समाचारं

अनेकानाम् आफ्रिकादेशानां नेतारः चीन-आफ्रिका-सहकार-मञ्चस्य फलप्रद-परिणामानां प्रशंसाम् कुर्वन्ति, चीन-देशेन सह साझेदारी सुदृढां कर्तुं च आशां कुर्वन्ति |

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ६.सितम्बर् ४ तः ६ पर्यन्तं २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं बीजिंग-नगरे अभवत् । शिखरसम्मेलने भागं ग्रहीतुं चीनदेशम् आगतानां आफ्रिकादेशानां बहवः नेतारः सामाजिकमाध्यममञ्चेषु पोस्ट् कृतवन्तः यत् शिखरसम्मेलनं फलप्रदम् अस्ति तथा च साझीकृतभविष्यस्य चीन-आफ्रिका-समुदायस्य अवधारणा महतीं साहाय्यं करिष्यति इति स्वदेशस्य विकासः चीनदेशेन सह स्वस्य साझेदारीम् अधिकं सुदृढं कर्तुं आशां कृतवन्तः।
चित्रस्रोतः : इथियोपियादेशस्य प्रधानमन्त्री अबी इत्यस्य सामाजिकमाध्यमखातेः स्क्रीनशॉट्
इथियोपियादेशस्य प्रधानमन्त्री अबी इत्यनेन ४ सितम्बर् दिनाङ्के सामाजिकमाध्यमेषु एकः सन्देशः प्रकाशितः यत् अद्य भवतः हार्दिकस्वागतस्य कृते राष्ट्रपतिः शी जिनपिङ्गस्य धन्यवादः, अस्माकं बहुमूल्यवार्ता च। इथियोपिया चीनदेशस्य निरन्तरं बहुपक्षीयसमर्थनस्य कृते अतीव कृतज्ञः अस्ति।
अबी इत्यनेन दर्शितं यत् चीनस्य निवेशस्य कारणात् इथियोपियादेशेन विविधचुनौत्यस्य सामना कृत्वा अपि कृषि, निर्माण, उद्योग, पर्यटन, दूरसञ्चार इत्यादिक्षेत्रेषु महती प्रगतिः अभवत्।
अबी इत्यनेन इथियोपिया चीनदेशेन सह साझेदारीम् अधिकं सुदृढां कर्तुं दृढतया प्रतिबद्धः इति बोधयति।
चित्रस्य स्रोतः : सियरा लियोनस्य राष्ट्रपतिः बायो इत्यस्य सामाजिकमाध्यमखातेः स्क्रीनशॉट्
तस्मिन् एव दिने सियरा-लियोन-राष्ट्रपतिः बायो अपि एकं वक्तव्यं प्रकाशितवान् यत् - २०२४ तमे वर्षे चीन-आफ्रिका-सहकार्य-मञ्चस्य उद्घाटनात् पूर्वं राष्ट्रपति-शी-जिन्पिङ्ग्-सहितं मम समागमः फलप्रदः अभवत् |.
बायो चीन-सियरा-लियोन्-देशयोः मध्ये सुदृढतरं साझेदारी स्थापयितुं उत्सुकः इति बोधयति स्म ।
चित्रस्य स्रोतः : जिम्बाब्वेदेशस्य राष्ट्रपतिः म्नाङ्गग्वा इत्यस्य सामाजिकमाध्यमखातेः स्क्रीनशॉट्
५ सितम्बर् दिनाङ्के शिखरसम्मेलनस्य उद्घाटनदिने जिम्बाब्वेदेशस्य राष्ट्रपतिः म्नाङ्गग्वा इत्यनेन एकं वक्तव्यं प्रकाशितम् यत् अद्य प्रातःकाले अहं आफ्रिकादेशानां नेतारः राष्ट्रपतिः शी जिनपिङ्ग् च सह ग्रेट् हॉल इत्यत्र २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य उद्घाटनसमारोहे भागं गृहीतवान् | बीजिंगनगरे जनानां कृते। वयं चीन-आफ्रिका-सम्बन्धं सुदृढं कर्तुं साधारणवृद्धिं विकासं च प्रवर्तयितुं मिलित्वा कार्यं कुर्मः |
चित्रस्य स्रोतः : मलावी-राष्ट्रपतिचक्वेरा-महोदयस्य सामाजिक-माध्यम-खातेः स्क्रीनशॉट्
मलावी-राष्ट्रपतिचक्वेरा-महोदयेन एकं वक्तव्यं प्रकाशितं यत् मलावी-चीन-देशयोः द्विपक्षीय-चीन-आफ्रिका-सहकार्य-रूपरेखायाः अन्तः अधिकं ठोस-सहकार्यस्य संवर्धनं भविष्यति |.
चित्रस्य स्रोतः : युगाण्डायाः उपराष्ट्रपतिः अलुपो इत्यस्य सामाजिकमाध्यमखातेः स्क्रीनशॉट्
युगाण्डायाः उपराष्ट्रपतिः अलुपो इत्यनेन ५ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् चीन-आफ्रिका-देशयोः साझीकृत-भविष्यस्य समुदायस्य सहकार्यस्य सुदृढीकरणस्य विषये गतरात्रौ राष्ट्रपति-शी-जिनपिङ्गस्य भाषणं श्रुत्वा सामाजिक-आर्थिक-परिवर्तनं प्रवर्धयितुं अस्माकं कृते महत् प्रोत्साहनं प्रेरणा च अभवत् तथा च विकासः।
चित्रस्रोतः : रवाण्डाराष्ट्रपतिकागामे इत्यस्य सामाजिकमाध्यमखातेः स्क्रीनशॉट्
रवाण्डादेशस्य राष्ट्रपतिः कागामे इत्यनेन उक्तं यत् यथा यथा विश्वं नूतनानां आव्हानानां अवसरानां च सम्मुखीभवति तथा तथा आफ्रिका-चीनयोः साझेदारी केवलं सुदृढा भविष्यति इति वयं मन्यामहे | चीन-आफ्रिका-सहकार्य-मञ्चस्य स्थापनायाः अनन्तरं वयं व्यापारे, औद्योगिक-सहकार्ये, जन-जन-सांस्कृतिक-आदान-प्रदानेषु च महती प्रगतिम् अकरोम, येन दक्षिण-दक्षिण-सहकार्यस्य जीवनशक्तिः प्रदर्शिता |. (उपरि)
प्रतिवेदन/प्रतिक्रिया