समाचारं

अमेरिकीमाध्यमाः : चीनीयवायुसेनायाः जे-३५ इत्यस्य संस्करणं दुर्लभतया प्रदर्शितं, अनेकेषु देशेषु निर्यातः पूर्वनिर्णयः भवितुम् अर्हति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीमाध्यमाः : चीनीयवायुसेनायाः जे-३५ इत्यस्य संस्करणं दुर्लभतया एव युक्तिं प्रदर्शयति, अनेकेषु देशेषु निर्यातः च पूर्वनिर्णयः एव! किं नरकं प्रचलति ?

अन्तिमेषु वर्षेषु अनेकेषु सैन्यअभ्यासेषु सार्वजनिकप्रदर्शनेषु च जे-३५ युद्धविमानेन बहुधा स्वस्य उत्तमं युक्तिक्षमता प्रदर्शिता अस्ति । विशेषतः जे-३५ इत्यनेन उत्तमं वायुयुद्धक्षमता, अत्यन्तं उच्चं तत्क्षणिकं मोचनदरं, निरन्तरं मण्डनक्षमता च प्रदर्शिता अस्ति एते गुणाः निकटवायुयुद्धे महत् लाभं ददति उच्च-जीलोड्-उच्च-गतिशीलता-उड्डयनस्य समये उत्तमं स्थिरतां नियन्त्रणक्षमतां च निर्वाहयितुं सक्षमं कर्तुं उन्नत-वायुगतिकी-विन्यासं, थ्रस्ट्-सदिश-नियन्त्रण-प्रौद्योगिकी च स्वीकरोति

एतस्य सर्वस्य पृष्ठतः जे-३५ युद्धविमानेन स्वीकृतं उन्नतं डिजाइनं प्रौद्योगिकी च अस्ति ।

पारम्परिकयुद्धविमानानाम् विपरीतम् जे-३५ इत्यस्य न केवलं चोरीक्षमता अस्ति, अपितु उच्चपरिचालनक्षमता, कुशलयुद्धक्षमता च अस्ति । विशेषतः पक्षनिर्माणे, पुच्छविन्यासे, धडविन्यासे च बहुधा अनुकूलनं कृतम् अस्ति यत् विभिन्नेषु युद्धवातावरणेषु शत्रुसमस्यानां प्रति लचीलेन प्रतिक्रियां दातुं शक्नोति इति सुनिश्चितं भवति

गतिशीलतायाः अतिरिक्तं जे-३५ इत्यस्य एवियोनिक्स-प्रणाली, शस्त्रविन्यासः च अन्तिमेषु वर्षेषु व्यापकं ध्यानं प्राप्तवान् ।

जे-३५ सक्रियचरणीयसरणीयरडारस्य नूतनपीढीयाः सह सुसज्जितः अस्ति, येन तस्मै शक्तिशालिनः अन्वेषणक्षमता, लक्ष्यनिरीक्षणक्षमता च प्राप्यन्ते । तदतिरिक्तं अस्य अधिकानि उन्नतानि इलेक्ट्रॉनिकयुद्धक्षमतानि अपि सन्ति, ये अधिकजटिलविद्युत्चुम्बकीयवातावरणेषु शत्रुरडारं वा संचारप्रणालीं वा प्रभावीरूपेण दमनं कर्तुं शक्नुवन्ति