समाचारं

चीन-आफ्रिका-सहकार्यस्य विषये मञ्चः|वैश्विकविकासपरिकल्पनानां ढाञ्चे सहकार्यं गहनं कर्तुं चीन-आफ्रिका संयुक्तवक्तव्यम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर ६: वैश्विकविकासपरिकल्पनानां ढाञ्चे सहकार्यं गभीरं कर्तुं चीन-आफ्रिका संयुक्तवक्तव्यम्

एकम्‌,२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ४ दिनाङ्कात् ६ दिनाङ्कपर्यन्तं चीन-आफ्रिका-सहकार्यस्य मञ्चस्य नूतनं शिखरसम्मेलनं बीजिंग-नगरे भविष्यति ।चीनदेशस्य ५३ आफ्रिकादेशेभ्यः च राष्ट्रप्रमुखाः, सर्वकारप्रमुखाः, प्रतिनिधिमण्डलप्रमुखाः, आफ्रिकासङ्घस्य आयोगस्य अध्यक्षः (अतः परं “पक्षाः” इति उच्यते) च अस्मिन् सत्रे उपस्थिताः आसन् वैश्विकविकासपरिकल्पनानां रूपरेखायाः अन्तः सहकार्यस्य गहनीकरणविषये चीन-आफ्रिका संयुक्तवक्तव्यं निर्गन्तुं सर्वे पक्षाः सहमताः।

2. सर्वेषां पक्षानाम् मतं यत् अद्यत्वे विश्वे एकशताब्द्यां अदृष्टाः गहनाः परिवर्तनाः सन्ति, वैश्विकविकासः च एकस्मिन् महत्त्वपूर्णे कालखण्डे प्रविष्टः अस्ति, विकासशीलदेशाः संयुक्तराष्ट्रसङ्घस्य 2030 स्थायिविकासलक्ष्याणां प्राप्तौ तीव्रचुनौत्यस्य सामनां कुर्वन्ति। चीनदेशस्य राष्ट्रपतिना शी जिनपिङ्गेन प्रस्ताविता वैश्विकविकासपरिकल्पना संयुक्तराष्ट्रसङ्घस्य २०३० तमस्य वर्षस्य सततविकासस्य कार्यसूचना, आफ्रिकासङ्घस्य २०६३ कार्यसूचना, आफ्रिकादेशानां विकासरणनीतिभिः च अत्यन्तं सङ्गता अस्ति, तथा च साधारणवैश्विकविकासस्य प्रवर्धनार्थं प्रबलं गतिं प्रविष्टवती अस्ति सर्वे पक्षाः वैश्विकविकासपरिकल्पनायाः परिधिमध्ये सामरिकसमन्वयं सुदृढं कर्तुं, विकाससहकार्यं गभीरं कर्तुं, नूतनयुगे साझाभविष्ययुक्तस्य सर्वमौसमस्य चीन-आफ्रिका-समुदायस्य संयुक्तरूपेण निर्माणं कर्तुं च इच्छन्ति।

3. सर्वेषां पक्षैः स्मरणं कृतं यत् वैश्विकविकासपरिकल्पनायाः आरम्भात् आरभ्य चीन-आफ्रिका-देशयोः स्वकीयान् आधुनिकीकरणमार्गान् अन्वेष्टुं, "चीन-आफ्रिका-सहकार-दृष्टिः 2035"-इत्यस्य कार्यान्वयनं गभीरं कर्तुं, अग्रे च गन्तुं च हस्तेन हस्तेन कार्यं कृत्वा परस्परं समर्थनं कृतवन्तौ | "नव परियोजनाः" उच्चगुणवत्तायुक्ताः तथा च १७५ " जनानां आजीविकायाः ​​लाभाय "लघु किन्तु सुन्दरी" सहकार्यपरियोजना कार्यान्विता अस्ति, तथा च मञ्चस्य ३० तः अधिकाः आफ्रिका सदस्याः "वैश्विकविकासपरिकल्पनस्य मित्रसमूहः" तथा च... "वैश्विकविकासप्रवर्धनकेन्द्रजालम्" परिवारं संयुक्तरूपेण डॉकिंगविकासनीतयः निर्मातुं, विकाससंसाधनानाम् समन्वयं कर्तुं, सामान्यविकासाय च कुशलं कार्यतन्त्रं मञ्चं च प्रवर्धयितुं।

४ सतत विकास। वयं विकसितदेशेभ्यः आग्रहं कुर्मः यत् ते विकासशीलदेशेभ्यः विशेषतः आफ्रिकादेशेभ्यः स्वस्य सहायताप्रतिबद्धतां गम्भीरतापूर्वकं पूरयन्तु।

5. सर्वेषां पक्षानाम् दृढं विश्वासः अस्ति यत् चीन-आफ्रिका-सहकार्यं दक्षिण-दक्षिण-सहकार्यस्य नूतनप्रकारस्य आदर्शम् अस्ति। आफ्रिकासङ्घस्य एजेण्डा २०६३ तथा आफ्रिकादेशानां विकासरणनीतिभिः सह वैश्विकविकासपरिकल्पनानां निकटसमायोजनं सक्रियरूपेण प्रवर्धयितुं, आधुनिकीकरणस्य प्रवर्धनार्थं दश प्रमुखानां चीन-आफ्रिकासाझेदारीकार्याणां कार्यान्वयनस्य त्वरिततां कर्तुं सहमताः, तथैव आफ्रिकादेशस्य समर्थनार्थं उपक्रमस्य च औद्योगीकरणम्, आफ्रिकादेशस्य कृषिआधुनिकीकरणस्य सहायतायै चीनस्य योजना, चीन-आफ्रिकाप्रतिभाप्रशिक्षणसहकारयोजना च" आफ्रिका-औद्योगीकरणविकास-त्वरणयोजना, आफ्रिका-व्यापककृषिविकासयोजना, आफ्रिका-विज्ञान-प्रौद्योगिकी-नवाचारः इत्यादीनां सर्व-आफ्रिका-योजनानां कार्यान्वयनस्य समर्थनं करोति रणनीति।

6. वैश्विकविकाससहकार्ये समन्वयात्मकभूमिकां निर्वहणे संयुक्तराष्ट्रसङ्घस्य समर्थनं कर्तुं सर्वे पक्षाः वैश्विकशासने चीन-आफ्रिका-देशयोः प्रतिनिधित्वं कृत्वा "वैश्विकदक्षिणस्य" प्रतिनिधित्वं स्वरं च वर्धयितुं सहमताः। सक्रियरूपेण "वैश्विकविकासपरिकल्पनस्य मित्रसमूहस्य" तथा "वैश्विकविकासप्रवर्धनकेन्द्रजालस्य" सदुपयोगं कुर्वन्तु, तथा च चीन-आफ्रिका (इथियोपिया)-संयुक्तराष्ट्र (औद्योगिकविकाससङ्गठनम्) त्रिपक्षीयम् इत्यादिषु बहुपक्षीयमञ्चेषु निर्भरं कुर्वन्तु एकता, समानता, संतुलनं, तथा च समावेशी वैश्विकविकाससाझेदारी च संयुक्तरूपेण निर्मातुं सहयोगप्रदर्शनकेन्द्रम्।

7. सर्वे पक्षाः नीतिसंवादं, अनुभवसाझेदारी, क्षमतानिर्माणं व्यावहारिकसहकार्यं च सुदृढं कर्तुं सहमताः सन्ति, यत्र दरिद्रतानिवृत्तिः, खाद्यसुरक्षा, चिकित्सास्वास्थ्यसेवा, औद्योगीकरणं, जलवायुपरिवर्तनं हरितविकासः, डिजिटलयुगस्य संपर्कः, मानवसंसाधनविकासः अन्यक्षेत्राणि च केन्द्रीकृताः सन्ति . चीनदेशे आफ्रिकादेशस्य युवानां सशक्तिकरणार्थं चीनदेशे आदानप्रदानस्य, प्रशिक्षणस्य, छात्रवृत्तेः अन्येषां अवसरानां च अधिकानि अवसरानि प्रदातुं इच्छुकः अस्ति।

8. सर्वे पक्षाः वैश्विकविकासपरियोजनापुस्तकालयस्य राजधानीपुस्तकालयस्य च चर्चां कर्तुं, संयुक्तरूपेण निर्माणं कर्तुं, साझां कर्तुं च सहमताः सन्ति, वैश्विकविकासस्य दक्षिणदक्षिणसहकार्यनिधिस्य च सदुपयोगं कर्तुं, वैश्विकविकासपरिकल्पनायाः कृते 14 अरब अमेरिकीडॉलरस्य विशेषनिधिं कार्यान्वितुं, निरन्तरं विस्तारं कर्तुं च सहमताः सन्ति अन्तर्राष्ट्रीयविकाससहकार्यस्य वित्तपोषणपद्धतयः, तथा च द्विपक्षीयसहकार्यं गभीरं करिष्यन्ति, येन अधिकानि विकाससहकार्यपरियोजनानि सृज्यन्ते, येषां लाभाय आफ्रिकादेशाः भवन्ति, तथा च संयुक्तराष्ट्रसङ्घस्य २०३० तमस्य वर्षस्य सततविकासस्य कार्यसूचनायाः कार्यान्वयनस्य त्वरितता भविष्यति।

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया