समाचारं

चोङ्गकिङ्ग्-क्रीडकः यान् ज़िकियाङ्गः अन्ततः पञ्च-पैरालिम्पिक-क्रीडाणां अनन्तरं स्वस्य स्वप्नं साकारं कृतवान् : सः स्वर्णपदकं प्राप्तुं दृढनिश्चयः अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:46

६ सितम्बर् दिनाङ्के बीजिंगसमये ०:०० वादने पेरिस-पैरालिम्पिक-बोचिया-मिश्रित-दल-बीसी१/बीसी२-अन्तिम-क्रीडायां चोङ्गकिङ्ग्-क्रीडकः यान् ज़िकियाङ्ग् स्वसहयोगिभिः सह मिलित्वा इन्डोनेशिया-क्रीडकानां सामना कृतवान्, अन्ततः ७:६ इति समयेन स्वर्णपदकं प्राप्तवान्

यान् ज़िकियाङ्ग् न केवलं पैरालिम्पिकक्रीडायां प्रथमं स्वर्णपदकं प्राप्तवान्, अपितु चीनीयदलस्य पैरालिम्पिकबोचियादलप्रतियोगितायाः इतिहासे प्रथमं स्वर्णपदकं प्राप्तुं अपि साहाय्यं कृतवान् एतावता पेरिस्-पैरालिम्पिकक्रीडायां चोङ्गकिङ्ग्-क्रीडकाः ४ स्वर्णपदकानि प्राप्तवन्तः ।

एकः दिग्गजः इति नाम्ना यान् ज़िकियाङ्गः बीजिंग, लण्डन्, रियो, टोक्यो इत्यादिषु चतुर्षु पैरालिम्पिकक्रीडासु भागं गृहीत्वा ३ रजतपदकानि १ कांस्यपदकं च प्राप्तवान् । यान् ज़िकियाङ्गस्य पत्नी कुआङ्ग लिक्सिया इत्यनेन पत्रकारैः उक्तं यत् पेरिस्-नगरस्य अस्मिन् यात्रायां यान् ज़िकियाङ्ग् स्वर्णपदकं प्राप्तुं निश्चितः अस्ति!

चोङ्गकिङ्ग् बोच्चे-क्रीडकस्य यान् ज़िकियाङ्ग् इत्यनेन जितैः पदकैः पूरितम् अस्ति । hualong.com इत्यस्य संवाददाता li yiming इत्यस्य चित्रम्

सः स्वदेशस्य कृते युद्धं कुर्वन् सैनिकः अस्ति

सः राष्ट्रियदलस्य कप्तानः अपि अस्ति

यान् ज़िकियाङ्ग् २००४ तमे वर्षे बोचिया इत्यनेन सह सम्बद्धः अभवत् ।

बोचिया इति क्रीडा गम्भीरस्पैस्टिसिटी, मस्तिष्कपक्षाघातः अथवा गम्भीरशारीरिकविकलाङ्गानाम् कृते उपयुक्तः अस्ति । ट्रैक एण्ड् फील्ड्, बास्केटबॉल इत्यादीनां लोकप्रियक्रीडाणां तुलने बोचिया निःसंदेहं "अलोकप्रियः" अस्ति, २००४ पर्यन्तं राष्ट्रव्यापीरूपेण प्रचारः न कृतः ।

अस्मिन् वर्षे एव चोङ्गकिङ्ग् बेइबेइ-जिल्ला-विकलाङ्ग-सङ्घः बोच्चे-कन्दुक-परियोजनायां भागं ग्रहीतुं विकलाङ्गानाम् नियुक्तेः घोषणां कृतवान्, तस्य प्रचारार्थं च यान्-झिकियाङ्ग-नगरस्य गृहनगरं बेइक्वान्-वीथिं प्रति अपि गतः तस्मिन् समये केवलं १७ वर्षीयः यान् ज़िकियाङ्ग् इत्ययं दलं सम्मिलितवान्, आधिकारिकतया २० वर्षीयं बोच्चे-क्रीडायाः आरम्भं च कृतवान् ।

यद्यपि बोक्सिया एकः उपविष्टः क्रीडा अस्ति तथापि एतत् क्रीडकस्य व्यापकक्षमतायाः अत्यन्तं परीक्षणं करोति तथापि अस्य कृते खिलाडयः कन्दुकस्य विषये बहु भावः, नियन्त्रणक्षमता, समग्रं मानसिकं नियन्त्रणं, सामरिकविश्लेषणं, अनुप्रयोगं च बहु आवश्यकं भवति

यदा सः प्रथमवारं प्रशिक्षणदले सम्मिलितवान् तदा यान् ज़िकियाङ्ग् अधिकतया ८ घण्टाभ्यः अधिकं यावत् प्रशिक्षणक्षेत्रे स्थातव्यम् आसीत् ।

यान् ज़िकियाङ्गः प्रतिदिनं बहुवारं अभ्यासं करोति स्म, क्रमेण विशिष्टं भवितुं सटीकक्षेपणस्य, चतुरचिन्तनस्य च रणनीतिषु अवलम्ब्य ।

२००६ तमे वर्षे २००७ तमे वर्षे च यान ज़िकियाङ्ग् इत्यनेन राष्ट्रियबोचिया-चैम्पियनशिप्-क्रीडायां बोच्ची-बॉल-क्रीडायाः व्यक्तिगत-समूह-स्पर्धासु स्वर्णपदकद्वयं प्राप्तम् तथा च २०१० तमे वर्षे पुर्तगाली-बोचिया-चैम्पियनशिप्-क्रीडायां विकलाङ्गानाम् कृते सप्तम-क्रीडायां विश्वचैम्पियनशिप्-क्रीडायां यान-झिकियाङ्ग् चीनस्य bocce-कन्दुकस्य अन्तरं भङ्गं कृत्वा अन्तर्राष्ट्रीय-स्पर्धासु कदापि स्वर्णं न जित्वा bc2 व्यक्तिगत-चैम्पियनशिपं एकस्मिन् झटके जित्वा, सः 2012 तमस्य वर्षस्य लण्डन-पैरालिम्पिक-क्रीडायां, सः दलीय-व्यक्तिगत-रजतपदकद्वयं जित्वा, पुनः एकवारं इतिहासे सर्वोत्तमं परिणामं निर्मितवान्; चीनस्य bocce ball परियोजना।

२०२४ तमे वर्षे राष्ट्रियदलस्य कप्तानत्वेन यान् ज़िकियाङ्गः तस्य सङ्गणकस्य सहचराः च पेरिस्-पैरालिम्पिकक्रीडायाः सर्वोच्चमञ्चे आरोह्य चीनीयदलस्य पैरालिम्पिक-बोचिया-दल-प्रतियोगितायाः इतिहासे प्रथमं स्वर्णपदकं प्राप्तुं साहाय्यं कृतवन्तः

कुआङ्ग लिक्सिया यान् ज़िकियाङ्गस्य पदकस्य उत्पत्तिं कथयति । hualong.com इत्यस्य संवाददाता li yiming इत्यस्य चित्रम्

सः तस्य भार्यायाः पतिः अस्ति

अपि च द्वयोः बालकयोः पिता

"उत्तमः शॉट्, किं सुन्दरः शॉट्!"यदा संवाददातारः ६ सेप्टेम्बर् दिनाङ्के प्रातः ११ वादने यान् ज़िकियाङ्गस्य गृहे प्रविष्टाः आसन्, तदा सा स्वपत्न्याः क्रीडां प्रेक्षमाणा आसीत्, गौरवेण, नेत्रेषु च यदि पर्दाद्वारा सा यान ज़िकियाङ्ग इत्यनेन सह पार्श्वे पार्श्वे युद्धं कर्तुं शक्नोति।

यद्यपि क्रीडायाः समाप्तिः अभवत् तथापि कुआङ्ग् लिक्सिया अद्यापि उत्साहात् आघातात् च न पुनः स्वस्थः इव दृश्यते ।

"अद्यापि अविश्वसनीयं भवति। सः अन्ततः स्वस्य स्वप्नं साकारं कृत्वा अस्माकं चीनीयदलस्य कृते इतिहासं रचितवान् यत् तस्याः पतिस्य विंशतिवर्षेभ्यः कठिनप्रशिक्षणस्य पुरस्कारः अस्मिन् क्षणे अभवत्।

यान् ज़िकियाङ्गस्य दैनिकप्रशिक्षणं कियत् कठिनम् अस्ति? कुआङ्ग लिक्सिया इत्यनेन अस्य प्रश्नस्य उत्तरं "७", "९", "२" इति संख्याभिः दत्तम् ।

"यदा अन्तर्राष्ट्रीयस्पर्धानां विषयः आगच्छति तदा सः अधिकांशं समयं गृहात् दूरं क्रीडां वा प्रशिक्षणं वा करोति। अस्मिन् वर्षे सः द्विवारं पुनः आगतः, तथा च सः प्रत्येकं समये केवलं सप्ताहं यावत् स्थातुं शक्नोति चोङ्गकिङ्ग्-नगरे यान् ज़िकियाङ्ग्-इत्यनेन कदापि स्वस्य आग्रहेषु शिथिलीकरणं न कृतम् । सः प्रतिदिनं प्रातः ७ वादने प्रशिक्षणं आरभते, सायं ९ वादने च समाप्तः भवति ।

यान् ज़िकियाङ्गः क्षेत्रे उत्सवं करोति। चित्र स्रोतः : दृश्य चीन

यद्यपि यान् ज़िकियाङ्ग् प्रायः बहिः क्रीडां करोति तथापि तस्य परिवारः सर्वदा तस्य हृदये एव भवति । यान ज़िकियाङ्ग्, कुआङ्ग लिक्सिया च एकः पुत्रः एकः पुत्री च अस्ति यान ज़िकियाङ्गः मूलतः प्रतिदिनं स्वपरिवारस्य कृते वीडियो-कॉलं करोति, स्वस्य बालकैः सह दैनन्दिनजीवनस्य विषये गपशपं करोति, स्वसन्ततिभ्यः च कठिनतया अध्ययनं कर्तुं वदति।

"अधिकतमं मया प्रतिदिनं चत्वारि पञ्च वा दूरभाषाणि कर्तव्यानि सन्ति" इति कुआङ्ग् लिक्सिया इत्यनेन पत्रकारैः उक्तं यत्, द्वयोः बालकयोः पित्रा सह अपि अतीव उत्तमः सम्बन्धः अस्ति, यदा तेभ्यः विशेषतया क्रीडाङ्गणं गन्तुं रोचते स्म तेषां पितरं रेलयानं पश्यन्तु।

कुआङ्ग लिक्सिया इत्यस्य मतेन यान् ज़िकियाङ्गस्य दृढ इच्छाशक्तिः, जीवने दृढयुद्धभावना च बालकानां हृदयेषु आदर्शः अभवत् ।

hualong.com रिपोर्टरः wang xurui/पाठः

प्रतिवेदन/प्रतिक्रिया