समाचारं

वर्षस्य प्रथमार्धे अनेकानां सूचीकृतानां रक्तोत्पादकम्पनीनां कार्यप्रदर्शनवृद्धिः निरन्तरं वर्धते स्म ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रक्त-उत्पाद-उद्योगस्य कृते राज्येन मे २००१ तः नूतनानां उत्पादन-कम्पनीनां अनुमोदनं स्थगितम् अस्ति तथा च उत्पादन-कम्पनीषु कुल-आयतन-नियन्त्रणं कार्यान्वितम् अस्ति सम्प्रति देशे सामान्यतया ३० तः न्यूनाः रक्त-उत्पाद-उत्पादन-कम्पनयः सन्ति ] .

उद्योगस्य एकाग्रतां वर्धमानः रक्तोत्पादोद्योगः अद्यैव अन्यं विलयं अधिग्रहणं च दृष्टवान् ।

tiantan biotechnology (600161.sh) इत्यनेन घोषितं यत् कम्पनीयाः होल्डिंगसहायककम्पनी chengdu rongsheng pharmaceutical co., ltd. csl behring asia pacific limited [jet bellin (asia pacific) co., ltd अमेरिकी-डॉलर्-१८५ मिलियन-रूप्यकाणां "csl asia pacific"] इत्यस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पन्यां वुहान-झोङ्गयुआन्-रुइडे-इत्यस्मिन् १००% इक्विटी-भागः अस्ति ।

रक्तजन्यपदार्थाः रक्तात् भिन्नाः भवन्ति, ते विशेषाः "औषधाः" भवन्ति । "चीनगणराज्यस्य औषधशास्त्रम्" इत्यस्य २०२० तमे संस्करणे स्पष्टं भवति यत् रक्तोत्पादाः मानवरक्तात् अथवा प्लाज्मातः प्राप्तानि चिकित्सापदार्थानि निर्दिशन्ति, यथा मानवस्य एल्बुमिनः, मानवप्रतिरक्षाग्लोबुलिन्, मानवीयजठनकारकाः इत्यादयः।

रक्तोत्पादानाम् उद्योगस्य कृते राज्येन मे २००१ तः नूतनानां उत्पादनकम्पनीनां अनुमोदनं स्थगितम् अस्ति तथा च उत्पादनकम्पनीषु कुलमात्रानियन्त्रणं कार्यान्वितं सम्प्रति देशे विलयानि, अधिग्रहणानि, पुनर्गठनानि च ३० तः न्यूनानि रक्तोत्पादननिर्माणकम्पनयः सन्ति रक्तोत्पादकम्पनीनां विकासाय चालकशक्तिः अभवन् । निरन्तर-उद्योग-सान्द्रतायाः सन्दर्भे उद्योग-लक्ष्याणां एकीकरणेन प्लाज्मा-संसाधनानाम् उत्तम-विस्तारः कर्तुं शक्यते ।

अद्यतनकाले अनेकैः रक्तोत्पादकम्पनीभिः प्रकटितानां अर्धवार्षिकप्रतिवेदनानां अनुसारं जैवऔषधकम्पनीनां कृते तुल्यकालिकरूपेण मन्दवातावरणे रक्तोत्पादकम्पनयः सम्प्रति अद्यापि उल्लासक्षेत्रे एव सन्ति, परन्तु उद्योगविकासः आव्हानैः विना नास्ति