समाचारं

३५ वर्षीयः जिन्हुआ एतावत् भयानकः अस्ति! ५ क्रमाङ्कस्य बीजं २:० इति समये स्वीपं कृत्वा सेमीफाइनल्-पर्यन्तं गत्वा षट्-ग्राण्ड्-स्लैम्-क्रीडायाः सेमीफाइनल्-पर्यन्तं गतः ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूएस ओपन-क्रीडायाः गौरवपूर्णक्षेत्रे अनुरागः स्वप्नाः च भव्यचित्रे संलग्नाः सन्ति । प्रकाशस्य अधः झेङ्ग किन्वेन् इत्यस्य प्रत्येकं झूला असंख्यप्रशंसकानां हृदयस्य तारं स्पृशति स्वस्य उत्कृष्टमुद्रायाः कारणात् सा स्वस्य असाधारणं प्रतिस्पर्धात्मकं शैलीं दर्शयति। परन्तु एतेषु उज्ज्वलतारकेषु एकः वृद्धः नित्यं वर्धमानः च मोती अस्ति सा चीनीयमहिलानां टेनिसजगति सदाहरिद्रा वृक्षः अस्ति-झाङ्ग शुआइ, एषा आख्यायिका पञ्चत्रिंशत् वर्षाणाम् अधिकवयसः अस्ति किन्तु अद्यापि टेनिसजगति प्रफुल्लिता अस्ति। .

कालः झाङ्गशुआइ इत्यस्य कृते विशेषतया सहिष्णुः इव दृश्यते, तस्याः शरीरे बहु लेशान् न त्यक्तवान् । यद्यपि सः युवा नास्ति तथापि तस्य टेनिस-क्रीडायाः प्रेम, दृढता च वृद्धावस्थायाः मद्यस्य इव अस्ति, अधिकाधिकं मृदुः भवति । तस्याः करियर-जीवने युगल-ग्राण्डस्लैम्-क्रीडायाः महिमा उज्ज्वलतारकवत् आसीत्, तस्याः टेनिस-मार्गं प्रकाशयति स्म । इदानीं यूएस ओपन-क्रीडायाः मञ्चे झाङ्ग-शुआइ म्लाडेनोविच्-इत्यनेन सह हस्तं मिलित्वा हृदयस्पर्शी विजयं प्राप्तवान्, पुनः "कनिष्ठाः क्रीडकाः अद्यापि चतुराः" इति सिद्धं कृतवान्

७-६(२)/६-४, एषः संख्यासमूहः न केवलं स्कोरस्य अभिलेखः अस्ति, अपितु झाङ्ग शुआइ इत्यस्य प्रतिद्वन्द्वस्य च मध्ये प्रज्ञायाः इच्छायाः च युद्धस्य साक्षी अपि अस्ति अनिवारणीयगत्या ते शक्तिशालिनः पञ्चमबीजानां मेरिचल्/पेरेज्-क्लबं व्यथितवन्तः, सेमीफाइनल्-पर्यन्तं च प्रविष्टवन्तः । झाङ्गशुआइ इत्यस्य करियरस्य षष्ठवारं सः ग्राण्डस्लैम्-युगलस्य सेमीफाइनल्-पर्यन्तं प्राप्तवान् तस्य उपलब्धीनां तेजः श्वासप्रश्वासयोः कृते। अतः अपि आश्चर्यं यत् झाङ्ग शुआई बहुप्रतीक्षितस्य उदयमानस्य तारकस्य झेङ्ग किन्वेन् इत्यस्य पूर्वं शीर्षचतुर्णां स्थानेषु ताडने अग्रणीः अभवत्, तथा च "दिग्गजः वृद्धः नास्ति तस्य शैली च समाना एव अस्ति" इति पौराणिककथां मञ्चितवान्

३५ वर्षीयः जिन्हुआः झाङ्ग शुआइ इत्यनेन २-० इति स्कोरेन विजयेन शक्तिशालिनः प्रतिद्वन्द्विनः व्याप्ताः, यथा सः समयं पश्चात् कृत्वा तस्मिन् यौवनयुगे पुनः आगतः। तस्याः प्रत्येकं धावनं, प्रत्येकं हिट् च तस्याः विजयस्य, आत्म-अतिक्रमणस्य च इच्छां प्रकाशयति । प्रशंसकाः सर्वे भावविह्वलाः भूत्वा स्वस्य अत्यन्तं निश्छलं आशीर्वादं प्रोत्साहनं च प्रेषितवन्तः ते तस्याः वैभवं निरन्तरं कर्तुं अग्रिमेषु सेमीफाइनल्-क्रीडासु महत् परिणामं प्राप्तुं च प्रतीक्षन्ते स्म ।

कालस्य बप्तिस्मायाः सम्मुखीभूय झाङ्ग शुआइ कदापि सम्झौतां कर्तुं वा त्यक्तुं वा न चितवान् । नौकारूपेण कठोरआत्मानुशासनं, पालरूपेण अविरामं अनुसरणं च कृत्वा सा टेनिससागरे तरङ्गानाम् साहसं कृतवती । यद्यपि तस्याः शारीरिकं कार्यं पूर्वं यथा आसीत् तथा न स्यात् तथापि टेनिस्-क्रीडायाः प्रति तस्याः प्रेम समर्पणं च अद्यापि अङ्कणे चकाचौंधं कर्तुं शक्नोति ।

चीनीयमहिलाटेनिस्-क्रीडायाः एकः अग्रणी इति नाम्ना झाङ्ग-शुआइ असंख्यजनानाम् अपेक्षाः स्वप्नानि च वहति । सा जानाति यत् अग्रे मार्गः आव्हानैः अज्ञातैः च परिपूर्णः अस्ति, परन्तु एताः एव अनिश्चितताः क्रीडायाः अधिकं आकर्षणं, संभावनाः च ददति । प्रशंसकानां मतं यत् यावत् यावत् झाङ्गशुआइ स्वस्य मूल-अभिप्रायं निर्वाहयति, निरन्तरं च क्रीडति तावत् सः अग्रिमेषु क्रीडासु चीनीय-महिला-टेनिस्-दलस्य कृते अधिकानि सम्मानानि, गौरवं च अवश्यमेव प्राप्स्यति |. अस्य दिग्गजस्य नूतनयात्रायां अद्भुतं प्रदर्शनं प्रतीक्षामहे। परिणामः किमपि न भवतु, झाङ्ग शुआइ इत्यनेन स्वकर्मणां उपयोगेन व्याख्यानं कृतम् यत् सच्चा क्रीडाक्षमता किम् अस्ति - कदापि न त्यजन्तु, साहसेन च अग्रे गच्छन्तु। प्रशंसकाः तस्याः कृते जयजयकारं कुर्वन्ति, टेनिस-जगति स्वस्य पौराणिकं अध्यायं लिखितुं च साक्षिणः भविष्यन्ति ।