समाचारं

चेङ्गडु-वाहनप्रदर्शने एकस्याः महिलाकार-माडलस्य बृहत्-प्रमाणेन कृतानि कार्याणि विवादं जनयन्ति स्म, किं चेरी-महोदयेन यातायात-प्राप्त्यर्थं एतस्य उपयोगः करणीयः ?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मया चिन्तितम् यत् २०२४ तमे वर्षे चेङ्गडु-नगरस्य वाहनप्रदर्शनं पूर्ववर्तीनां वाहनप्रदर्शनानां इव "परम्परागतरूपेण" उद्घाट्यते, बन्दं च भविष्यति । फलतः जनाः यत् न अपेक्षितवन्तः तत् आसीत् यत् वाहनप्रदर्शने एकस्याः महिलाकारस्य मॉडलस्य "साहसिकप्रदर्शनं" वाहनप्रदर्शने अतिरिक्तं ध्यानं चर्चां च आकर्षितवान्

चेङ्गडु-वाहनप्रदर्शने चेरी-माडलस्य बृहत्-प्रमाणेन कृतानि कार्याणि विवादं जनयन्ति

चीन-सिङ्गापुर-जिंग्वेइ इत्यादीनां मीडिया-स्रोतानां अनुसारं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्के चेरी-आइसीएआर-वाहन-बूथ्-इत्यत्र एकस्याः महिला-कार-माडलस्य “साहसिक-गति-प्रदर्शनानि च” घटनास्थले “दर्शकान्” आकर्षितवन्तः

अपि च, घटनास्थले बहवः बालकाः अन्ये च नाबालिगाः उपस्थिताः आसन् । एकदा अन्तर्जालस्य मध्ये प्रासंगिकः भिडियो प्रसारितः तदा शीघ्रमेव महत् ध्यानं चर्चां च आकर्षितवान् ।

स्पष्टतया, एतत् किञ्चित् "साहसिकं" प्रदर्शनं खलु ब्राण्ड् अधिकं ध्यानं यातायातम् च प्राप्तुं शक्नोति, परन्तु एतत् जनमतस्य भंवरमध्ये अपि धक्कायितुं शक्नोति।

चेङ्गडु-वाहनप्रदर्शने चेरी-माडलस्य बृहत्-प्रमाणेन कृतानि कार्याणि विवादं जनयन्ति

यथा अपेक्षितं, अस्मिन् प्रदर्शने खलु भिन्नाः दृष्टिकोणाः सन्ति । चीन-सिङ्गापुर-जिंग्वेई इत्यादिभिः माध्यमैः प्रकटितानां वार्तानां आधारेण अपि केचन नेटिजनाः तस्य कथितस्य धारस्य विषये प्रश्नं कृतवन्तः ।

अस्य प्रतिक्रियारूपेण चेरी ग्राहकसेवा नान्चाङ्ग इवनिङ्ग न्यूज इत्यादीन् माध्यमान् प्रति प्रतिक्रियां दत्तवती यत्,मुद्दा अभिलेखितः अस्ति, तस्य सत्यापनम् अपि भविष्यति. तस्मिन् एव काले हेइलोङ्गजियाङ्ग रेडियो तथा दूरदर्शन न्यूज नाइट् फ्लाइट् इत्यनेन अपि ऑटो शो कर्मचारिभिः सह सम्पर्कः कृतः ।

परन्तु सम्बन्धितकर्मचारिणः सूचनां न प्राप्तवन्तः, विषयः स्पष्टः नास्ति इति अवदन्। वक्तव्यं यत् वर्तमानकाले तीव्रप्रतिस्पर्धायुक्ते विपण्यवातावरणे ध्यानं प्राप्तुं प्रभावी नवीनविपणनपद्धतीनां उपयोगः कथं करणीयः इति कारकम्पनीनां कृते चिन्तनीयः प्रश्नः अस्ति।

चेरी इत्यस्य उपब्राण्ड्

अतः "अवधानं प्राप्तुं" शङ्कितेषु केषुचित् उपायेषु अतिकठोरतायाः आवश्यकता नास्ति । अवश्यं, एषः आधारः "अहानिकारकः" अस्ति ।

प्रमुखकारकम्पनीनां कृते "अबाधितप्रतियोगितायाः" मञ्चरूपेण, वाहनप्रदर्शनं "उत्कृष्टं" भवति, पर्याप्तं ध्यानं च प्राप्नोति, येन ब्राण्डस्य पर्याप्तं ध्यानं भवति, यत् अपि एकः विषयः अस्ति यस्य विषये ब्राण्ड् मार्केटिंग् विचारणीयः

परन्तु यदि कश्चन ब्राण्ड् “अति-आक्रोशजनकः” अथवा “एजिंग्” इति प्रश्नः अपि “अवधानं प्राप्तुं” व्यवहारं करोति तर्हि एषः व्यवहारः उचितः अस्ति वा इति प्रश्नास्पदम्

icar

किन्तु अद्यतनस्य घरेलु-वाहन-विपण्ये केषाञ्चन ब्राण्ड्-समूहानां कृते अनुचित-विपणनस्य कारणेन "यातायात-प्रतिक्रिया" इति अनुभवः असामान्यः नास्ति ।

अतः अत्यन्तं द्रुतगतिना सूचनाप्रसारणस्य अत्यन्तं विविधप्रसारपद्धतीनां च अस्मिन् युगे कारकम्पनीभिः यातायातस्य अधिकसावधानीपूर्वकं व्यवहारः करणीयः

केवलं “अल्पकालीनयानयानं प्राप्तुं” भवतः ब्राण्डस्य प्रतिष्ठां क्षतिं जनयितुं शक्नोति इति व्यवहारं कदापि न कुर्वन्तु । एतत् किञ्चित् "तृष्णाशामनाय विषपानम्" इव अस्ति ।

चेरी

विशेषतः चेरी ऑटोमोबाइलस्य २०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शनस्य ऑनलाइन-घटनाम् अवलोकयामः, “बूथ-स्थले एकस्य कार-माडलस्य बृहत्-प्रमाणेन कृतानि कार्याणि विवादं जनयन्ति स्मअहं मन्ये, चेरी ऑटोमोबाइलस्य वर्तमानस्य विपण्यप्रदर्शनस्य, विपण्यप्रतिष्ठायाः च न्याय्य, अस्य व्यवहारस्य माध्यमेन "अवधानं आकर्षयति" इति न भवितुमर्हति।

चेरी इत्यस्य वाहनविपण्यं सम्प्रति अतीव तीव्रगत्या प्रदर्शनं कुर्वन् अस्ति । ये मित्राणि वाहनविपणनस्य अनुसरणं कुर्वन्ति तेषां ज्ञातव्यं यत् कतिपयवर्षपूर्वस्य विपरीतम् अद्यत्वे चेरी आटोमोबाइलस्य विपण्यप्रदर्शनम् अतीव प्रभावशाली अस्ति।

बाजारविक्रयमात्रायाः दृष्ट्या चेरी ऑटोमोबाइलस्य मासिकबाजारविक्रयमात्रा विक्रयमात्रायाः दृष्ट्या शीर्षत्रयेषु घरेलुस्वतन्त्रकारकम्पनीषु स्थानं प्राप्तवान्, यत्र byd इत्यादिकारकम्पनीनां पश्चात् द्वितीयः अस्ति

तिग्गो ८l

यात्रीकारसङ्घेन प्रकाशितानां आँकडानां आधारेण विक्रयमात्रायाः आधारेण शीर्षदशसु घरेलुकारकम्पनीषु चेरी आटोमोबाइलः सर्वाधिकं द्रुतगतिना वर्धमानः कारकम्पनी अस्ति

किञ्चित्पर्यन्तं एतेन ज्ञायते यत् चेरी ऑटोमोबाइल इत्येतत् सम्प्रति विपणेन सुप्रसिद्धम् अस्ति । अस्मिन् सन्दर्भे चेरी ऑटोमोबाइलस्य केवलं विद्यमानस्य सामरिकविन्यासस्य अनुसरणं करणीयम् अस्ति तथा च एतादृशानां कार्याणां माध्यमेन "नेत्रगोलकं जितुम्" आवश्यकता नास्ति यत् जनमतस्य ब्राण्ड् अथवा संकटस्य कृते कतिपयानि जोखिमानि आनेतुं शक्नुवन्ति।

किन्तु चेरी ऑटोमोबाइलस्य कृते "अवधानं प्राप्तुं" एतादृशी क्रिया बुद्धिमान् कदमः नास्ति, प्रश्नः अपि सुलभः ।

सम्प्रति निङ्गक्सियानगरस्य जिएटु मोटर्स् इत्यस्य कस्यचित् 4s भण्डारस्य कथितस्य "एज" व्यवहारस्य विषये प्रश्नः कृतः अस्ति । परन्तु जितु मोटर्स् इत्यनेन प्रतिक्रिया दत्ता यत् तत्र सम्बद्धः भण्डारः कम्पनीयाः सम्बद्धः विक्रेता अस्ति, सः कम्पनीयाः सम्बन्धितविभागेभ्यः प्रतिक्रियां दास्यति इति

चेरी icar

वक्तव्यं यत् एतादृशः व्यवहारः अधिकतया व्यक्तिगत-4s-भण्डारैः क्रियते, न तु ब्राण्डस्य आधिकारिकः व्यवहारः । अहं मन्ये यत् चेरी ऑटोमोबाइल, सामाजिकप्रभावे ध्यानं ददाति इति उत्तरदायी कारकम्पनी इति नाम्ना, एतादृशं व्यवहारं कदापि अस्तित्वं न अनुमन्यते।

तस्मिन् एव काले वयम् अपि आशास्महे यत् यदा विपणनं भवति तदा घरेलुवाहनब्राण्ड् अन्धरूपेण "नेत्रगोलकं प्राप्नुयुः" "यातायातस्य च लाभं न प्राप्नुयुः", अपितु सामाजिकप्रभावे दीर्घकालीनब्राण्डप्रतिबिम्बनिर्माणे प्रबन्धने च केन्द्रीभवन्ति।

परन्तु "यातायात" कदाचित् "द्विधारी खड्गः" भवति ।

एतत् वस्तुतः प्रमादेन न कर्तव्यम्। अस्याः घटनायाः विषये वयं आशास्महे यत् सर्वे विश्वासं न करिष्यन्ति वा अफवाः न प्रसारयिष्यन्ति विस्तरेण आधिकारिकप्रतिक्रियां पश्यन्तु।