समाचारं

ठोस-अवस्था-बैटरी प्रौद्योगिकी-सफलतायाः स्वागतं कुर्वन्ति तथा च अनेके स्टॉक्स् "20cm" इति दैनिक-सीमाम् अङ्कयन्ति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना ठोस अवस्थायाः बैटरीभिः विपण्यस्य ध्यानं आकृष्टम् अस्ति । ४ सेप्टेम्बर् दिनाङ्के ठोस अवस्थायाः बैटरीक्षेत्रं उत्थाय सुदृढं च अभवत् । दिनस्य मध्याह्नसमाप्तिपर्यन्तं ठोस-अवस्था-बैटरी-क्षेत्रस्य (bk.0968) सूचकाङ्कः २.२५% वर्धमानः १११०.२४ यावत् अभवत्, अस्मिन् वर्षे जुलै-मासस्य मध्यभागात् नूतनं उच्चतमं स्तरं स्थापयति व्यक्तिगत-स्टॉक-स्तरस्य नारदा-शक्तिः त्रयाणां व्यापारदिनानां कृते "२०से.मी." दैनिक-सीमाम् अवाप्तवान्, यत्र सितम्बर-मासात् आरभ्य प्रायः ७३% संचयी-वृद्धिः अभवत् तदतिरिक्तं, बाओलिडी-डेल्-शेयरयोः अपि "२०से.मी." दैनिकसीमा अस्ति, हुआफेङ्ग्; shares, fengyuan shares, dongfeng group and corson technology इत्यनेन दैनिकसीमा प्राप्ता, येषु corson technology इत्यनेन 8 व्यावसायिकदिनानि यावत् दैनिकसीमा प्राप्ता, यत्र संचयी 114% अधिकं वृद्धिः अभवत्

अन्तिमेषु दिनेषु ठोस-अवस्थायाः बैटरी-उद्योगे नित्यं वार्ताः भवन्ति । प्रथमं पेङ्गहुई ऊर्जा इत्यनेन अगस्तमासस्य २१ दिनाङ्के सर्वघन अवस्थायाः बैटरीषु प्रमुखा सफलतायाः घोषणा कृता, यत्र ठोस अवस्थायाः बैटरीषु विपण्यं पुनः केन्द्रीकृतम् । २८ अगस्त दिनाङ्के पेङ्गुई ऊर्जा इत्यनेन प्रथमपीढीयाः ठोस-अवस्थायाः बैटरी-इत्येतत् विमोचितम् यत् अस्याः मूल-लाभाः सुरक्षा-व्यय-कमीकरणम् अस्ति ठोस अवस्थायाः बैटरीणां समग्रव्ययः पारम्परिकलिथियमबैटरीणां मूल्यात् केवलं प्रायः १५% अधिकः भविष्यति इति अपेक्षा अस्ति ।

पेङ्गहुई ऊर्जा इत्यनेन उक्तं यत् ठोस अवस्थायाः बैटरी इत्यस्य ऊर्जाघनत्वं २८०wh/kg अस्ति । २०२५ तमे वर्षे सामग्रीपक्षे सिलिकॉन्-आधारित-नकारात्मक-विद्युत्कोशानां अधिकः अनुपातः उपयुज्यते, ऊर्जाघनत्वं च ३००wh/kg अधिकं प्राप्स्यति पेङ्गहुई ऊर्जा २०२५ तमे वर्षे पायलट् अनुसन्धानविकासं लघुपरिमाणं च उत्पादनं प्रारभ्यते, २०२६ तमे वर्षे औपचारिकरूपेण उत्पादनपङ्क्तिं सामूहिकं उत्पादनं च स्थापयति इति अपेक्षा अस्ति ।

तदनन्तरं तत्क्षणमेव अगस्तमासस्य २९ दिनाङ्के चीनीयविज्ञान-अकादमीयाः किङ्ग्डाओ-जैव ऊर्जा-प्रक्रिया-संस्थायाः आधिकारिक-सार्वजनिक-लेखे उक्तं यत् सल्फाइड्-सर्व-ठोस-अवस्था-बैटरी-कृते उच्च-क्षमता-कैथोड्-सामग्रीषु महत्त्वपूर्णा प्रगतिः कृता अस्ति अधुना एव संस्थायाः लिथियमसल्फाइड् कैथोड् इत्यस्य आधारेण उच्चविशिष्टशक्तिदीर्घचक्रस्य सर्वघनस्थिति-लिथियम-सल्फर-बैटरी विकसिता अस्ति इति सूचना अस्ति बैटरी-घनत्वं ६००wh/किलोग्रामात् अधिकं भवति वाणिज्यिकलिथियम-आयनबैटरीभिः सह तुलने अस्य ऊर्जाघनत्वं द्विगुणाधिकं भवति तथा च यतः एतत् दुर्लभधातुनां उपयोगं न करोति, अतः लिथियमबैटरीकैथोड्सामग्रीणां उच्चव्ययसमस्यायाः पूर्णतया समाधानं करोति