समाचारं

टेस्ला चीनदेशे एफएसडी-प्रवेशस्य समयसूचीं स्पष्टीकरोति, उपभोक्तृभ्यः किञ्चित् अधिकं प्रतीक्षा कर्तव्या भविष्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | झोउ शुकी

टेस्लामासद्वयपूर्वं टेस्ला इत्यस्य द्वितीयत्रिमासिकस्य अर्जनस्य आह्वानस्य विषये मुख्यकार्यकारी एलोन् मस्कः, अस्य वर्षस्य समाप्तेः पूर्वं चीनीयविपण्ये पूर्णतया स्वायत्तवाहनप्रौद्योगिक्याः (fsd) प्रारम्भं करिष्यति, परन्तु अधुना एतत् कार्यान्वयनकार्यक्रमं अधिकं स्थगितम् भविष्यति।

५ सितम्बर् दिनाङ्के टेस्ला-अधिकारिणः सामाजिक-मञ्चेषु स्थापितवन्तः यत् टेस्ला-संस्थायाः योजना अस्ति यत् आगामिवर्षस्य प्रथमत्रिमासे चीन-युरोप-देशयोः एफएसडी-प्रवर्तनं कर्तुं शक्नोति, परन्तु अद्यापि तस्य नियामक-अनुमोदनस्य आवश्यकता वर्तते विगतवर्षे टेस्ला एफएसडी चीनदेशे प्रवेशस्य अफवाः प्रति टेस्ला-संस्थायाः कतिपयेषु स्पष्टप्रतिक्रियासु एतत् अन्यतमम् अस्ति ।

एतस्याः वार्तायां प्रभावितः टेस्ला-संस्थायाः अमेरिकी-शेयर-मूल्यं मार्केट्-उद्घाटनात् पूर्वं २.५% अधिकं वर्धितम् ।

वृद्धावस्थायाः उत्पादपङ्क्तिः चीनस्य स्थानीयनवीनऊर्जाब्राण्ड्-उत्थानस्य कारणात् चीनदेशे टेस्ला-संस्थायाः नूतन-ऊर्जा-विपण्य-भागः अस्मिन् वर्षे प्रथमार्धे ६.८% यावत् न्यूनः अभवत्, यत् गतवर्षस्य समानकालस्य ९.५% आसीत् चीनदेशे एफएसडी-प्रवेशः अग्रिम-उत्पाद-चक्रात् पूर्वं विक्रय-वृद्धिं उत्तेजितुं प्रमुखः नोड् अस्ति ।

अपरपक्षे, टेस्ला इत्यस्य स्वयमेव विकसितः “अन्ततः अन्तः” स्वायत्तवाहनचालनसॉफ्टवेयर-अल्गोरिदम् इत्यनेन लक्षशः हस्तचलितसङ्केतानां स्थाने तंत्रिकाजालप्रतिरूपस्य उपयोगः भवति अस्य वास्तुकलानां पुनरावर्तनीयक्षमतां निर्वाहयितुम् प्रशिक्षणार्थं कोटिकोटि वास्तविकवाहनचालनवीडियोक्लिप्स आवश्यकाः सन्ति । विश्वे टेस्ला-संस्थायाः द्वितीयं बृहत्तमं विपण्यं इति नाम्ना चीनदेशे १७ लक्षाधिकानि वाहनानि सन्ति एतेषां १७ लक्षं वाहनानां चालनदत्तांशः टेस्ला-सङ्घस्य कृते अतीव महत्त्वपूर्णः अस्ति ।

अस्मिन् वर्षे एप्रिलमासे मस्कः एफएसडी-इत्यस्य कार्यान्वयनस्य त्वरितीकरणस्य अभिप्रायेन "चीनदेशस्य विद्युत्-भ्रमणं" कृतवान् । ततः शीघ्रमेव सः आन्तरिकपत्रे अवदत् यत् चीनदेशे केषाञ्चन सहायकवाहनचालनप्रणालीनां परीक्षणार्थं टेस्ला-संस्थायाः अनुमतिः प्राप्ता अस्ति । जूनमासे मीडिया-माध्यमेषु उक्तं यत् शङ्घाई-स्वायत्त-वाहनचालन-प्रदर्शन-क्षेत्रेण टेस्ला-सङ्घस्य कृते मार्ग-परीक्षण-अनुज्ञापत्रं निर्गतम्, तस्य परीक्षणं च fsd-इत्यनेन करणीयम् इति ।

परन्तु विदेशीयमाध्यमेषु सूचितं यत् अमेरिकादेशे दुर्घटनानां कारणं भवति इति टेस्ला-सॉफ्टवेयरस्य चिन्तायाः कारणात् तथा च आँकडासुरक्षाविषयाणां कारणात् चीनदेशे टेस्ला-संस्थायाः fsd-इत्यस्य अनुमोदनं भवति चेदपि प्रारम्भे शाङ्घाई-सदृशेषु कतिपयेषु नगरेषु एव सीमितं भवितुम् अर्हति टेस्ला इत्यनेन अपि चीनदेशस्य टेस्ला-स्वामिनः वाहनचालनदत्तांशं स्वस्य स्वयमेव चालन-माडल-प्रशिक्षणार्थं उपयोगाय अमेरिकी-सङ्गणकेषु स्थानान्तरयितुं अनुमतिः अद्यापि न प्राप्ता

चीनदेशे आँकडाकेन्द्रेषु निवेशं वर्धयितुं टेस्ला विचारं कर्तुं शक्नोति। २०२१ तमे वर्षे टेस्ला-संस्था शङ्घाई-नगरे आँकडानां स्थानीयतया भण्डारणं प्राप्तुं दत्तांशकेन्द्रं स्थापयिष्यति । अस्मिन् वर्षे एप्रिलमासे चीन-सङ्घः आटोमोबाइल-निर्मातृसङ्घः आँकडा-संसाधन-सुरक्षा-आवश्यकतानां परीक्षणस्य विषये एकं प्रतिवेदनं जारीकृतवान् यत् टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्टरी-द्वारा निर्मिताः सर्वे मॉडल्-अनुपालन-आवश्यकतानां पूर्तिं कुर्वन्ति तथा च एषः एकमात्रः विदेशीय-वित्तपोषितः उद्यमः अस्ति यः अनुपालन-आवश्यकतानां पूर्तिं करोति .

घरेलुग्राहकाः अपेक्षां कुर्वन्ति यत् टेस्ला-संस्थायाः fsd-प्रवर्तनं करिष्यति, यतः वर्तमानकाले एतत् सर्वाधिकं उन्नतं स्मार्ट-ड्राइविंग्-सॉफ्टवेयर-समाधानं भवितुम् अर्हति । टेस्ला इत्यस्य स्वायत्तवाहनचालनविभागे कार्यं कृतवान् गु जुन्ली इत्यनेन उक्तं यत् टेस्ला चालकसहायताप्रौद्योगिक्यां वर्षद्वयं यावत् देशस्य नेतृत्वं कर्तुं शक्नोति। सा इदानीं प्रभारी अस्तिचेरी ऑटोमोबाइलस्वायत्तवाहनचालनस्य विषये स्वसंशोधनम्।

जिमियन न्यूजस्य संवाददातारः अमेरिकादेशस्य न्यूयॉर्कनगरे tesla fsd v12.4 संस्करणस्य अनुभवं कृतवन्तः, तेषां वास्तविकः अनुभवः च आसीत् यत् एतत् मार्गस्य स्थितिं समीचीनतया चिन्तयितुं शक्नोति तथा च मानवचालकानाम् सदृशं निर्णयं कर्तुं शक्नोति। भ्रमणं, ब्रेकं च इत्यादिषु कार्येषु पूर्वमेव तत् सज्जीकर्तुं शक्यते, येन यात्रिकाः स्पष्टं कुण्ठां न अनुभविष्यन्ति ।

परन्तु चीनीयविपण्ये टेस्ला एफएसडी इत्यस्य वास्तविकं प्रदर्शनं पर्याप्तपर्यन्तं भविष्यति वा इति सम्प्रति निर्धारयितुं कठिनम् अस्ति।एक्सपेङ्ग मोटर्सयदा मुख्यकार्यकारी हे क्षियाओपेङ्ग् जूनमासे अमेरिकादेशस्य कैलिफोर्निया-नगरे टेस्ला-संस्थायाः नवीनतमस्य स्मार्ट-ड्राइविंग्-विशेषतायाः परीक्षणं कृतवान् तदा सः सूचितवान् यत् चीन-देशस्य नगरीयमार्गाः अमेरिका-देशस्य मार्गाणाम् अपेक्षया अधिकजटिलाः सन्ति, ते च १० गुणाधिकाः कठिनाः भवितुम् अर्हन्ति इति

आदर्श कारबुद्धिमान् वाहनचालनसंशोधनविकासस्य प्रमुखः जिया पेङ्गः मन्यते यत् अमेरिकादेशस्य पूर्वपश्चिमतटयोः नगरेषु टेस्ला एफएसडी इत्यस्य उपयोक्तृअनुभवः स्पष्टतया भिन्नः अस्ति, टेस्ला इत्यस्य बुद्धिमान् वाहनचालनस्य प्रदर्शनं तेषु नगरेषु तीव्ररूपेण न्यूनीकृतम् यत्र सः अपरिचितः आसीत् तथा च मार्गस्य स्थितिः अधिका जटिला आसीत्, तथा च अधिग्रहणस्य दरः महतीं वर्धितः

यद्यपि उपयोगाय उद्घाटनस्य अन्तिमतिथिः प्रतीक्षितुम् अर्हति तथापि चीनदेशे विक्रीयमाणाः सर्वे टेस्ला-माडलाः fsd इत्यनेन सुसज्जिताः भवितुम् अर्हन्ति, तस्य मूल्यं च ६४,००० युआन् यावत् अस्ति तस्य विपरीतम्, घरेलुकारब्राण्ड्-संस्थाः अस्य रिक्तकालस्य लाभं गृहीत्वा उपभोक्तृभ्यः सस्तासु मूल्येषु वा निःशुल्करूपेण अपि समानानि उच्चस्तरीय-स्मार्ट-ड्राइविंग्-समाधानं प्रदास्यन्ति एषः मूल्यान्तरः टेस्ला एफएसडी इत्यस्य आकर्षणं किञ्चित्पर्यन्तं न्यूनीकरोति ।

xpeng motors इत्यस्य दावान् करोति यत् सः विश्वस्य द्वितीया वाहनकम्पनी अस्ति या अन्ततः अन्तः बृहत् मॉडल् इत्यस्य सामूहिकं उत्पादनं प्राप्तवती यत् एतत् संस्करणं बृहत्प्रमाणेन उपयोक्तृभ्यः धक्कायति यत् देशस्य सर्वेषु सार्वजनिकमार्गेषु अपि प्रयोक्तुं शक्यते केभ्यः उपयोक्तृभ्यः अन्त्यतः अन्तः मॉडल् प्रारब्धवान्, तथा च टेस्ला इत्यनेन सह अन्तरं अर्धवर्षस्य अन्तः न्यूनीकृतम् इति दावान् करोति ।

अन्तरफलकवार्ताbydस्मार्टड्राइविंग् विषये स्वसंशोधनं वर्धयितुं अभिप्रायेन तियान्क्सुआन् विकासविभागस्य पृथक् स्थापना अभवत् । अग्रणी नूतन ऊर्जावाहनब्राण्ड् अपि हुवावे इत्यनेन सह सहकार्यं प्राप्तवान्, यत् प्रदास्यतिसमीकरण तेन्दुआमॉडल् अन्तः अन्तः क्षमताभिः सह बुद्धिमान् चालनकार्यं प्रदाति । पारम्परिक विलासिता ब्राण्ड निर्माताबेन्जआगामिवर्षस्य नूतनकारस्य अपि कार्यान्वितुं वयं निश्चयं कृतवन्तः।

चीनीयविपण्ये स्थानं ग्रहीतुं आकांक्षमाणः कोऽपि कारब्राण्ड् बुद्धिमान् वाहनचालनस्य अनुसन्धानं विकासं च सहजतया न त्यक्ष्यति। यस्मिन् काले नूतनाः ऊर्जा-उत्पादाः सजातीय-प्रतियोगितायां फसन्ति, तस्मिन् काले वाहन-माडल-भेदे एतत् कार्यं महत्त्वपूर्णं कारकम् अस्ति । तत्सह, एतत् वाहनकम्पनीनां कृते अपि एकं साधनं भवति यत् तेषां ब्राण्डस्य प्रौद्योगिकी नेतृत्वं सुदृढं भवति, तस्मात् तेषां ब्राण्डस्य प्रौद्योगिकीप्रीमियमक्षमता वर्धते

वर्तमान अतिआपूर्तिकृते वाहनविपण्ये उपयोक्तृणां मनः ग्रहणं अतीव महत्त्वपूर्णम् अस्ति । वयं आगामिवर्षे उत्तरं पश्यामः यत् टेस्ला-देशस्य चीनस्य च स्थानीय-नवीन-ऊर्जा-ब्राण्ड्-इत्यस्य बुद्धिमान् चालन-क्षमतायां कः श्रेष्ठः अस्ति |.