समाचारं

पुरस्कार १५ कोटि वोन! कोरियाई टेबल टेनिस एसोसिएशन ओलम्पिकदलस्य प्रशंसा करोति, र्यु सेउङ्ग-मिन्: गर्वम् अनुभवति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अगस्तमासे समाप्तस्य पेरिस्-ओलम्पिक-क्रीडायां कोरिया-देशस्य टेबल-टेनिस्-दलस्य प्रदर्शने पुनः उछालः जातः, मिश्रितयुगल-महिला-दले च तृतीयस्थानं प्राप्तवान्, १२ वर्षाणाम् अनन्तरं पुनः ओलम्पिक-मञ्चे प्रवेशं प्राप्तवान् कोरिया-माध्यमानां समाचारानुसारं सितम्बर-मासस्य आरम्भे कोरिया-देशस्य टेबल-टेनिस्-सङ्घः पेरिस्-ओलम्पिक-क्रीडायां प्रतिस्पर्धां कृतवन्तः २० दलस्य सदस्यानां समर्थन-दलस्य सदस्यानां च प्रशंसाम् अकरोत्, तथा च कुलम् १५ कोटि-वोन् (लगभग ८,००,००० युआन्) बोनस्-रूपेण वितरितवान्

किञ्चित् खेदजनकं यत् पेरिस्-नगरस्य कोरिया-देशस्य टेबल-टेनिस्-क्रीडायाः बृहत्तमः नायकः, कांस्यपदकविजेताद्वयं च शिन् यू-बिन्-इत्येतत् कार्यक्रमस्य कारणेन उपस्थितः न अभवत् तथापि टेबल-टेनिस्-सङ्घस्य अध्यक्षः र्यु-सेउङ्ग्-मिन् इत्ययं अद्यापि उत्साहेन तत् प्रकटितवान् सः भविष्ये "भौतिकरूपेण आध्यात्मिकरूपेण च" दलस्य समर्थनं करिष्यति।

इतिहासेन परिचिताः मित्राणि जानन्ति यत् कोरियादेशस्य द्वयोः दलयोः सदैव टेबलटेनिसजगति सशक्तदलानि आस्ताम्, तेषां कृते द्विवारं ओलम्पिकविजेतृत्वं अपि अस्ति सेउङ्ग-मिन् २००४ तमे वर्षे एथेन्स-नगरस्य ओलम्पिक-पुरुष-एकल-स्वर्णपदकविजेता अस्ति, स्वीडिश-ग्राण्ड्-स्लैम्-विजेता वाल्ड्नर्-राष्ट्रीय-टेबल-टेनिस्-तारक-वाङ्ग-हाओ-इत्येतयोः उपरि तस्य दुःखदः विजयः अद्यपर्यन्तं प्रभावशाली अस्ति

परन्तु कोरियादेशस्य टेबलटेनिस्-दलस्य न्यूनता २००४ तमे वर्षे आरब्धा ।अन्तिम-द्वयोः ओलम्पिक-क्रीडायोः किमपि प्राप्तुं असफलता अभवत् जी-ही, ली इउन्-ह्ये, मिश्रितयुगलानां लिम् जोङ्ग-हून/शिन् यू-बिन् च सर्वे कांस्यपदकं प्राप्तवन्तः ।

स्वक्रीडकानां प्रदर्शनसुधारं दृष्ट्वा दक्षिणकोरियादेशस्य सर्वे वर्गाः अतीव सन्तुष्टाः सन्ति, घरेलुकम्पनयः प्रायोजकाः च अपि पुरस्कारं दानं कृतवन्तः अस्मिन् वर्षे सेप्टेम्बर्-मासस्य द्वितीये दिने कोरिया-देशस्य टेबल-टेनिस्-सङ्घः सियोल-ओलम्पिक-क्रीडाङ्गणे एकं समारोहं कृत्वा राष्ट्रिय-दलस्य सदस्येभ्यः समर्थन-समूहेभ्यः च १५ कोटि-वोन-पुरस्कारं प्रदत्तवान्

यतः अस्मिन् वर्षे कोरिया-दलस्य कांस्यपदकद्वयं शिन् यू-बिन् इत्यनेन योगदानं कृतम्, तस्मात् सा अपि बृहत्तमं बोनस् प्राप्तवती, ३० मिलियन वोन (प्रायः १६०,००० युआन्) यावत् प्राप्तवती तथापि शिन् यू-बिन् स्वयं उपस्थितः नासीत्, येन समारोहः अपि अभवत् सन्तोषजनकात् न्यूनम् ।

अस्मिन् ओलम्पिकक्रीडायां कोरियादेशस्य टेबलटेनिस्दलस्य प्रदर्शनेन र्यु सेउङ्ग्-मिन् अतीव सन्तुष्टः अभवत्, ततः सः स्पष्टतया अवदत् यत् -

“अहं तस्य राष्ट्रियदलस्य विषये गर्वितः अस्मि यत् स्वस्य उत्कृष्टप्रदर्शनेन जनानां कृते अविस्मरणीयं उपहारं दत्तवान्, अहं च भौतिकं नैतिकं च समर्थनं दास्यामि येन भविष्ये दलं निरन्तरं सक्रियं भवितुम् अर्हति।”.

किं सः स्वस्य कनिष्ठाः भविष्ये स्वर्णं, चॅम्पियनशिपं च प्राप्तुं स्वस्य पराक्रमं पुनः पुनः कर्तुं द्रष्टुं शक्नोति? २०२८ तमस्य वर्षस्य लॉस एन्जल्स-ओलम्पिक-क्रीडायाः आगमनस्य प्रतीक्षां कुर्वन् ।