समाचारं

सुझोउ विश्वविद्यालयस्य शोधं ज्ञायते यत् - पुरुषाः अधिकं मद्यपानं कुर्वन्ति इति कारणेन बवासीरोगेण पीडिताः भवितुं अधिकं सम्भावनाः भवन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

सूचौ विश्वविद्यालयेन कृते अध्ययने ज्ञातं यत् पानस्य आदतयः सम्बद्धाः सन्तिबवासीरःजोखिमे लिङ्गभेदाः महत्त्वपूर्णाः आसन् । अध्ययनेन ब्रिटिश बायोबैङ्कस्य बृहत्-परिमाणस्य आँकडानां उपयोगः कृतः यत् दशवर्षेभ्यः अधिकं यावत् ४,००,००० तः अधिकानां प्रतिभागिनां अनुसरणं कृत्वा पुरुषेषु महिलासु च गाउट्-रोगस्य घटनायां विभिन्नप्रकारस्य मद्यपानस्य प्रभावः प्रकाशितः

बवासीरः एकः सामान्यः चयापचयरोगः अस्ति यस्य यूरिक-अम्लस्य उच्चस्तरस्य निकटतया सम्बन्धः अस्ति । मद्यस्य सेवनं यूरिक-अम्लस्य स्तरं प्रभावितं कुर्वन् महत्त्वपूर्णं कारकं मन्यते । परन्तु अधिकांशः पूर्वाध्ययनः पुरुषेषु केन्द्रितः अस्ति वा मिश्रितपुरुष-महिला-दत्तांशस्य विश्लेषणं कृतवान्, यस्य परिणामेण लिंग-विशिष्ट-सङ्गतिविषये दुर्बल-अवगमनं जातम् अतः अस्य अध्ययनस्य प्राथमिकं लक्ष्यं विद्यमानसंशोधनस्य अन्तरालस्य पूरणार्थं कुलमद्यसेवनस्य विशिष्टमद्यपानानां च सम्बन्धस्य आकलनं करणीयम् आसीत् तथा च स्त्रीपुरुषेषु बवासीरस्य घटनायाः आकलनं करणीयम् आसीत्

02

अस्मिन् सम्भाव्यसमूहाध्ययनेन यूके बायोबैङ्कतः ४०१,१२८ प्रतिभागिनः नियुक्ताः, येषां आयुः ३७ वर्षाणि ७३ वर्षाणि यावत् आसीत् । अध्ययनस्य आरम्भे कस्यापि प्रतिभागिनः बवासीरस्य इतिहासः नासीत् । प्रतिभागिनां मद्यस्य सेवनं प्रश्नावलीद्वारा अभिलेखितं, तथा च अस्पतालस्य अभिलेखानां माध्यमेन गाउटस्य घटनायाः निरीक्षणं कृतम् । अध्ययनस्य कालखण्डे २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं प्रतिभागिनां अनुसरणं कृतम्, अगस्त-२०२३ तः जून-२०२४ पर्यन्तं च आँकडा-विश्लेषणं कृतम् ।

निष्कर्षेषु ज्ञातं यत् विशिष्टमद्यपानानां अधिकं सेवनं स्त्रीपुरुषयोः बगाउटस्य जोखिमस्य वर्धनेन सह सम्बद्धम् अस्ति ।पुरुषाणां कृते कुलमद्यस्य सेवनं बवासी-जोखिमेन सह सकारात्मकरूपेण सम्बद्धम् अस्ति, यत्र तु स्त्रियः भिन्नः प्रतिमानः अवलोकितः । विशेषतः, बीयरस्य अथवा साइडरस्य सेवनेन गाउट्-जोखिमेन सह सर्वाधिकं प्रबलतया सम्बन्धः आसीत्, यदा तु शैम्पेन-श्वेत-मद्यस्य, स्प्रिट्-इत्यस्य च सेवनेन गाउट-जोखिमस्य वर्धनेन सह सम्बन्धः अपि दृश्यते स्म

विशेषतः, मद्यस्य सेवनस्य बवासी-जोखिमस्य च सम्बन्धस्य विषये वर्तमान-अध्ययनेन ज्ञायते यत् पुरुषाणां कृते, पिबकानां कृते अ-मद्यपानकर्तृणां अपेक्षया गाउट-जोखिमः बहु अधिकः भवति (खतरा-अनुपातः, १.६९; ९५% विश्वास-अन्तरालः, मध्ये १.३० तः २.१८) परन्तु महिलानां कृते मद्यस्य सेवनस्य बवासी-जोखिमस्य च मध्ये कोऽपि महत्त्वपूर्णः सम्बन्धः नासीत् (खतरा-अनुपातः, ०.८३; ९५% विश्वासान्तरं, ०.६७ तः १.०३)

समग्ररूपेण मद्यस्य सेवनस्य दृष्ट्या मद्यस्य सेवनं पुरुषेषु महिलासु च गाउट-जोखिमेन सह सकारात्मकरूपेण सम्बद्धम् आसीत्, यत्र पुरुषेषु एषः सम्बन्धः अधिकः महत्त्वपूर्णः आसीत् (पुरुषाणां कृते खतरानुपातः, २.०५; ९५% विश्वासान्तरं, १.८४ तः २.३०; महिलानां कृते खतरानुपातः , १.३४;९५% विश्वासान्तरं, १.१२ तः १.६१ पर्यन्तम्)।

विशिष्टपेयस्य सेवनस्य विषये पुरुषाणां महिलानां च मध्ये महत्त्वपूर्णः अन्तरः आसीत्, यत्र पुरुषाः प्रतिसप्ताहं समासे ४.२ पिण्ट् बीयरस्य अथवा साइडरस्य सेवनं कुर्वन्ति स्म, यदा तु महिलानां कृते प्रतिसप्ताहं ०.४ पिण्ट् सेवनं कुर्वन्ति स्म शैम्पेन, श्वेतमद्यस्य, बीयरस्य, स्प्रिटस्य च सेवनं पुरुषेषु महिलासु च गाउटस्य वर्धितजोखिमेन सह सम्बद्धम् आसीत्, विशेषतः बीयरस्य अथवा साइडरस्य सेवनं गाउटस्य जोखिमेन सह सर्वाधिकं महत्त्वपूर्णं सम्बद्धम् आसीत् (पुरुषाणां कृते खतरानुपातः, १.६०; ९५% विश्वासः अन्तराल, १.५३ तः १.६७ पर्यन्तम्;

03

अस्मिन् अध्ययने बवासीरस्य निवारणे लिङ्गस्य विचारस्य महत्त्वं प्रकाशितम् अस्ति । विशिष्टमद्यपानस्य अधिकं सेवनं स्त्रीपुरुषयोः बगाउटजोखिमस्य वर्धनेन सह सम्बद्धम् आसीत्, तथा च कुलमद्यसेवनेन सह लिंगविशिष्टसम्बन्धः स्त्रीपुरुषयोः सेवनस्य मद्यस्य प्रकारेषु भेदेन सह सम्बद्धः भवितुम् अर्हति एतत् निष्कर्षं मद्यस्य सेवनस्य गाउटस्य च जटिलसम्बन्धस्य विषये नवीनं अन्वेषणं प्रदाति तथा च भविष्यस्य जनस्वास्थ्यनीतिः व्यक्तिगतस्वास्थ्यप्रबन्धनस्य च अनुशंसानाम् मार्गदर्शनं कर्तुं शक्नोति।

refer to

ल्यू जे क्यू, मियाओ एमवाई, वांग जे एम, एट अल। पुरुषाणां महिलानां च कुलविशिष्टमद्यपानस्य सेवनं दीर्घकालीनजोखिमः च। जामा नेटव ओपन। 2024;7(8):e2430700. प्रकाशित 2024 अगस्त 1. doi:10.1001/jamanetworkopen.2024.30700