समाचारं

चीन-अमेरिका-देशयोः मध्ये षष्ठपीढीयाः युद्धविमानानाम् विकासस्य गतिः तुल्यकालिकरूपेण द्रुतगतिः अस्ति चीनदेशः अग्रे भवितुम् अर्हति, २०२८ तमे वर्षे अपि बहिः आगन्तुं शक्नोति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-अमेरिका-देशयोः मध्ये षष्ठपीढीयाः युद्धविमानस्य विकासवेगः तुल्यकालिकरूपेण द्रुतगतिः अस्ति, चीनदेशः अग्रे गत्वा २०२८ तमे वर्षे बहिः आगन्तुं शक्नोति

षष्ठपीढीयाः युद्धविमानस्य अनुसन्धानविकासस्य उद्देश्यं विद्यमानयुद्धविमानानाम् तान्त्रिकअटङ्कान् भङ्ग्य युद्धप्रदर्शने सुधारं कर्तुं वर्तते चीनस्य कृते षष्ठपीढीयाः योद्धानां विकासः चोरीसुधारं, अधिक उन्नतकृत्रिमबुद्धिः, आँकडासंलयनप्रौद्योगिक्याः च परिचयः, योद्धायाः साइबरयुद्धक्षमतासु सुधारः च केन्द्रितः अस्ति

चीनस्य षष्ठपीढीयाः युद्धविमानाः पञ्चमपीढीयाः युद्धविमानानाम् (यथा जे-२०) लाभं उत्तराधिकारं प्राप्नुयुः, अतिक्रमयिष्यन्ति च, तेषां उड्डयनवेगः अधिकः, इलेक्ट्रॉनिकयुद्धक्षमता च सशक्ताः, बहुकार्यक्षमता च उत्तमाः भविष्यन्ति इति अपेक्षा अस्ति

अमेरिकादेशे षष्ठपीढीयाः युद्धविमानस्य विकासः अपि पूर्णतया प्रचलति । अमेरिकीवायुसेना, नौसेना च भिन्नाः परियोजनाः आरब्धवन्तः । यथा, "next generation air dominance" परियोजना तथा "future fighter" इति कार्यक्रमः ।

एतेषां परियोजनानां उद्देश्यं एकं युद्धविमानं निर्मातुं भवति यत् जटिलाधुनिकयुद्धक्षेत्रवातावरणेषु वायुश्रेष्ठतां निर्वाहयितुं शक्नोति, यत्र उच्चचोरक्षमता, उत्तमजालयुक्तयुद्धप्रणाली, उत्तमसुपरसोनिकक्रूजक्षमता च भवति

चीनस्य षष्ठपीढीयाः युद्धविमानानाम् विकासे प्रगतिः