धा अस्ति, तस्य भविष्यं आशाजनकम् अस्ति। अद्यत्वे फेङ्ग आओ प्रमुखस्पर्धासु उद्भवति, लियू लेइ इत्यस्य पदचिह्नानि अपि समयसूचना सह सम्पूर्णे विश्वे "अनुसरणं" कुर्वन्ति । प्रत्येकं सः स्कोरं करोति चेत् फेङ्ग आओ, लियू लेइ च वायुना मुष्टिभ्यां बम्पं कृत्वा स्मितेन परस्परं पश्यन्ति। "चीनस्य 'जादू' जॉन्सन् भवतु एतत् एव लक्ष्यं फेङ्ग आओ इत्यनेन स्वस्य कृते निर्धारितम्, तस्य स्वामिनः लियू लेइ इत्यस्य कृते अपि एतत् प्रतिज्ञा अस्ति।"
"अग्रे धकेलतु, भवतः स्वप्न-अनुसरण-कथा अद्यापि प्रचलति, भवतः आख्यायिका च अधुना एव आरब्धा अस्ति।"
प्रतिवेदन/प्रतिक्रिया