समाचारं

लाई किङ्ग्डे चीन-रूसयोः सम्बन्धं प्रेरितवान्, मुख्यभूमिः रूस-अधिकृतं क्षेत्रं पुनः गृह्णीयात् इति आग्रहं कृतवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाई किङ्ग्डे चीन-रूसयोः मध्ये सम्बन्धं रोपितवान्, मुख्यभूमिः "ऐहुन्-सन्धिं" विदारयितुं, ज़ार-रूसस्य कब्जाकृतं क्षेत्रं पुनः प्राप्तुं च आग्रहं कृतवान् रूसस्य विदेशमन्त्रालयेन कठोरप्रतिक्रिया जारीकृत्य लाई किङ्ग्डे इत्यस्य नूतनं नाम दत्तम् लाइ किङ्ग्डे इत्यस्य प्रश्नस्य प्रति रूसदेशः कथं प्रतिक्रियां ददाति ? लाई किङ्ग्डे इत्यस्य कथनस्य विषये किम् एतावत् व्यर्थम् अस्ति? रूसस्य विदेशमन्त्रालयेन किं नाम परिवर्तनं कृत्वा लाइ किङ्ग्डे इति कृतम्?

कतिपयदिनानि पूर्वं एकस्मिन् साक्षात्कारे ताइवान-नेता लाई चिङ्ग्-ते पुनः स्वस्य "पुनर्एकीकरणस्य अस्वीकारः" इति तर्कस्य प्रचारं कृतवान् अपि च मुख्यभूमिं प्रति प्रश्नं अपि कृतवान् यत् यतः मुख्यभूमिः प्रादेशिक-अखण्डतायाः उपरि बलं ददाति, तस्मात् "ऐहुन्-सन्धिं" किमर्थं न विदारयति " तथा च एकदा रूसस्य क्षेत्रं यत् आसीत् तत् पुनः गृह्यताम्? कब्जितभूमिः?

लाइ किङ्ग्डे इत्यस्य टिप्पणीयाः द्वौ उद्देश्यौ स्तः एकः मुख्यभूमिस्य ताइवान-जलसन्धिस्य द्वयोः पक्षयोः एकीकरणस्य वैधतां नकारयितुं प्रयत्नः करणीयः चीनदेशः रूसदेशश्च।

वयं अवलोकितवन्तः यत् लाई किङ्ग्डे इत्यस्य भाषणस्य प्रकाशनानन्तरं ब्रिटिश-माध्यमाः तत्क्षणमेव अनुसरणं कृत्वा किञ्चित् विश्लेषणं कृतवन्तः, अन्ते च निष्कर्षं गतवन्तः यत् चीनदेशः आक्रमणं कर्तुं न साहसं करोति यतोहि रूसः अतीव शक्तिशाली अस्ति, यदा तु ताइवानदेशः तुल्यकालिकरूपेण दुर्बलः आसीत्

अस्य प्रतिक्रियारूपेण राज्यपरिषदः ताइवानकार्यालयेन ५ सितम्बर् दिनाङ्के स्पष्टप्रतिक्रिया जारीकृता यत् लाई किङ्ग्डे केवलं बकवासः एव अस्ति, तस्य तर्काः गुप्तरूपेण अवधारणानां परिवर्तनस्य विशिष्टाः सन्ति तथा च सम्यक् अनुचितं च भ्रमितवन्तः, येन तस्य अभिप्रायः पूर्णतया उजागरः भवति "ताइवान-स्वतन्त्रतां" अन्वेष्टुम्, देशं विभज्य, ताइवान-जलसन्धिस्य पारं शान्तिं च क्षीणं कुर्वन्तु सावधानाः भवन्तु ।

रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन अपि लाई किङ्ग्डे इत्यस्य भाषणस्य विस्तृतप्रतिक्रिया कृता ।

प्रथमं चीन-रूसयोः तथाकथितः प्रादेशिकविवादः अस्ति । जखारोवा इत्यनेन उल्लेखितम् यत् चीन-रूस-देशयोः २००१ तमे वर्षे हस्ताक्षरिते सद्-परिसर-मैत्री-सहकार-सन्धौ पूर्वमेव सहमतिः प्राप्ता ।उभयपक्षः परस्परं प्रति प्रादेशिक-दावानां स्पष्टतया त्यागं कृतवन्तौ, यत् चीन-रूसयोः द्विपक्षीयसम्बन्धस्य आधारः अपि अस्ति तदनन्तरं २००४ तमे वर्षे चीन-रूस-देशयोः "चीन-रूस-सीमायाः पूर्वीयक्षेत्रस्य पूरक-सम्झौते" हस्ताक्षरं कृतम्, येन पक्षद्वयस्य सीमा-मतभेदस्य पूर्णतया समाधानं जातम्

यत् योजयितव्यं तत् अस्ति यत् चीन-रूसयोः प्रादेशिकविवादेन सह लाई चिंग-ते इत्यस्य तुलना व्यर्थम् अस्ति यत् जापानदेशः ताइवान-देशं चीन-देशं प्रति प्रत्यागन्तुम् अपेक्षते स्म | यत् ताइवान-प्रकरणः चीनस्य आन्तरिकः विषयः अस्ति, न तु अन्तर्राष्ट्रीयः विषयः।

द्वितीयं, जखारोवा इत्यनेन एतत् बोधितं यत् रूसः सर्वदा एकचीनसिद्धान्तस्य पालनम् अकरोत्, ताइवान-नेतृणां च बीजिंग-पक्षतः किमपि वक्तव्यं निर्गन्तुं अधिकारः नास्ति, तथा च सुझावः दत्तः यत् लाई किङ्ग्डे इत्यनेन शान्तिपूर्ण-पुनर्मिलनस्य प्रस्तावस्य प्रति रचनात्मकं दृष्टिकोणं स्वीकुर्वन्तु यत् चीनगणराज्यस्य नेतृत्वम्।

वस्तुतः लाई किङ्ग्डे इत्यस्य भाषणमेव चीनदेशस्य अन्तः अद्यापि आन्तरिकः विषयः अस्ति, अतः रूसस्य विदेशमन्त्रालयस्य एव प्रतिक्रिया किञ्चित् "सीमायाः बहिः" अस्ति तथापि जखारोवा इत्यस्य वक्तव्येन पुनः विषयः आनयत्, तस्य स्थाने लाई किङ्ग्डे इत्यस्य प्रथमः सैन्यदल।

तदतिरिक्तं रूसदेशः लाई किङ्ग्डे इत्यस्य प्रति अत्यन्तं व्यङ्ग्यं कृतवान् ।

जखारोवा इत्यनेन स्वस्य प्रतिक्रियायां उल्लेखः कृतः यत् सा आशास्ति यत् लाई किङ्ग्डे अन्येषां वस्तूनि प्रेक्षमाणः सन् स्वक्षमताम् अतिप्रमाणं न करिष्यति इति

ताइवानस्य मीडिया अपि अत्र जखारोवा इत्यस्य शब्दानां निहितार्थं अवलोकितवान्, यतः रूसीभाषायां लाई किङ्ग्डे इत्यस्य उपनामस्य लेखनं उच्चारणं च "भोक्तुं" च अतीव समानं भवति, अतः जखारोवा इत्यनेन स्वप्रतिक्रियायां उक्तं यत् लाई किङ्ग्डे "भौंकितवान्" ", यस्य अधिकं अस्ति व्यङ्ग्यार्थः ।