समाचारं

लण्डन्-नगरस्य ग्रेन्फेल्-गोपुरस्य अग्निप्रकोपस्य विषये यूके-देशेन अन्तिम-प्रतिवेदनं प्रकाशितम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लण्डन्, सितम्बर् ४ (रिपोर्टरः झाङ्ग बोनिङ्ग्) लण्डन्नगरे ग्रेन्फेल् टावर-अग्नि-अनुसन्धान-दलेन चतुर्थे दिनाङ्के प्रकाशितस्य अन्तिम-अनुसन्धान-प्रतिवेदनस्य अनुसारं ब्रिटिश-सर्वकारः, उद्यमाः, नियामक-एजेन्सी इत्यादयः अस्य प्रमुखस्य संयुक्तदायित्वं वहन्ति अग्निः।

लण्डन्-नगरस्य केन्सिङ्गटन्-नगरस्य ग्रेन्फेल्-गोपुरे २०१७ तमस्य वर्षस्य जून-मासस्य १४ दिनाङ्के अग्निः प्रज्वलितः । भवनस्य बाह्यभित्तिषु ज्वलनशीलसामग्रीणां प्रयोगात् अग्निः शीघ्रमेव प्रसृत्य २४-मञ्जिला आवासीयभवनं व्याप्तवान्, अन्ततः ७२ जनाः मृताः द्वितीयविश्वयुद्धानन्तरं ब्रिटेनदेशस्य दुष्टतमः अग्निः आसीत् ।

चतुर्थे दिनाङ्के प्रकाशितेन प्रायः १७०० पृष्ठीयेन अन्तिम-अनुसन्धान-प्रतिवेदनेन निष्कर्षः कृतः यत् २०१६ तमे वर्षे सर्वकारः पूर्णतया अवगतः आसीत् यत् एतादृशेन बाह्य-भित्ति-सामग्री भवनेषु विशेषतः उच्च-उच्च-भवनेषु सुरक्षा-खतराः जनयिष्यति, परन्तु सक्रिय-कार्याणि न कृतवती अग्निसुरक्षाविषयेषु भवनसामग्रीणां जोखिमानां विषये बाह्यचिन्तानां च सम्मुखे सति सर्वकारीयाधिकारिणः "सन्तुष्टि", "प्रतिरोध", "अवमानना" च इति मनोवृत्तिं दर्शितवन्तः

प्रतिवेदने उक्तं यत् अग्निः भवनसामग्रीनिर्मातृणां "अईमानदारी", नियामकानाम् "अक्षमता", अग्निशामकविभागेन "दुर्बलबचना-आज्ञा" च प्रतिबिम्बयति। तेषु भवनसामग्रीनिर्मातारः सामग्रीपरीक्षणप्रक्रियायां जानीतेव परिवर्तनं कृत्वा परीक्षणपरिणामान् विकृतवन्तः, उद्योगविपण्यं च भ्रमितवन्तः ।

ग्रेन्फेल् टॉवर-अग्नि-अनुसन्धान-दलस्य प्रमुखः मार्टिन् मूर्-बिक् इत्यनेन उक्तं यत् अग्न्याधानेन सर्वाणि मृतानि परिहर्तुं शक्यन्ते, भवनस्य सुरक्षायाः उत्तरदायित्वं यत् एजेन्सी भवितुम् अर्हति स्म, सा भवनस्य निवासिनः "स्थूलरूपेण विफलतां प्राप्तवन्तः" इति

अन्वेषणप्रतिवेदनस्य प्रकाशनानन्तरं ब्रिटिशप्रधानमन्त्री स्टारमरः सर्वकारस्य पक्षतः क्षमायाचनां कृत्वा अन्वेषणप्रतिवेदने कृतानां ५८ अनुशंसानाम् अध्ययनं कृत्वा तस्य प्रतिक्रियां दास्यति इति प्रतिज्ञां कृतवान्

ग्रेन्फेल् टॉवर-अग्निशामक-पीडितानां परिवारस्य सदस्यैः, जीवितैः च निर्मितेन संघेन तस्मिन् एव दिने वक्तव्यं प्रकाशितम्, यत्र सर्वकारेण आरोपः कृतः यत् सः प्रासंगिककम्पनीभ्यः तस्य लाभं ग्रहीतुं अनुमतिं दत्तवान्, तथा च आशां कृतवान् यत् सर्वकारः "पुराण-अभ्यासाः परिवर्तयितुं" अनुशंसाः कार्यान्वितुं च शक्नोति इति यथाशीघ्रं प्रतिवेदने। (उपरि)