समाचारं

hongqi hs3 phev 27 सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति अथवा 159,800 तः आरभ्यते

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव chezhi.com इत्यनेन प्रासंगिकमाध्यमेभ्यः ज्ञातं यत् hongqi hs3 phev इत्यस्य प्रारम्भः २७ सितम्बर् दिनाङ्के भवितुं शक्नोति। डीलरस्य मते सम्प्रति नूतनं कारं आरक्षणं स्वीकुर्वति hs3 phev jinwei संस्करणस्य पूर्वादेशमूल्यं १५९,८०० युआन्, पूर्वादेशस्य छूटमूल्यं च १३९,८०० युआन् अस्ति। तदतिरिक्तं ये विक्रयणपूर्वकाले कारं क्रियन्ते ते ५,००० युआन् मूल्यस्य निःशुल्कचार्जिंग ढेरं, निःशुल्कं आजीवनं वारण्टी, निःशुल्कं आजीवनं मार्गपार्श्वे सहायता, निःशुल्कं आजीवनं पिकअपं वितरणं च, ४ वर्षाणि वा १,००,००० किलोमीटर् यावत् निःशुल्कं अनुरक्षणं, विद्युत् विद्युत् च आजीवनं वारण्टी, तथा च प्रतिस्थापनसहायता 1 दशसहस्रयुआन् पर्यन्तं अन्ये च बहुविधाः अधिकाराः हिताः च।

नूतनकारस्य अद्यापि वयं परिचिता डिजाइनशैली अस्ति, अग्रे ग्रिलः आकारेण बृहत्तरः अस्ति, तथा च सीधा जलप्रपातस्य क्रोम-सज्जा आन्तरिकभागे एकीकृता अस्ति। नूतनकारः विभक्तस्य हेडलाइट् सेट् इत्यस्य अपि उपयोगं करोति ।

नवीनकारस्य रूपं ६ वर्णैः उपलभ्यते: कृष्णः, धूसरः, श्वेतः, श्वेतः+कृष्णः, नीलः+कृष्णः, हरितः+कृष्णः च । पृष्ठभागः लोकप्रियं थ्रू-टाइप टेललाइट् ग्रुप् डिजाइनं स्वीकुर्वति, यत् कृष्णं कृत्वा निम्नपरिवेशे विसारकस्य अलङ्कारेन सह मेलनं कृतम् अस्ति, येन तस्य पूर्णं क्रीडालुत्वस्य भावः प्राप्यते नूतनकारस्य वामभागे पृष्ठभागे च चार्जिंग् पोर्ट् अस्ति, तस्य परिचयं प्रकाशयितुं पुच्छे phev इति शब्दः अस्ति ।

आन्तरिकस्य शैली तुल्यकालिकरूपेण सरलं भवति, तथा च कारस्य अधिकांशं कार्यात्मकं कार्याणि ऊर्ध्वाधर १२.६-इञ्च् केन्द्रीयनियन्त्रणपर्दे एकीकृतानि सन्ति, येन दैनन्दिनसञ्चालनं अधिकं सुविधाजनकं भवति, उत्तमं प्रौद्योगिकीवातावरणं च भवति तदतिरिक्तं नूतनकारः कीलरहितप्रवेशः, स्वचालितवातानुकूलनम्, अनुकूलीक्रूजः, बहुवर्णीयः परिवेशप्रकाशः इत्यादयः विन्यासाः अपि प्रदास्यन्ति येन कारस्य अनुभवः वर्धते।

शक्तिस्य दृष्ट्या नूतनकारस्य इञ्जिनस्य अधिकतमशक्तिः १२४kw अस्ति, यस्य मेलनं १४०kw मोटरेण सह अस्ति, अधिकतमं टोर्क् २८०n·m अस्ति अस्मिन् catl द्वारा उत्पादितेन १८.४kwh लिथियम आयरन फॉस्फेट् बैटरी अस्ति, तथा च cltc अस्ति शुद्ध विद्युत क्रूजिंग रेंज 115km.