समाचारं

"सत्यं शिक्षयितुं" बीजानि नवीनशिक्षकाणां हृदयेषु दृढतया जडं गृह्णन्तु - कुझौ पॉलिटेक्निक विद्यालये नवीनशिक्षकाणां कृते संगोष्ठी आयोजिता

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विद्यालयात् अहं गभीरं परिचर्याम्, निष्कपटतां च अनुभवामि। अहं हृदये उष्णतां दयालुतां च अनुभवामि। मया अपि बहु अनुभवः, साहाय्यं च प्राप्तम्। वास्तविकजनं शिक्षयामः" "अग्निं पारयन्" इति विषये नूतनशिक्षकाणां कृते संगोष्ठी।

"अहं हुनान् सामान्यविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान्, मम शौकाः च सन्ति..." १९ नूतनाः शिक्षकाः सभायां परिचयं दत्तवन्तः। ते ऊर्जया, अनुरागेण च परिपूर्णाः सन्ति, ये नूतनयुगे शिक्षकानां उत्कृष्टक्षमताम् दर्शयन्ति। तस्मिन् एव काले त्रयः नूतनाः शिक्षकप्रतिनिधिः विद्यालये सम्मिलितस्य अनन्तरं स्वस्य अन्वेषणं, भविष्यस्य करियरयोजना, विद्यालयविकासाय सुझावः च साझां कृतवन्तः।

"शिक्षणं पवित्रं गौरवपूर्णं च व्यवसायम् अस्ति। छात्राणां वृद्धेः मार्गदर्शकः सहचरः च अस्ति..." सभायां त्रयः पुरातनाः शिक्षकप्रतिनिधिः अपि नूतनशिक्षकैः सह विचाराणां साझेदारी, आदानप्रदानं च कर्तुं आमन्त्रिताः आसन्। ते नूतनशिक्षकैः सह शिक्षकानां करियरविषये स्वस्य अन्वेषणं साझां कर्तुं, शिक्षणस्य अनुभवं प्रदातुं, व्यावसायिक आदर्शानां स्थापनायै, करियरविकासयोजनानि च निर्मातुं नूतनशिक्षकाणां मार्गदर्शनाय च सजीवप्रकरणानाम् उपयोगं कृतवन्तः।

“अहं सर्वदा मन्ये यत् शिक्षकानां प्रशिक्षणे अतिप्रधानं कर्तुं न शक्यते” इति दलस्य शाखायाः सचिवः फाङ्ग होङ्ग्लियाङ्गः अवदत् । सः नूतनशिक्षकाणां कृते प्रखर अपेक्षाः अग्रे स्थापयति स्म, आशां कुर्वन् यत् नूतनाः शिक्षकाः यथाशीघ्रं स्थितिपरिवर्तनस्य भूमिकायाः ​​च अनुकूलतां प्राप्तुं शक्नुवन्ति, विद्यालयस्य स्थितिः परिचिताः भवेयुः, शिक्षणपदस्य योग्याः भवेयुः, "शिक्षणस्य" मूलमिशनं मनसि स्थापयितुं शक्नुवन्ति दलस्य कृते जनाः देशस्य कृते च प्रतिभानां शिक्षणं कुर्वन्ति", तथा च राजनैतिकसिद्धान्तस्य अध्ययनं व्यावसायिकक्षमतानां आदानप्रदानं च सुदृढं कुर्वन्ति।

प्राचार्यः जेङ्ग शान्कुन् इत्यनेन नूतनानां शिक्षकानां हार्दिकं स्वागतं कृत्वा विद्यालयस्य इतिहासस्य परिसरस्य च “वास्तविक” संस्कृतिः परिचयः कृतः। सा आशास्ति यत् नूतनाः शिक्षकाः विद्यालयस्य इतिहासं विद्यालयस्य च स्थितिं च अवगन्तुं शक्नुवन्ति, स्वकार्य्ये शिक्षाविदस्य भावनायाः मार्गदर्शनं कर्तुं शक्नुवन्ति, स्वस्य मूल आकांक्षां न विस्मरन्ति, स्वस्य मिशनं मनसि स्थापयितुं शक्नुवन्ति, "शिक्षणसत्यं" पीढीतः पीढीं यावत् प्रसारयितुं शक्नुवन्ति, तथा संयुक्तरूपेण विद्यालयस्य कृते अधिकं तेजस्वी भविष्यं लिखन्तु।

"अहं स्वेच्छया एकः गौरवपूर्णः जनशिक्षकः भवितुम्, दलस्य शैक्षिककार्याय निष्ठावान्, शैक्षिकनियमानां नियमानाञ्च पालनम्, शिक्षाविदस्य भावनां च उत्तराधिकारं प्राप्य अग्रे सारयामि..." एकेन ध्वनितेन शक्तिशालिना च शपथेन सह संगोष्ठी एकः अंत।

सभायाः अनन्तरं नूतनाः शिक्षकाः व्यक्तवन्तः यत् ते शिक्षायाः मूल-अभिप्रायं मनसि धारयिष्यन्ति, पुरातन-शिक्षकाणां उदाहरणं अनुसृत्य यथाशीघ्रं नूतन-वातावरणे अनुकूलतां प्राप्नुयुः, नूतन-समूहे समावेशं करिष्यन्ति, नूतन-भूमिकासु प्रवेशं करिष्यन्ति, अध्यापनार्थं समर्पयिष्यन्ति इति तथा जनान् शिक्षयति, तथा च नूतनयुगे "बृहत् शिक्षकाः" भवितुम् प्रयतन्ते।

कथ्यते यत् कुझौ पॉलिटेक्निक विद्यालयः "वास्तविक" शिक्षाब्राण्डस्य निर्माणे केन्द्रितः अस्ति तथा च शिक्षणदलस्य निर्माणे महत् महत्त्वं ददाति। विगतत्रिषु वर्षेषु "परिचय + स्थानान्तरण + प्रबन्धन" इत्यस्य विभिन्नपद्धतिभिः शिक्षकदलस्य विस्तारः कृतः, कुलम् ६६ नवीनशिक्षकाणां परिचयः कृतः, येषु १७ स्नातकोत्तरपदवीधारिणः १२ व्यावसायिकशिक्षायुक्ताः च the separation mechanism of मूल्याङ्कनं रोजगारं च शैक्षिकप्रतिभानां समेकनार्थं कार्यान्वितम् अस्ति।कोणशिला कक्षायां "सत्यं शिक्षयति" इति निरन्तरघटनाम् अङ्गीकुर्वति, उच्चगुणवत्तायुक्तानां श्रमिकाणां दलस्य संवर्धनार्थं शक्तिं संचयति, "युवाकुजियाङ्ग" इत्यत्र अधिकयुवकजीवनशक्तिं च प्रविशति। (लियाओ वेन्जाङ्ग) ९.

प्रतिवेदन/प्रतिक्रिया